श्रीबालात्रिशतीस्तोत्रम् - अस्य श्रीबालात्रिपुरसुन्द...

त्रिशती नामावलिचा उपयोग साधना करण्यासाठी होतो.


अस्य श्रीबालात्रिपुरसुन्दरी त्रिशतनामस्तोत्रमहामन्त्रस्य
आनन्दभैरव ऋषिः । अनुष्टुप् छन्दः । श्रीबालात्रिपुरसुन्दरी देवता ।
ऐं बीजम् ।  सौः शक्तिः ।  क्लीं कीलकम् ।
श्रीबलात्रिपुरसुन्दरी प्रीत्यर्थं श्रीबालात्रिपुरसुन्दरी
त्रिशतनामस्तोत्रपारायणे विनियोगः ।
मूलेन द्विरावृत्त्या करहृदयन्यासः ।
ध्यानम्-
रक्ताम्बरां चन्द्रकलावतंसां समुद्यदादित्यनिभां त्रिनेत्राम् ।
विद्याक्षमालाभयदामहस्तां ध्यायामि बालामरुणाम्बुजस्थाम्॥

ऐंकाररूपा ऐंकारनिलया ऐम्पदप्रिया ।
ऐंकाररूपिणी चैव ऐंकारवरवर्णिनी ॥१॥

ऐंकारबीजसर्वस्वा ऐंकाराकारशोभिता ।
ऐंकारवरदानाढ्या ऐंकारवररूपिणी ॥२॥

ऐंकारब्रह्मविद्या च ऐंकारप्रचुरेश्वरी ।
ऐंकारजपसन्तुष्टा ऐंकारामृतसुन्दरी ॥३॥

ऐंकारकमलासीना ऐंकारगुणरूपिणी ।
ऐंकारब्रह्मसदना ऐंकारप्रकटेश्वरी ॥४॥

ऐंकारशक्तिवरदा ऐंकाराप्लुतवैभवा ।
ऐंकारामितसम्पन्ना ऐंकाराच्युतरूपिणी ॥५॥

ऐंकारजपसुप्रीता ऐंकारप्रभवा तथा ।
ऐंकारविश्वजननी ऐंकारब्रह्मवन्दिता ॥६॥

ऐंकारवेद्या ऐंकारपूज्या ऐंकारपीठिका ।
ऐंकारवाच्या ऐंकारचिन्त्या ऐं ऐं शरीरिणी ॥७॥

ऐंकारामृतरूपा च ऐंकारविजयेश्वरी ।
ऐंकारभार्गवीविद्या ऐंकारजपवैभवा ॥८॥

ऐंकारगुणरूपा च ऐंकारप्रियरूपिणी ।
क्लींकाररूपा क्लींकारनिलया क्लींपदप्रिया ॥९॥

क्लींकारकीर्तिचिद्रूपा क्लीङ्कारकीर्तिदायिनी ।
क्लीङ्कारकिन्नरीपूज्या क्लीङ्कारकिंशुकप्रिया ॥१०॥

क्लींकारकिल्बिषहरी क्लींकारविश्वरूपिणी ।
क्लींकारवशिनी चैव क्लींकारानङ्गरूपिणी ॥११॥

क्लींकारवदना चैव क्लींकाराखिलवश्यदा ।
क्लींकारमोदिनी चैव क्लीङ्कारहरवन्दिता ॥१२॥

क्लींकारशम्बररिपुः क्लींकारकीर्तिदा तथा ।
क्लींकारमन्मथसखी क्लीङ्कारवंशवर्धनी ॥१३॥

क्लींकारपुष्टिदा चैव क्लींकारकुधरप्रिया ।
क्लींकारकृष्णसम्पूज्या क्लीं क्लीं किञ्जल्कसन्निभा ॥१४॥

क्लींकारवशगा चैव क्लींकारनिखिलेश्वरी ।
क्लींकारधारिणी चैव क्लींकारब्रह्मपूजिता ॥१५॥

क्लींकारालापवदना क्लींकारनूपुरप्रिया ।
क्लींकारभवनान्तस्था क्लीं क्लीं कालस्वरूपिणी ॥१६॥

क्लींकारसौधमध्यस्था क्लींकारकृत्तिवासिनी ।
क्लींकारचक्रनिलया क्लीं क्लीं किम्पुरुषार्चिता ॥१७॥

क्लींकारकमलासीना क्लीं क्लीं गन्धर्वपूजिता ।
क्लींकारवासिनी चैव क्लींकारक्रुद्धनाशिनी ॥१८॥

क्लींकारतिलकामोदा क्लींकारक्रीडसम्भ्रमा ।
क्लींकारविश्वसृष्ट्यम्बा क्लींकारविश्वमालिनी ॥१९॥

क्लींकारकृत्स्नसम्पूर्णा क्लीं क्लीं कृपीठवासिनी ।
क्लीं मायाक्रीडविद्वेषी क्लीं क्लींकारकृपानिधिः ॥२०॥

क्लींकारविश्वा क्लींकारविश्वसम्भ्रमकारिणी ।
क्लींकारविश्वरूपा च क्लींकारविश्वमोहिनी ॥२१॥

क्लीं माया कृत्तिमदना क्लीं क्लीं वंशविवर्धिनी ।
क्लींकारसुन्दरी रूपा क्लींकारहरिपूजिता ॥२२॥

क्लींकारगुणरूपा च क्लींकारकमलप्रिया ।
सौःकाररूपा सौःकारनिलया सौःपदप्रिया ॥२३॥

सौःकारसारसदना सौःकारसत्यवादिनी ।
सौः प्रासादसमासीना सौःकारसाधनप्रिया ॥२४॥

सौःकारकल्पलतिका सौःकारभक्ततोषिणी ।
सौःकारसौभरीपूज्या सौःकारप्रियसाधिनी ॥२५॥

सौःकारपरमाशक्तिः सौःकाररत्नदायिनी ।
सौःकारसौम्यसुभगा सौःकारवरदायिनी ॥२६॥

सौःकारसुभगानन्दा सौःकारभगपूजिता ।
सौःकारसम्भवा चैव सौःकारनिखिलेश्वरी ॥२७॥

सौःकारविश्वा सौःकारविश्वसम्भ्रमकारिणी ।
सौःकारविभवानन्दा सौःकारविभवप्रदा ॥२८॥

सौःकारसम्पदाधारा सौः सौः सौभाग्यवर्धिनी ।
सौःकारसत्त्वसम्पन्ना सौःकारसर्ववन्दिता ॥२९॥

सौःकारसर्ववरदा सौःकारसनकार्चिता ।
सौःकारकौतुकप्रीता सौःकारमोहनाकृतिः ॥३०॥

सौःकारसच्चिदानन्दा सौःकाररिपुनाशिनी ।
सौःकारसान्द्रहृदया सौःकारब्रह्मपूजिता ॥३१॥

सौःकारवेद्या सौःकारसाधकाभीष्टदायिनी ।
सौःकारसाध्यसम्पूज्या सौःकारसुरपूजिता ॥३२॥

सौःकारसकलाकारा सौःकारहरिपूजिता ।
सौःकारमातृचिद्रूपा सौःकारपापनाशिनी ॥३३॥

सौःकारयुगलाकारा सौःकारसूर्यवन्दिता ।
सौःकारसेव्या सौःकारमानसार्चितपादुका ॥३४॥

सौःकारवश्या सौःकारसखीजनवरार्चिता ।
सौःकारसम्प्रदायज्ञा सौः सौः बीजस्वरूपिणी ॥३५॥

सौःकारसम्पदाधारा सौःकारसुखरूपिणी ।
सौःकारसर्वचैतन्या सौः सर्वापद्विनाशिनी ॥३६॥

सौःकारसौख्यनिलया सौःकारसकलेश्वरी ।
सौःकाररूपकल्याणी सौःकारबीजवासिनी ॥३७॥

सौःकारविद्रुमाराध्या सौः सौः सद्भिर्निषेविता ।
सौःकाररससल्लापा सौः सौः सौरमण्डलगा ॥३८॥

सौःकाररससम्पूर्णा सौःकारसिन्धुरूपिणी ।
सौःकारपीठनिलया सौःकारसगुणेश्वरी ॥३९॥

सौः सौः पराशक्तिः सौः सौः साम्राज्यविजयप्रदा ।
ऐं क्लीं सौः बीजनिलया ऐं क्लीं सौः पदभूषिता ॥४०॥

ऐं क्लीं सौः ऐन्द्रभवना ऐं क्लीं सौः सफलात्मिका ।
ऐं क्लीं सौः संसारान्तस्था ऐं क्लीं सौः योगिनीप्रिया ॥४१॥

ऐं क्लीं सौः ब्रह्मपूज्या च ऐं क्लीं सौः हरिवन्दिता ।
ऐं क्लीं सौः शान्तनिर्मुक्ता ऐं क्लीं सौः वश्यमार्गगा ॥४२॥

ऐं क्लीं सौः कुलकुम्भस्था ऐं क्लीं सौः पटुपञ्चमी ।
ऐं क्लीं सौः पैलवंशस्था ऐं क्लीं सौः कल्पकासना ॥४३॥

ऐं क्लीं सौः चित्प्रभा चैव ऐं क्लीं सौः चिन्तितार्थदा ।
ऐं क्लीं सौः कुरुकुल्लाम्बा ऐं क्लीं सौः धर्मचारिणी ॥४४॥

ऐं क्लीं सौः कुणपाराध्या ऐं क्लीं सौः सौम्यसुन्दरी ।
ऐं क्लीं सौः षोडशकला ऐं क्लीं सौः सुकुमारिणी ॥४५॥

ऐं क्लीं सौः मन्त्रमहिषी ऐं क्लीं सौः मन्त्रमन्दिरा ।
ऐं क्लीं सौः मानुषाराध्या ऐं क्लीं सौः मागधेश्वरी ॥४६॥

ऐं क्लीं सौः मौनिवरदा ऐं क्लीं सौः मञ्जुभाषिणी ।
ऐं क्लीं सौः मधुराराध्या ऐं क्लीं सौः शोणितप्रिया ॥४७॥

ऐं क्लीं सौः मङ्गलाकारा ऐं क्लीं सौः मदनावती ।
ऐं क्लीं सौः साध्यगमिता ऐं क्लीं सौः मानसार्चिता ॥४८॥

ऐं क्लीं सौः राज्यरसिका ऐं क्लीं सौः रामपूजिता ।
ऐं क्लीं सौः रात्रिज्योत्स्ना च ऐं क्लीं सौः रात्रिलालिनी ॥४९॥

ऐं क्लीं सौः रथमध्यस्था ऐं क्लीं सौः रम्यविग्रहा ।
ऐं क्लीं सौः पूर्वपुण्येशा ऐं क्लीं सौः पृथुकप्रिया ॥५०॥

ऐं क्लीं सौः वटु काराध्या ऐं क्लीं सौः वटुवासिनी ।
ऐं क्लीं सौः वरदानाढ्या ऐं क्लीं सौः वज्रवल्लकी ॥५१॥

ऐं क्लीं सौः नारदनता ऐं क्लीं सौः नन्दिपूजिता ।
ऐं क्लीं सौः उत्पलाङ्गी च ऐं क्लीं सौः उद्भवेश्वरी ॥५२॥

ऐं क्लीं सौः नागगमना ऐं क्लीं सौः नामरूपिणी ।
ऐं क्लीं सौः सत्यसङ्कल्पा ऐं क्लीं सौः सोमभूषणा ॥५३॥

ऐं क्लीं सौः योगपूज्या च ऐं क्लीं सौः योगगोचरा ।
ऐं क्लीं सौः योगिवन्द्या च ऐं क्लीं सौः योगिपूजिता ॥५४॥

ऐं क्लीं सौः ब्रह्मगायत्री ऐं क्लीं सौः ब्रह्मवन्दिता ।
ऐं क्लीं सौः रत्नभवना ऐं क्लीं सौः रुद्रपूजिता ॥५५॥

ऐं क्लीं सौः चित्रवदना ऐं क्लीं सौः चारुहासिनी ।
ऐं क्लीं सौः चिन्तिताकारा ऐं क्लीं सौः चिन्तितार्थदा ॥५६॥

ऐं क्लीं सौः वैश्वदेवेशी ऐं क्लीं सौः विश्वनायिका ।
ऐं क्लीं सौः ओघवन्द्या च ऐं क्लीं सौः ओघरूपिणी ॥५७॥

ऐं क्लीं सौः दण्डिनीपूज्या ऐं क्लीं सौः दुरतिक्रमा ।
ऐं क्लीं सौः मन्त्रिणीसेव्या ऐं क्लीं सौः मानवर्धिनी ॥५८॥

ऐं क्लीं सौः वाणीवन्द्या च ऐं क्लीं सौः वागधीश्वरी ।
ऐं क्लीं सौः वाममार्गस्था ऐं क्लीं सौः वारुणीप्रिया ॥५९॥

ऐं क्लीं सौः लोकसौन्दर्या ऐं क्लीं सौः लोकनायिका ।
ऐं क्लीं सौः हंसगमना ऐं क्लीं सौः हंसपूजिता ॥६०॥

ऐं क्लीं सौः मदिरामोदा ऐं क्लीं सौः महदर्चिता ।
ऐं क्लीं सौः ज्ञानगम्या ऐं क्लीं सौः ज्ञानवर्धिनी ॥६१॥

ऐं क्लीं सौः धनधान्याढ्या ऐं क्लीं सौः धैर्यदायिनी ।
ऐं क्लीं सौः साध्यवरदा ऐं क्लीं सौः साधुवन्दिता ॥६२॥

ऐं क्लीं सौः विजयप्रख्या ऐं क्लीं सौः विजयप्रदा ।
ऐं क्लीं सौः वीरसंसेव्या ऐं क्लीं सौः वीरपूजिता ॥६३॥

ऐं क्लीं सौः वीरमाता च ऐं क्लीं सौः वीरसन्नुता ।
ऐं क्लीं सौः सच्चिदानन्दा ऐं क्लीं सौः सद्गतिप्रदा ॥६४॥

ऐं क्लीं सौः भण्डपुत्रघ्नी ऐं क्लीं सौः दैत्यमर्दिनी ।
ऐं क्लीं सौः भण्डदर्पघ्नी ऐं क्लीं सौः भण्डनाशिनी ॥६५॥

ऐं क्लीं सौः शरभदमना ऐं क्लीं सौः शत्रुमर्दिनी ।
ऐं क्लीं सौः सत्यसन्तुष्टा ऐं क्लीं सौः सर्वसाक्षिणी ॥६६॥

ऐं क्लीं सौः सम्प्रदायज्ञा ऐं क्लीं सौः सकलेष्टदा ।
ऐं क्लीं सौः सज्जननुता ऐं क्लीं सौः हतदानवा ॥६७॥

ऐं क्लीं सौः विश्वजननी ऐं क्लीं सौः विश्वमोहिनी ।
ऐं क्लीं सौः सर्वदेवेशी ऐं क्लीं सौः सर्वमङ्गला ॥६८॥

ऐं क्लीं सौः मारमन्त्रस्था ऐं क्लीं सौः मदनार्चिता ।
ऐं क्लीं सौः मदघूर्णाङ्गी ऐं क्लीं सौः कामपूजिता ॥६९॥

ऐं क्लीं सौः मन्त्रकोशस्था ऐं क्लीं सौः मन्त्रपीठगा ।
ऐं क्लीं सौः मणिदामाढ्या ऐं क्लीं सौः कुलसुन्दरी ॥७०॥

ऐं क्लीं सौः मातृमध्यस्था ऐं क्लीं सौः मोक्षदायिनी ।
ऐं क्लीं सौः मीननयना ऐं क्लीं सौः दमनपूजिता ॥७१॥

ऐं क्लीं सौः कालिकाराध्या ऐं क्लीं सौः कौलिकप्रिया ।
ऐं क्लीं सौः मोहनाकारा ऐं क्लीं सौः सर्वमोहिनी ॥७२॥

ऐं क्लीं सौः त्रिपुरादेवी ऐं क्लीं सौः त्रिपुरेश्वरी ।
ऐं क्लीं सौः देशिकाराध्या ऐं क्लीं सौः देशिकप्रिया ॥७३॥

ऐं क्लीं सौः मातृचक्रेशी ऐं क्लीं सौः वर्णरूपिणी ।
ऐं क्लीं सौः त्रिबीजात्मकबालात्रिपुरसुन्दरी ॥७४॥

इत्येवं त्रिशतीस्तोत्रं पठेन्नित्यं शिवात्मकम् ।
सर्वसौभाग्यदं चैव सर्वदौर्भाग्यनाशनम् ॥७५॥

आयुष्करं पुष्टिकरं आरोग्यं चेप्सितप्रदम् ।
धर्मज्ञत्व धनेशत्व विश्वाद्यत्व विवेकदम् ॥७६॥

विश्वप्रकाशदं चैव विज्ञानविजयप्रदम् ।
विधातृत्वं वैष्णवत्वं शिवत्वं लभते यतः ॥७७॥

सर्वमङ्गलमाङ्गल्यं सर्वमङ्गलदायकम् ।
सर्वदारिद्र्यशमनं सर्वदा तुष्टिवर्धनम् ॥७८॥

पूर्णिमायां दिने शुक्रे उच्चरेच्च विशेषतः ।
अथो विशेषपूजां च पौष्यस्नानं समाचरेत् ॥७९॥

सायाह्नेऽप्यथ मध्याह्ने देवीं ध्यात्वा मनुं जपेत् ।
जपेत्सूर्यास्तपर्यन्तं मौनी भूत्वा महामनुम् ॥८०॥

परेऽहनि तु सन्तर्प्य एलावासितसज्जलैः ।
जुहुयात्सर्वसामग्र्या पायसान्नफलैस्सुमैः ॥८१॥

दध्ना मधुघृतैर्युक्तलाजैः पृथुकसंयुतैः ।
ब्राह्मणान् भोजयेत्पश्चात् सुवासिन्या समन्वितान् ॥८२॥

सम्पूज्य मन्त्रमाराध्य कुलमार्गेण सम्भ्रमैः ।
एवमाराध्य देवेशीं यं यं काममभीच्छति ॥८३॥

तत्तत्सिद्धिमवाप्नोति देव्याज्ञां प्राप्य सर्वदा ।
त्रिशतीं यः पठेद्भक्त्या पौर्णामास्यां विशेषतः ॥८४॥

ग्रहणे सङ्क्रमे चैव शुक्रवारे शुभे दिने ।
सुन्दरीं चक्रमध्ये तु समाराध्य सदा शुचिः ॥८५॥

सुवासिन्यर्चनं कुर्यात्कन्यां वा समवर्णिनीम् ।
चक्रमध्ये निवेश्याथ घटीं करतले न्यसेत् ॥८६॥

सम्पूज्य परया भक्त्या साङ्गैस्सावरणैस्सह ।
षोडशैरूपचारैश्च पूजयेत्परदेवताम् ॥८७॥

सन्तर्प्य कौलमार्गेण त्रिशतीपादपूजने ।
सर्वसिद्धिमवाप्नोति साधकोऽभीष्टमाप्नुयात् ॥८८॥

इति श्रीकुलावर्णवतन्त्रे योगिनीरहस्ये श्रीबालात्रिशतीस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : January 20, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP