संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः| वेदव्यासाष्टोत्तरशत नामावलिः अष्टोत्तरशतनामावलिः श्रीषण्मुखप्रतिमुख अष्टोत्तरशतनामावलिः शंकराचार्य अष्टोत्तरसहस्रनामावलिः श्री पद्मनाभशतकम् देवीवैभवाश्चर्याष्टोत्तरशतदिव्यनामावलिः श्रीलक्ष्म्यष्टोत्तरशत नामावलिः सरस्वती अष्टोत्तरनामावलि चामुण्डेश्वरी अष्टोत्तरशतनामावलिः दुर्गाअष्टोत्तरशतनामावलिः देवीवैभवाश्चर्याष्टोत्तरशतदिव्यनामावलिः ललिताऽष्टोत्तरशतनामावलिः श्रीरङ्गनायिकाष्टोत्तरशतनामावलिः कावेर्यष्टोत्तरशतनामानि गंगाष्टोत्तर शतनामावलिः अन्नपूर्णाष्टोत्तरशतनामावलिः कामाक्ष्यष्टोत्तरशतनामावलिः गौर्यष्टोत्तरशत नामावलिः मीनाक्षी अष्टोत्तर नामावलि मूकाम्बिकायाः अष्टोत्तरशतनामावलिः महा वाराही अष्टोत्तरशतनामावली प्रेमामृतरसायनाख्या कृष्णाष्टोत्तरशतनामावलिः श्री गोपालाष्टोत्तरशतनामावलिः नृसिंहाष्टोत्तरशतनामावलिः राजगोपालाष्टोत्तरशत नामावलिः विष्णु अष्टोत्तरशतनामावलिः वेङ्कटेशाष्टोत्तरशतनामावलिः वेङ्कटेश्वराष्टोत्तरशतनामावलि ब्रह्मांडपुराणे श्रीसत्यनारायण अष्टोत्तरनामावलि रामाष्टोत्तरशतनामावलिः सीताष्टोत्तरशतनामावलिः सीताष्टोत्तरशतनामावलिः दक्षिणामूर्ति अष्टोत्तर शतनामावलिः नन्दिकेश्वर अष्टोत्तरशतनामावलिः शिवकैलासाष्टोत्तरशतनामावलिः मृत्युञ्जय अष्टोत्तर शतनामावलिः शिवाष्टोत्तरशत नामावलिः आञ्जनेय अष्टोत्तरशत नामावलि श्री देवसेना अष्टोत्तरशतनामावलिः श्री वल्ल्याष्टोत्तरशतनामावलिः श्री सुब्रह्मण्य अष्टोत्तर शतनामावलि ऋष्यष्टोत्तरशतनामानि श्री किरातशास्तुः अष्टोत्तरशतनामावलिः श्री धर्मशास्ताष्टोत्तरशतनामावलिः श्री हरिहरपुत्राष्टोत्तरशतनामावलिः माता अमृतानन्दमयी अष्टोत्तर शत नामावलि श्री गुरु अष्टोत्तरशत- नामावलि श्री शिर्डीसाई अष्टोत्तरशतनामावली वेदव्यासाष्टोत्तरशत नामावलिः श्रीवेदव्यासाष्टोत्तरशतनामावलिः श्रीवेदव्यासाष्टोत्तरशतनामावलिः श्री सुदर्शनाष्टोत्तर शतनामावलिः श्री राघवेन्द्राष्टोत्तरशतनामावलिः श्री दत्तात्रेय अष्टोत्तरशतनामावलि: गकार गणपति अष्टोत्तरशतनामावलिः श्री गणेशाष्टोत्तरशतनामावलिः श्री गणेशाष्टोत्तरशतनामावलिः श्री गणेशाष्टोत्तरशतनामावलिः श्री सीतादेवी अष्टोत्तरशनामावलिः दुर्गा अष्टोत्तरशनामावलिः वरद गणेश अष्टोत्तरशनामावलिः श्रीमेधा दक्षिणामूर्ति अष्टोत्तरशतनामावलिः श्रीदक्षिणामूर्ति अष्टोत्तरशतनामावलिः गणेश अष्टोत्तरशनामावलिः दुर्गा अष्टोत्तरशनामावलिः श्रीमीनाक्षी अष्टोत्तरशनामावलिः श्रीकामाक्षी अष्टोत्तरशतमावलिः अन्नपूर्णाष्टोत्तरशतनामावलिः भुवनेश्वरी अष्टोत्तरशतनामावलिः ललितात्रिपुरसुन्दरी अष्टोत्तरशतनामावली श्रीगौरी अष्टोत्तरशनामावलिः सुदर्शनाष्टोत्तरशनामावलिः आञ्जनेयाष्टोत्तरशतनामावलिः सुब्रह्मण्याष्टोत्तरशतनामावलिः रामाष्टोत्तरशतनामावलिः श्रीलक्ष्म्यष्टोत्तरशतनामावलिः दुर्गाष्टोत्तरशतनामावलिः श्रीकृष्णाष्टोत्तरशतनामावलि: श्रीशिवाष्टोत्तरशतनामावलिः गौर्यष्टोत्तरशतनामावलि: गणेशाष्टोत्तरशतनामावलि: गौरी अष्टोत्तरशतनामावली श्री गायत्री अष्टोत्तरशतनामावलिः श्रीधर्मशास्ता अष्टोत्तरशतनामावलिः श्री सत्यनारायण अष्टोत्तरशतनामावलिः तुलस्यष्टोत्तरशतनामावलिः अङ्गारकाष्टोत्तरशतनामावलिः श्री ककारकूतघटितआद्याअष्टोत्तरशतनामावली श्रीकमलाअष्टोत्तरशतनामावली केत्वष्टोत्तरशतनामावलिः श्री अष्टलक्ष्मी अष्टोत्तरशतनामावलिः सूर्य अष्टोत्तरशतनामावलिः सत्यनारायण अष्टोत्तरनामावलि शुक्र अष्टोत्तरशतनामावलिः गणेश अष्टोतरनामावलिः गणेश अष्टोतरनामावलिः बुध अष्टोत्तरशतनामवलिः चन्द्र अष्टोत्तरशतनामावलिः केतु अष्टोत्तरशतनामावलिः मंगल अष्टोत्तरशतनामावलिः शनि अष्टोत्तरशतनामावलिः राहु अष्टोत्तरशतनामावलिः गुरु अष्टोत्तरशतनामावलिः सिद्धि विनायक अष्टोत्तरशतनामावलिः आदिलक्ष्मी अष्टोत्तरशतनामावलिः धान्यलक्ष्मी अष्टोत्तरशतनामावलिः धैर्यलक्ष्मी अष्टोत्तरशतनामावलिः गजलक्ष्मी अष्टोत्तरशतनामावलिः सन्तानलक्ष्मी अष्टोत्तरशतनामावलिः विजयलक्ष्मी अष्टोत्तरशतनामावलिः विद्यालक्ष्मी अष्टोत्तरशतनामावलिः ऐश्वर्यलक्ष्मी अष्टोत्तरशतनामावलिः महालक्ष्म्याः अष्टोत्तरशतनामावलिः गौरी अष्टोत्तरशतनामावलिः दुर्गा अष्टोत्तरशतनामावलिः मीनाक्षी अष्टोत्तरशतनामावलीः मूकाम्बिकायाः अष्टोत्तरशतनामावलिः ललिता अष्टोत्तरशतनामवलिः सरस्वती अष्टोत्तरनामावलीः वेंकटेश अष्टोत्तरशतनामावलिः बटुकभैरव अष्टोत्तरशतनामावलिः आञ्जनेय अष्टोत्तरशतनामावलिः तुलसी अष्टोत्तरशतनामावलिः राम अष्टोत्तरशतनामावलिः बिल्व अष्टोत्तरशतनामावलिः श्रीमहालक्ष्मी-अष्टोत्तरशत-नामावलिः अकारादिदत्ताष्टोत्तरशतनामावलिः । सुब्रह्मण्य अष्टोत्तर शतनामावलि वेदव्यासाष्टोत्तरशत नामावलिः अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.Ashtottara shatanamavali means 108 names of almighty God and Godess. Tags : 108devilalitaअष्टोत्तरशतनामावलिदेवतादेवीललितासंस्कृत वेदव्यासाष्टोत्तरशत नामावलिः Translation - भाषांतर व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ॥नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ॐ वासुदेवाय नमः ॥ॐ जगन्नाथाय नमः ॥ॐ पाराशर्याय नमः ॥ॐ तपोधनाय नमः ॥ॐ वेदवेदाङ्गतत्त्वज्ञाय नमः ॥ॐ पुराणपुरुषोत्तमाय नमः ॥ॐ वेदाधाराय नमः ॥ॐ वेदगम्याय नमः ॥ॐ मूलवेदविभाजकाय नमः ॥ॐ दिव्ययोगासनारूढाय नमः ॥ १०ॐ योगपट्टलसत्कटये नमः ॥ॐ श्रीमते नमः ॥ॐ कोटिमन्मथसुन्दराय नमः ॥ॐ पुराणार्षये नमः ॥ॐ पुण्यर्षये नमः ॥ॐ प्रद्युम्नाय नमः ॥ॐ वरदायकाय नमः ॥ॐ अनन्तवीर्याय नमः ॥ॐ अनन्तश्रिये नमः ॥ॐ अनन्ताङ्गशयाय नमः ॥ २०ॐ विभवे नमः ॥ॐ अनन्तादित्यसङ्काशाय नमः ॥ॐ अनन्तशीर्षाय नमः ॥ॐ स्वभावयुजे नमः ॥ॐ अनिरुद्धाय नमः ॥ॐ लोकभर्त्रे नमः ॥ॐ लोकातीताय नमः ॥ॐ सतां गुरवे नमः ॥ॐ विश्वयोनये नमः ॥ॐ विश्वरूपाय नमः ॥ ३०ॐ विश्वचेष्टाप्रदायकाय नमः ॥ॐ प्रभवे नमः ॥ॐ सङ्कर्षणाय नमः ॥ॐ सुरानन्दाय नमः ॥ॐ कमलापतये नमः ॥ॐ अच्युताय नमः ॥ॐ नारायणाय नमः ॥ॐ हरये नमः ॥ॐ कृष्णाय नमः ॥ॐ केशवाय नमः ॥ ४०ॐ केशिसूदनाय नमः ॥ॐ महाधनाय नमः ॥ॐ परानन्दाय नमः ॥ॐ गोविन्दाय नमः ॥ॐ भक्तवत्सलाय नमः ॥ॐ वरैणचर्मदीप्ताङ्गाय नमः ॥ॐ इन्द्रनीलसमद्युतये नमः ॥ॐ हृषीकेशाय नमः ॥ॐ महाबाहवे नमः ॥ॐ प्राग्वंशाय नमः ॥ ५०ॐ अमितविक्रमाय नमः ॥ॐ पद्मनाभाय नमः ॥ॐ पद्मगर्भाय नमः ॥ॐ सर्वसिद्धिप्रदायकाय नमः ॥ॐ वामनाय नमः ॥ॐ भामतये नमः ॥ ॐ त्वष्ट्रे नमः ॥ॐ तर्काभीतिकरद्वयाय नमः ॥ॐ महावराहाय नमः ॥ॐ देवेशाय नमः ॥ ६०ॐ भ्राजिष्णवे नमः ॥ॐ अनघाय नमः ॥ॐ अग्रजाय नमः ॥ॐ स्वयम्भुवे नमः ॥ॐ शर्वपूर्वेड्याय नमः ॥ ढ्य्? ? ॐ दिव्ययज्ञोपवीतधृते नमः ॥ॐ ईश्वराय नमः ॥ॐ परमात्मने नमः ॥ॐ जटाजूटविभूषिताय नमः ॥ॐ वनमालिने नमः ॥ ७०ॐ मेखलाङ्गाय नमः ॥ॐ अनाद्यज्ञानभञ्जनाय नमः ॥ॐ कम्बुग्रीवाय नमः ॥ॐ वृत्तबाहवे नमः ॥ॐ पद्मपत्रायतेक्षणाय नमः ॥ॐ नारसिंहवपुषे नमः ॥ॐ श्रीमते नमः ॥ॐ अजाय नमः ॥ॐ अनन्ताधिकाय नमः ॥ॐ प्रभवे नमः ॥ ८०ॐ महोदधिशयाय नमः ॥ॐ विष्णवे नमः ॥ॐ विश्वव्यापिने नमः ॥ॐ जनार्दनाय नमः ॥ॐ परार्धाय नमः ॥ॐ प्राणदाय नमः ॥ॐ सौम्याय नमः ॥ॐ वासिष्ठान्वयसम्भवाय नमः ॥ॐ जगत्स्रष्ट्रे नमः ॥ॐ जगत्त्रात्रे नमः ॥ ९०ॐ विश्वसंहारकारकाय नमः ॥ॐ अधोक्षजाय नमः ॥ॐ अव्ययाय नमः ॥ॐ साक्षिणे नमः ॥ॐ योगीश्वराय नमः ॥ॐ उरुविक्रमाय नमः ॥ॐ वेदव्यासाय नमः ॥ॐ महाबोधाय नमः ॥ॐ मायातीताय नमः ॥ॐ जगन्मयाय नमः ॥ १००ॐ वसुजानन्दनाय नमः ॥ॐ भर्त्रे नमः ॥ॐ मुकुन्दाय नमः ॥ॐ मुनिसेविताय नमः ॥ॐ द्वैपायनाय नमः ॥ॐ देवगुरवे नमः ॥ॐ भगवते नमः ॥ॐ बादरायणाय नमः ॥ १०८ ॐ तत्सत् ॥॥इति श्री वेदव्यासाचार्याणां नामावलिः समाप्ता ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP