अरूणाचलमाहात्म्यपूर्वार्धः - अध्यायः १३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ ब्रह्मोवाच ॥
अथ गौरी पुरारातिं प्रणम्य जगदंबिका ॥
अयाचत्तादृशा शंभुमविनाभावमात्मनः ॥१॥
इदं विज्ञापयामास लोकानुग्रहकारणात् ॥
कृपया परया पूर्णा गौरी संवादसुंदरी ॥२॥
न त्याज्यमेतत्ते रूपमत्र दृष्टिमनोहरम् ॥
अहं त्वया न च त्याज्या सापराधापि सर्वदा ॥
मनोहरमिदं रूपमेतत्ते लोकमंगलम् ॥३॥
आलोक्यतां सदा सर्वैर्दिव्यगन्धसमन्वितम् ॥
भुजंगगरलब्रह्मकपालशिवभस्मभिः ॥४॥
भीषणैरलमीशान जय वेषपरिग्रहैः ॥
सुकुमारो भवेर्दिव्यमाल्यगंधांबरादिभिः  ५॥
भूषितो रत्नभूषाभिर्विहरस्व महेश्वर ॥
आगता नित्यमीशान देवगन्धर्वकन्यकाः ॥६॥
सेवंतामत्र देवेशं नृत्यवादित्रगीतिभिः ॥
गणाश्च मानुषा भूत्वा सेवंतां त्वामहर्निशम् ॥७॥
त्वत्प्रसादादयं देव सुगंधिः पुष्टिवर्द्धनः ॥
आवयोः संगमो दृष्टो भूयात्सर्वार्थदायकः ॥८॥
गृहीतमत्र देवेश सर्वमंत्रात्मकं वपुः ॥
चरितं तव कैंकर्यमस्तु भक्तिः सदा तव ॥९॥
ज्ञानाज्ञानकृतं नित्यमपराधसहस्रकम् ॥
क्षम्यतां तव भक्तानामनन्यशरणेक्षणात् ॥१०॥
 इति देव्या वचः श्रुत्वा शम्भुः शोणाचलेश्वरः ॥
तमेव वरदः प्रादाद्वरं सर्वमभीप्सितम् ॥११॥
आभाष्य गौरीं कुतुकाद्रंतुकामः स्वयं शिवः ॥
धारय त्वं मृगमदं मनोज्ञमिदमूचिवान् ॥१२॥
 ॥ महादेव उवाच ॥
पुलकाख्यो महान्दैत्यो मृगरूपी तपोधिकम् ॥
कृत्वा प्राप वरं मत्तः सौगन्ध्यं परमाद्भुतम् ॥१३॥
लब्ध्वा वरं स्वगन्धेनामोहयत्सुरयोषितः ॥
तथैवाधर्मसंप्राप्तो बबाधे सकलं जगत् ॥१४॥
देवैरभ्यर्थितः सोहमाहूयासुरनायकम् ॥
विमुंच लोकरक्षार्थमासुरं देहमित्यशाम् ॥१५॥
 ॥ पुलक उवाच ॥
त्यक्ष्यामि देवदेवेश देहमेतं त्वदाज्ञया ॥
प्रणम्य भक्तिमनसा मामप्यर्चेदमूचिवान् ॥१६॥
मदंगसंभवं दिव्यं सौरभं विश्वमोहनम् ॥
धार्यतां देव देवेश सदा सादरचेतसा ॥१७॥
पुलकस्वेदजातो हि सदा प्रख्यायतां तव ॥
अयं मृगमदो लोके शृङ्गाररसवर्द्धनः ॥१८॥
त्वत्प्रियः कांतिसौभाग्यरूपलावण्यदायकः ॥
विसृजामि निजं देहं देवदेव जगत्पते ॥१९॥
सदा बहुमतो देव्या दिव्यसौरभलुब्धया ॥
मदंशसंभवा ये स्युर्मत्तपोलब्धसौरभाः ॥२०॥
लीयंतां तव देवेश मूर्तावालेपनच्छलात् ॥
तथेति मय्युक्तवति स दैत्यः पुलकाभिधः ॥२१॥
विससर्ज निजं देहं मयिसन्यस्तजीवितः ॥
ततस्तदंगसंभूतं मदं बहुलसौरभम् ॥२२॥
अधारयमहं प्रेम्णा शतशृंगारवर्द्धनम् ॥
तपसा देवदेवेशि तप्तं तव वपुः कृशम् ॥२३॥
मदंगं च वियोगात्त इदं निर्वापयाधुना ॥
इति प्रशस्य बहुधा पुलकस्नेहमद्भुतम् ॥२४॥
आलिलिंप महादेवः पार्वतीं प्रेममंदिराम् ॥
अपृच्छच्च हसन्देवः पार्वतीं ललनाकृतिम् ॥२५॥
किमेतदिति हस्तोत्थं दृष्ट्वा तं जगदंबिका ॥
अब्रवीदरुणाद्रीशमानम्य जगदंबिका ॥२६॥
आगतिं तस्य पुष्पस्य सदा स्वकरवर्तिनः ॥२७॥
 ॥ देव्युवाच ॥
अहं कैलासशिखराद्देवदेव त्वदाज्ञया ॥
तपः कर्तुमनुप्राप्ता कांचीं कनकतोरणाम् ॥२८॥
अवाप्य मानसोद्भूतं कह्लारमिदमुत्तमम् ॥
आराधयं महादेवमम्लानगुरुसौरभम् ॥२९॥
यदक्षयमविश्रांतमर्चनायोजितं मया ॥
अविच्छिन्नमहादीप्तिः कामधेनुघृताप्लुतः ॥३०॥
अवेक्षणीयो भूपालैरनुपाल्यश्च सर्वदा ॥
धर्मलक्षणमाधेयं लोकरक्षार्थमादरात् ॥३१॥
सर्वाभीप्सितसिद्ध्यर्थं मत्प्रीतिकरणाय च ॥
मया संस्थापिता धर्मा द्वात्रिंशल्लोकगुप्तये ॥३२॥
रक्षणीया प्रयत्नेन तत्संनिधिमुपागतैः ॥
सर्वालंकारसंयुक्तं सर्वभोगकृतोत्सवम् ॥
आलोक्यतामिदं रूपं कन्यायां मम कांतिमत् ॥३३॥
 ॥ ब्रह्मोवाच ॥
इति देव्या वचः श्रुत्वा शम्भुः शोणाचलेश्वरः ॥३४॥
तथेति वरदः प्रादाद्वरं सर्वमभीप्सितम् ॥
एष शोणाचलः श्रीमान्दृश्यते लोकपूजितः ॥३५॥
सर्वदा वरदागौर्या सर्वभोगैश्च संवृतः ॥
य एतच्छांभवं रूपमरुणाद्रितया स्थितम् ॥३६॥
संपश्यंति नमस्यंति कृतार्थाः सर्व एव ते ॥
अरुणाचलमाहात्म्यमेतच्छ्रण्वंति ये भुवि ॥३७॥
भवंति सततं तेषां समग्राः सर्वसंपदः ॥
श्रीमत्त्वं वाक्पतित्वं च रूपमव्याहतं बलम् ॥३८॥
लभंते पापनाशं च माहात्म्यस्यास्य धारणात् ॥
सर्वतीर्थाभिषवणं सर्वयज्ञक्रियाफलम् ॥३९॥
सदाशिवप्रसादं च दत्ते शोणाद्रिदर्शनम् ॥४०॥
इति कैलासशिखरात्प्राप्ता देवी शिवाज्ञया ॥
शापमोक्षगतवती शोणाचलनिरीक्षणात् ॥४१॥
स्थानेष्वन्येषु देवस्य विद्यमानेषु च क्षितौ ॥
दिवि चात्यंतपुण्येषु शंभुरत्र प्रसेदिवान् ॥४२॥
अयं सदाशिवः साक्षादरुणाचलरूपतः ॥
दृश्यते परमं तेजः सर्गस्थित्यंतकारणम् ॥४३॥
एतत्तु तैजसं लिगं सर्वदेवनमस्कृतम् ॥
दृश्यते कर्मभूरेषा तेन धर्माधिका मता ॥४४॥
अरुणाचलनाथस्य तेजसा धूतकल्मषाः ॥
भक्तिमंतो नरा लोके सुखमाप्स्यंति सर्वतः ॥४५॥
प्रदक्षिणैर्नमस्कारैस्तपोभिर्नियमैरपि ॥
येऽर्चयंत्यरुणाद्रीशं तेषां शंभुर्वशंगतः ॥४६॥
न तथा तपसा योगैर्दानैः प्रीणाति शंकरः ॥
यथा सकृदपि प्राप्तादरुणाचलदर्शनात् ॥४७॥
स्वयंभुवः सदा वेदाः सेतिहासा दिवि स्थिताः ॥
परितो गिरिरूपास्ते स्तुवंत्यरुणपर्वतम् ॥४८॥
एतस्य वैभवं सर्वं न मया न च शार्ङ्गिणा ॥
वचसा शक्यते वक्तुं वर्षकोटिशतैरपि ॥४९॥
देवाश्च हरिमुख्यास्ते कल्पकाद्याः सुरद्रुमाः ॥
प्रच्छन्नरूपाः सेवंते सर्वदैवारुणाचलम् ॥५०॥
 न तस्य कलिदोषः स्यान्नाधिव्याधिविजृंभणा ॥
यत्र संपूज्यते लिंगमरुणाचलसंज्ञितम् ॥५१॥
इत्येतत्कथितं सर्वं तव शंभुपदाश्रयम् ॥
चरितं ह्यरुणस्यास्य कल्पपुण्यदुरासदम् ॥५२॥
 ॥ सूत उवाच ॥
इति विधिमुखनिःसृतामुदारामरुणगिरीशकथासुधापगां हि ॥
श्रुतिपुटयुगलात्पिबन्मनोज्ञां सनकमुनिस्तपसां फलं स लेभे ॥५३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे शिवेनारुणाचलस्य सर्वश्रैष्ठ्यवरप्रदानवर्णनंनाम त्रयोदशोऽध्यायः ॥१३॥

अरुणाचलमाहात्म्यस्य पूर्वार्द्धं संपूर्णम्
इत्यरुणाचलमाहात्म्यपूर्वार्धं समाप्तम् ॥( ३।१) ॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP