अरूणाचलमाहात्म्यपूर्वार्धः - अध्यायः ७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ पार्वत्युवाच ॥
कथमग्निमयं लिंगमभिगम्यमभूद्भुवि ॥
प्राणिनामपि सर्वेषामुपशांतिं कथं गतः ॥१॥
तीर्थानामुद्भवः पुण्यात्कथं चारुणपर्वतात् ॥
उपसंहृतसर्वांगः कथं वा वद मेऽचलः ॥२॥
 ॥ गौतम उवाच ॥
कृते त्वग्निमयः शैलस्त्रेतायां मणिपर्वतः ॥
द्वापरं हाटकगिरिः कलौ मरकताचलः ॥३॥
बहुयोजनपर्यंतं कृते वह्निमये स्थिते ॥
बहिः प्रदक्षिणं चक्रुः प्रशाम्यति महर्षयः ॥४॥
शनैः शांतोरुणाद्रीशः श्रीमानभ्यर्थितः सुरैः ॥
लोकगुप्त्यर्थमत्यर्थमुपशांतोऽरुणाचलः ॥५॥
अथ गौरी मुनिं प्राह कथं शांतोऽरुणाचलः ॥
कथं वा प्रार्थयामासुर्देवेशं त्रिदशा इमम् ॥६॥
इति तस्या वचः श्रुत्वा गौतमस्त्वभ्यभाषत ॥
प्रशस्य भक्तिमतुलां तस्यास्तत्त्वार्थवेदिनीम् ॥७॥
 ॥ गौतम उवाच ॥
अग्निरूपं पुरा शैलमासादयितुमक्षमाः ॥
पुरा सुराः स्तुतिं चक्रुरभ्यर्च्य क्रतुसंभवैः ॥८॥
भगवन्नरुणाद्रीश सर्वलोकहितावह ॥
अग्निरूपोऽपि संशांतः प्रकाशस्य महीतले ॥९॥
असौ यस्ताम्रो अरुण उत बभ्रुः सुमंगलः ॥
इति त्वां सकला वेदाः स्तुवंति शिवविग्रहम् ॥१०॥
नमस्ताम्रायारुणाय शिवाय परमात्मने ॥
वेदवेद्य स्वरूपाय सोमाय सुखरूपिणे ॥११॥
त्वद्रूपमखिलं देव जगदेतच्चराचरम् ॥
निधानमिव ते रूपं देवानामिदमीक्ष्यते ॥१२॥
वर्षतां च पयोदानां निर्झराणां च भूयसाम् ॥
सलिलोपायसंहारो युक्तस्ते युगसंक्षये ॥१३॥
अग्नेरापः समुद्भूतास्त्वत्तो हि परमात्मनः ॥
विश्वसृष्टिं वितन्वति विचित्रगुण वैभवात् ॥१४॥
शीतो भव महादेव शोणाचल कृपानिधे ॥
सर्वेषामपि जीवानामभिगम्यो भव प्रभो ॥१५॥
इति स्तुतः सुरैः सर्वेरानतैर्भक्तवत्सलः ॥
सद्यः शीतलतां गच्छन्नभिम्योऽभवत्प्रभुः ॥१६॥
प्रावर्त्तत पुनर्नद्यो निर्झराश्च बहूदकाः ॥
वर्षतामपि मेघानां न जग्राह जलं बहु ॥१७॥
तथापि तरुणार्कोद्यत्कालाग्निशतकोटिभिः ॥
समानदीप्तिरभजज्जीवानामभिगम्यताम् ॥१८॥
विसृज्य विश्वसलिलं नदीश्च रसविक्षरैः ॥
संपूर्यः सकलैर्देवः सर्वदा संप्रकाशते ॥१९॥
तीर्थानि तानि तान्यासन्परितः प्रार्थनावशात् ॥
दिक्पालानां सुराणां च महर्षीणां महात्मनाम्  २०॥
 ॥ ब्रह्मोवाच ॥
इति तस्य वचः श्रुत्वा गौरी कुतुकसंयुता ॥
तीर्थानामुद्भवं सर्व श्रोतुं समुपचक्रमे ॥२१॥
 ॥ पार्वत्युवाच ॥
कानि तीर्थानि जातानि शोणाद्रेर्लोकगुप्तये ॥
भगवन्ब्रूहि सकलं तीर्थानामुद्भवं मम ॥२२ ।
इति तस्या वचः शृण्वन्गिरीशात्संश्रुतं पुरा ॥
तीर्थानामुद्भवं सर्वं व्याख्यातुमुपचक्रमे ॥२३॥
 ॥ गौतम उवाच ॥
ऐन्द्रं नाम महातीर्थमिंद्रभागे समुत्थितम् ॥
तत्र स्नात्वा पुरा शक्रो ब्रह्महत्यां व्यपोहयत् ॥२४॥
ब्रह्मतीर्थं पुनर्दिव्यं वह्निःकोणे समुत्थितम् ॥
परस्त्रीसंगमात्पापं वह्निः स्नात्वात्र चात्यजत् ॥२५॥
याम्यं नाम महातीर्थं यमभागे विजृंभते ॥
अत्र स्नात्वा यमोऽत्याक्षीद्भयं ब्रह्मास्त्रसंभवम् ॥२६॥
नैर्ऋतं तु महातीर्थं नैर्ऋत्यां दिशि शोभते ॥
भूतवेतालविजयं तत्र स्नात्वर्षयो गताः ॥२७॥
पश्चिमे वारुणं तीर्थं दिग्भागे च प्रकाशते ॥
शल्यकोशं पुरा लेभे स्नात्वात्र वरुणो निजम् ॥२८॥
वायवे वायवीयं च तीर्थमत्र प्रकाशते ॥
तत्र स्नात्वा ययौ वायुर्जगत्प्राणत्ववैभवम् ॥२९॥
उत्तरे चात्र दिग्भागे सोमतीर्थमिति स्मृतम् ॥
तत्र स्नात्वा पुरा सोमो यक्ष्मरोगादमुंचत ॥३०॥
ऐशाने चात्र दिग्भागे विष्णुतीर्थमिति स्मृतम् ॥
तत्र स्नात्वा पुरा विष्णुः श्रिया च सह संगतः ॥३१॥
 मार्कण्डेयः पुरा देवि प्रार्थयामास शंकरम् ॥
सदाशिव महादेव देवदेव जगत्पते ॥३२॥
बहूनामिह तीर्थानामेकत्र स्यात्समागमः ॥
केनोपायेन भगवन्कृपया वद शंकर ॥३३॥
इति तस्य वचः श्रुत्वा देवदेव उमापतिः ॥
उपायं दर्शयामास मुनये प्रीतमानसः ॥३४॥
 ॥ महेश्वर उवाच ॥
सदोपहारवेलायां सर्वतीर्थसमुच्चयः ॥
सन्निधिं मम संप्राप्तः सेवते गूढरूपतः ॥३५॥
नान्यदन्वेषणीयं ते तीर्थमत्र महामुने ॥
ममोपहारवेलायां दृश्यते तीर्थसंचयः ॥३६॥
तस्माद्भक्तियुतैर्नित्यं सर्वतीर्थसमागमः ॥
मुनिभिश्च सुरैः सर्वैर्नैवेद्यांते विलोक्यताम् ॥३७॥
इति देवि पुरा देवो मार्कडेयाय शंकरः ॥
उपादिशदमेयात्मा तीर्थसंदर्शनक्रमम् ॥३८॥
 ॥ गौतम उवाच ॥
सर्वाण्यपि च पुण्यानि तीर्थानि शिवसन्निधौ ॥
सदोपहारवेलायां दृश्यानि किल मानवैः ॥३९॥
व्रतं तीर्थं तपो वेदा यज्ञाश्च नियमादयः ॥
योगाश्च शोणशैलेशदर्शनाद्दृष्टसंचराः ॥४०॥
निशम्य वाक्यं मुनिपुंगवस्य प्रसेदुषी पर्वतराजपुत्री ॥
अवोचदत्यद्भुतमेतदत्र त्वयोपदिष्टं भुवि तीर्थजालम् ॥४१॥
अहं कृतार्था तपतां वरिष्ठ त्वत्संगमात्संप्रति तीर्थजालम् ॥
प्राप्ता नमस्तेऽस्तु तपोविशेष शिवोपि मेऽत्रादिशदेव कर्तुम् ॥४२॥
कथं गिरीशः पुनरत्र देवः स्फुरन्महावह्निवपुर्धरोऽपि ॥
प्रशांतरूपः परमेश्वरोऽयमभ्यर्चनीयो भुवि मर्त्यवर्गैः ॥४३
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे ऽरुणाचलमाहात्म्ये पूर्वार्धेऽरुणाचलस्थविविधतीर्थवर्णनंनाम सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP