संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः| दुर्गा अष्टोत्तरशतनामावलिः अष्टोत्तरशतनामावलिः श्रीषण्मुखप्रतिमुख अष्टोत्तरशतनामावलिः शंकराचार्य अष्टोत्तरसहस्रनामावलिः श्री पद्मनाभशतकम् देवीवैभवाश्चर्याष्टोत्तरशतदिव्यनामावलिः श्रीलक्ष्म्यष्टोत्तरशत नामावलिः सरस्वती अष्टोत्तरनामावलि चामुण्डेश्वरी अष्टोत्तरशतनामावलिः दुर्गाअष्टोत्तरशतनामावलिः देवीवैभवाश्चर्याष्टोत्तरशतदिव्यनामावलिः ललिताऽष्टोत्तरशतनामावलिः श्रीरङ्गनायिकाष्टोत्तरशतनामावलिः कावेर्यष्टोत्तरशतनामानि गंगाष्टोत्तर शतनामावलिः अन्नपूर्णाष्टोत्तरशतनामावलिः कामाक्ष्यष्टोत्तरशतनामावलिः गौर्यष्टोत्तरशत नामावलिः मीनाक्षी अष्टोत्तर नामावलि मूकाम्बिकायाः अष्टोत्तरशतनामावलिः महा वाराही अष्टोत्तरशतनामावली प्रेमामृतरसायनाख्या कृष्णाष्टोत्तरशतनामावलिः श्री गोपालाष्टोत्तरशतनामावलिः नृसिंहाष्टोत्तरशतनामावलिः राजगोपालाष्टोत्तरशत नामावलिः विष्णु अष्टोत्तरशतनामावलिः वेङ्कटेशाष्टोत्तरशतनामावलिः वेङ्कटेश्वराष्टोत्तरशतनामावलि ब्रह्मांडपुराणे श्रीसत्यनारायण अष्टोत्तरनामावलि रामाष्टोत्तरशतनामावलिः सीताष्टोत्तरशतनामावलिः सीताष्टोत्तरशतनामावलिः दक्षिणामूर्ति अष्टोत्तर शतनामावलिः नन्दिकेश्वर अष्टोत्तरशतनामावलिः शिवकैलासाष्टोत्तरशतनामावलिः मृत्युञ्जय अष्टोत्तर शतनामावलिः शिवाष्टोत्तरशत नामावलिः आञ्जनेय अष्टोत्तरशत नामावलि श्री देवसेना अष्टोत्तरशतनामावलिः श्री वल्ल्याष्टोत्तरशतनामावलिः श्री सुब्रह्मण्य अष्टोत्तर शतनामावलि ऋष्यष्टोत्तरशतनामानि श्री किरातशास्तुः अष्टोत्तरशतनामावलिः श्री धर्मशास्ताष्टोत्तरशतनामावलिः श्री हरिहरपुत्राष्टोत्तरशतनामावलिः माता अमृतानन्दमयी अष्टोत्तर शत नामावलि श्री गुरु अष्टोत्तरशत- नामावलि श्री शिर्डीसाई अष्टोत्तरशतनामावली वेदव्यासाष्टोत्तरशत नामावलिः श्रीवेदव्यासाष्टोत्तरशतनामावलिः श्रीवेदव्यासाष्टोत्तरशतनामावलिः श्री सुदर्शनाष्टोत्तर शतनामावलिः श्री राघवेन्द्राष्टोत्तरशतनामावलिः श्री दत्तात्रेय अष्टोत्तरशतनामावलि: गकार गणपति अष्टोत्तरशतनामावलिः श्री गणेशाष्टोत्तरशतनामावलिः श्री गणेशाष्टोत्तरशतनामावलिः श्री गणेशाष्टोत्तरशतनामावलिः श्री सीतादेवी अष्टोत्तरशनामावलिः दुर्गा अष्टोत्तरशनामावलिः वरद गणेश अष्टोत्तरशनामावलिः श्रीमेधा दक्षिणामूर्ति अष्टोत्तरशतनामावलिः श्रीदक्षिणामूर्ति अष्टोत्तरशतनामावलिः गणेश अष्टोत्तरशनामावलिः दुर्गा अष्टोत्तरशनामावलिः श्रीमीनाक्षी अष्टोत्तरशनामावलिः श्रीकामाक्षी अष्टोत्तरशतमावलिः अन्नपूर्णाष्टोत्तरशतनामावलिः भुवनेश्वरी अष्टोत्तरशतनामावलिः ललितात्रिपुरसुन्दरी अष्टोत्तरशतनामावली श्रीगौरी अष्टोत्तरशनामावलिः सुदर्शनाष्टोत्तरशनामावलिः आञ्जनेयाष्टोत्तरशतनामावलिः सुब्रह्मण्याष्टोत्तरशतनामावलिः रामाष्टोत्तरशतनामावलिः श्रीलक्ष्म्यष्टोत्तरशतनामावलिः दुर्गाष्टोत्तरशतनामावलिः श्रीकृष्णाष्टोत्तरशतनामावलि: श्रीशिवाष्टोत्तरशतनामावलिः गौर्यष्टोत्तरशतनामावलि: गणेशाष्टोत्तरशतनामावलि: गौरी अष्टोत्तरशतनामावली श्री गायत्री अष्टोत्तरशतनामावलिः श्रीधर्मशास्ता अष्टोत्तरशतनामावलिः श्री सत्यनारायण अष्टोत्तरशतनामावलिः तुलस्यष्टोत्तरशतनामावलिः अङ्गारकाष्टोत्तरशतनामावलिः श्री ककारकूतघटितआद्याअष्टोत्तरशतनामावली श्रीकमलाअष्टोत्तरशतनामावली केत्वष्टोत्तरशतनामावलिः श्री अष्टलक्ष्मी अष्टोत्तरशतनामावलिः सूर्य अष्टोत्तरशतनामावलिः सत्यनारायण अष्टोत्तरनामावलि शुक्र अष्टोत्तरशतनामावलिः गणेश अष्टोतरनामावलिः गणेश अष्टोतरनामावलिः बुध अष्टोत्तरशतनामवलिः चन्द्र अष्टोत्तरशतनामावलिः केतु अष्टोत्तरशतनामावलिः मंगल अष्टोत्तरशतनामावलिः शनि अष्टोत्तरशतनामावलिः राहु अष्टोत्तरशतनामावलिः गुरु अष्टोत्तरशतनामावलिः सिद्धि विनायक अष्टोत्तरशतनामावलिः आदिलक्ष्मी अष्टोत्तरशतनामावलिः धान्यलक्ष्मी अष्टोत्तरशतनामावलिः धैर्यलक्ष्मी अष्टोत्तरशतनामावलिः गजलक्ष्मी अष्टोत्तरशतनामावलिः सन्तानलक्ष्मी अष्टोत्तरशतनामावलिः विजयलक्ष्मी अष्टोत्तरशतनामावलिः विद्यालक्ष्मी अष्टोत्तरशतनामावलिः ऐश्वर्यलक्ष्मी अष्टोत्तरशतनामावलिः महालक्ष्म्याः अष्टोत्तरशतनामावलिः गौरी अष्टोत्तरशतनामावलिः दुर्गा अष्टोत्तरशतनामावलिः मीनाक्षी अष्टोत्तरशतनामावलीः मूकाम्बिकायाः अष्टोत्तरशतनामावलिः ललिता अष्टोत्तरशतनामवलिः सरस्वती अष्टोत्तरनामावलीः वेंकटेश अष्टोत्तरशतनामावलिः बटुकभैरव अष्टोत्तरशतनामावलिः आञ्जनेय अष्टोत्तरशतनामावलिः तुलसी अष्टोत्तरशतनामावलिः राम अष्टोत्तरशतनामावलिः बिल्व अष्टोत्तरशतनामावलिः श्रीमहालक्ष्मी-अष्टोत्तरशत-नामावलिः अकारादिदत्ताष्टोत्तरशतनामावलिः । सुब्रह्मण्य अष्टोत्तर शतनामावलि दुर्गा अष्टोत्तरशतनामावलिः अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.Ashtottara shatanamavali means 108 names of almighty God and Godess Tags : ashtottarachantdevidevtadurgashatanamavaliअष्टोत्तरशतनामावलिजपदुर्गादेवतादेवी दुर्गा अष्टोत्तरशतनामावलिः Translation - भाषांतर ॥ दुर्गा अष्टोत्तर नामावलि ॥ ॐ श्रियै नमः ॥ ॐ उमायै नमः ॥ ॐ भारत्यै नमः ॥ ॐ भद्रायै नमः ॥ ॐ शर्वाण्यै नमः ॥ ॐ विजयायै नमः ॥ ॐ जयायै नमः ॥ ॐ वाण्यै नमः ॥ ॐ सर्वगतायै नमः ॥ ॐ गौर्यै नमः ॥ ॐ वाराह्यै नमः ॥ ॐ कमलप्रियायै नमः ॥ ॐ सरस्वत्यै नमः ॥ ॐ कमलायै नमः ॥ ॐ मायायै नमः ॥ ॐ मातंग्यै नमः ॥ ॐ अपरायै नमः ॥ ॐ अजायै नमः ॥ ॐ शांकभर्यै नमः ॥ ॐ शिवायै नमः ॥ ॐ चण्डयै नमः ॥ ॐ कुण्डल्यै नमः ॥ ॐ वैष्णव्यै नमः ॥ ॐ क्रियायै नमः ॥ ॐ श्रियै नमः ॥ ॐ ऐन्द्रयै नमः ॥ ॐ मधुमत्यै नमः ॥ ॐ गिरिजायै नमः ॥ ॐ सुभगायै नमः ॥ ॐ अंबिकायै नमः ॥ ॐ तारायै नमः ॥ ॐ पद्मावत्यै नमः ॥ ॐ हंसायै नमः ॥ ॐ पद्मनाभसहोदर्यै नमः ॥ ॐ अपर्णायै नमः ॥ ॐ ललितायै नमः ॥ ॐ धात्र्यै नमः ॥ ॐ कुमार्यै नमः ॥ ॐ शिखवाहिन्यै नमः ॥ ॐ शांभव्यै नमः ॥ ॐ सुमुख्यै नमः ॥ ॐ मैत्र्यै नमः ॥ ॐ त्रिनेत्रायै नमः ॥ ॐ विश्वरूपिण्यै नमः ॥ ॐ आर्यायै नमः ॥ ॐ मृडान्यै नमः ॥ ॐ हींकार्यै नमः ॥ ॐ क्रोधिन्यै नमः ॥ ॐ सुदिनायै नमः ॥ ॐ अचलायै नमः ॥ ॐ सूक्ष्मायै नमः ॥ ॐ परात्परायै नमः ॥ ॐ शोभायै नमः ॥ ॐ सर्ववर्णायै नमः ॥ ॐ हरप्रियायै नमः ॥ ॐ महालक्ष्म्यै नमः ॥ ॐ महासिद्धयै नमः ॥ ॐ स्वधायै नमः ॥ ॐ स्वाहायै नमः ॥ ॐ मनोन्मन्यै नमः ॥ ॐ त्रिलोकपालिन्यै नमः ॥ ॐ उद्भूतायै नमः ॥ ॐ त्रिसन्ध्यायै नमः ॥ ॐ त्रिपुरान्तक्यै नमः ॥ ॐ त्रिशक्त्यै नमः ॥ ॐ त्रिपदायै नमः ॥ ॐ दुर्गायै नमः ॥ ॐ ब्राह्मयै नमः ॥ ॐ त्रैलोक्यवासिन्यै नमः ॥ ॐ पुष्करायै नमः ॥ ॐ अत्रिसुतायै नमः ॥ ॐ गूढ़ायै नमः ॥ ॐ त्रिवर्णायै नमः ॥ ॐ त्रिस्वरायै नमः ॥ ॐ त्रिगुणायै नमः ॥ ॐ निर्गुणायै नमः ॥ ॐ सत्यायै नमः ॥ ॐ निर्विकल्पायै नमः ॥ ॐ निरंजिन्यै नमः ॥ ॐ ज्वालिन्यै नमः ॥ ॐ मालिन्यै नमः ॥ ॐ चर्चायै नमः ॥ ॐ क्रव्यादोप निबर्हिण्यै नमः ॥ ॐ कामाक्ष्यै नमः ॥ ॐ कामिन्यै नमः ॥ ॐ कान्तायै नमः ॥ ॐ कामदायै नमः ॥ ॐ कलहंसिन्यै नमः ॥ ॐ सलज्जायै नमः ॥ ॐ कुलजायै नमः ॥ ॐ प्राज्ञ्यै नमः ॥ ॐ प्रभायै नमः ॥ ॐ मदनसुन्दर्यै नमः ॥ ॐ वागीश्वर्यै नमः ॥ ॐ विशालाक्ष्यै नमः ॥ ॐ सुमंगल्यै नमः ॥ ॐ काल्यै नमः ॥ ॐ महेश्वर्यै नमः ॥ ॐ चण्ड्यै नमः ॥ ॐ भैरव्यै नमः ॥ ॐ भुवनेश्वर्यै नमः ॥ ॐ नित्यायै नमः ॥ ॐ सानन्दविभवायै नमः ॥ ॐ सत्यज्ञानायै नमः ॥ ॐ तमोपहायै नमः ॥ ॐ महेश्वरप्रियंकर्यै नमः ॥ ॐ महात्रिपुरसुन्दर्यै नमः ॥ ॐ दुर्गापरमेश्वर्यै नमः ॥ ॥॥ इति दुर्गाष्टोत्तरशत नामावलिः ॥॥ N/A References : N/A Last Updated : October 15, 2010 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP