अरूणाचलमाहात्म्यपूर्वार्धः - अध्यायः ३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


सनक उवाच
भगवन्नरुणाद्रीश माहात्म्यमिदमद्भुतम् ॥
श्रुतं शिवप्रसादेन दयया ते जगद्गुरोः ॥१॥
आश्चर्यमेतन्माहात्म्यं सर्वपापविनाशनम् ॥
आराधयन्पुनः के वा वरदं शोणपर्वतम् ॥२॥
अनादिरंतरहितः शिवः शोणचलाकृतिः ॥
युवयोस्तपसा देव वरदानाय संस्थितः ३॥
सकृत्संकीर्तिते नाम्नि शोणाद्रिरिति मुक्तिदे ॥
सन्निधिः सर्वकामानां जायते चाघनाशनम् ॥४॥
शिवशब्दामृतास्वादः शिवार्चनकथाक्रमः ॥
इति तद्वचनं श्रुत्वा देवदेवः पितामहः ॥५॥
उवाच करुणामूर्तिररुणाद्रीशमानमन् ॥
 ॥ ब्रह्मोवाच ॥
श्रूयतां वत्स पार्वत्याश्चरितं यत्पुरातनम् ॥६॥
अरुणाद्रीशमाश्रित्य यथा सा निर्वृताभवत् ॥
आससाद महादेवः कदाचित्पार्वतीपतिः ॥७॥
रत्नसिंहासनं दिव्यं रत्नतोरणसंयुतम् ॥
रत्नपुष्पफलोपेत कल्पद्रुममनोहरम् ॥८॥
परार्ध्य दृषदास्तीर्णं बद्धमुक्तावितानकम् ॥
विमुक्तपुष्पप्रकरदिव्यधूपोरुसौरभम् ॥९॥
प्रलंबमालिकाजालनिनदद्भृंगसंकुलम् ॥
दिव्यतूर्यघनारावप्रनृत्यद्गुहवाहनम् ॥१०॥
पार्वतीसिंहसंचारपरित्रस्तमहागजम् ॥
अप्सरोभिः प्रनर्त्ताभिर्गायंतीभिश्च केवलम् ॥११॥
आसेवितपुरोरंगं दिक्पालकनिषेवितम् ॥
ऋग्यजुःसामजैर्मंत्रैः स्तुवद्भिर्मुनिपुंगवैः ॥१२॥
ब्रह्मर्षिभिस्तथा देवैः सिद्धै राजर्षिभिवृतम् ॥
गणैश्च विविधाकारैर्भस्मालंकृतविग्रहैः ॥१३॥
रुद्राक्षधारसुभगैरापूर्णं शिवतत्परैः ॥
वीणावेणुमृदंगादितौर्यत्रिकजनिस्वनैः ॥१४॥
घंटाटंकारसुभगैर्वेदध्वनिविमिश्रितैः ॥
मनोहरं महादिव्यमासनं पार्वतीसखः ॥१५॥
अलंचकार भगवन्भक्तानुग्रहकाम्यया ॥
आस्थाय विमलं रूपं सर्वतेजोमयं शिवम् ॥१६॥
अंबिकासहितः श्रीमान्विजहार दयानिधिः ॥
संगीतेन कथाभेदैर्द्यूतक्रीडाविकल्पनैः ॥१७॥
गणानां विकटैर्नृत्यै रमयामास पार्वतीम् ॥
विसृज्य सकलान्देवानृषींश्चापि सभासदः ॥१८॥
वरान्प्रदाय विविधान्भक्तलोकाय वाञ्छितान् ॥
आगमेषु विचित्रेषु सर्वर्तुकुसुमेषु च ॥१९॥
विजहारोमया सार्द्धं रत्नप्रासादपंक्तिषु ॥
वापिकासु मनोज्ञासु रत्नसोपानपंक्तिषु ॥२०॥
केलिपर्वतशृंगेषु हेमरंभावनांतरे ॥
गंगातरंगशीतेन फुल्लपंकजगंधिना ॥२१॥
वातेन मंदगतिना विहारविहतश्रमः ॥
स्वकामतः स्वयं देवः प्रेयसीमभ्यनन्दयत् ॥२२॥
रतिरूपां शिवां देवीं सर्वसौभाग्यसुन्दरीम् ॥
कदाचिद्रहसि प्रीता निजाज्ञावशवर्त्तिनम् ॥२३॥
रमणं जानती मुग्धा पश्चादभ्येत्य सादरम् ॥
कराभ्यां कमलाभाभ्यां त्रिणेत्राणि जगद्गुरोः ॥२४॥
पिदधे लीलया शंभोः किमेतदिति कौतुकात् ॥
चन्द्रादित्याग्निरूपेण पिहितेष्वक्षिषु क्रमात् ॥२५॥
अन्धकारोऽभवत्तत्र चिरकालं भयंकरः ॥
निमिषार्द्धेन देवस्य जग्मुर्वत्सरकोटयः ॥२६॥
देवीलीलासमुत्थेन तमसाभूज्जगत्क्षयः ॥
तमसा पूरितं विश्वमपारेण समन्ततः ॥२७॥
शून्यं ज्योतिः प्रचारेण विनाशं प्रत्यपद्यत ॥
न व्यजृंभत विबुधा न च वेदाश्चकाशिरे ॥२८॥
नापि जीवाः समभवन्नव्यक्तं केवलं स्थितम् ॥
जगतामपि सर्वेषामकाले वीक्ष्य संक्षयम् ॥२९॥
तपसा लब्धस्फूर्तीनां विचारः समपद्यत ॥
किमेतत्तमसो जन्म भुवनक्षयकारणम् ॥३०॥
भगवानपि सर्वात्मा न नूनं कालमाक्षिपत् ॥
देवी विनोदरूपेण पिधत्ते पुरजिद्दृशः ॥३१॥
तेनेदमखिलं जातं निस्तेजो भुवनत्रयम् ॥
अकालतमसा व्याप्ते सकले भुवनत्रये ॥३२॥
का गतिर्लब्धराज्यानां तपसो देवजन्मनाम् ॥
न यज्ञाः संप्रवर्तंते न पूज्यन्ते सुरा भुवि ॥३३॥
इति निश्चित्य मनसा वीक्ष्य ते ज्ञानचक्षुषा ॥
नित्यास्ते सूरयो भक्त्या शंभुमागम्य तुष्टुवुः ॥३४॥
नमः सर्वजगत्कर्त्रे शिवाय परमात्मने ॥
मायया शक्तिरूपेण पृथग्भावमुपेयुषे ॥३५॥
अविनाभाविनी शक्तिराद्यैका शिवरूपिणी ॥
लीलया जगदुत्पत्तिरक्षासंहृतिकारिणी ॥३६॥
अर्धांगी सा तव देव शिवशक्त्यात्मकं वपुः ॥
एक एव महादेवो न परे त्वद्विना विभो ॥३७॥
लीलया तव लोकोयमकाले प्रलयं गतः ॥
करुणा तव निर्व्याजा वर्द्धतां लोकवर्द्धनी ॥३८॥
भवतो निमिषार्द्धेन तेजसामुपसंहृतेः ॥
गतान्यनेकवर्षाणि जगतां नाशहेतवे ॥३९॥
ततः प्रसीद करुणामूर्त्ते काल सदाशिव ॥
विरम प्रणयारब्धादमुष्माल्लोकसंक्षयात् ॥४०॥
इति तेषां वचः श्रुत्वा भक्तानां सिद्धिशालिनाम् ॥
विसृजाक्षोणि गौरीति करुणामूर्त्तिरब्रवीत् ॥४१॥
विससर्ज च सा देवी पिधानं हरचक्षुषाम् ॥
सोमसूर्याग्निरूपाणां प्रकाशमभवज्जगत् ॥४२॥
कियान्कालो गतश्चेति पृष्टैः सिद्धैश्च वै नतैः ॥
उक्तं त्वन्निमिषार्द्धेन जग्मुर्वत्सरकोटयः ॥४३॥
अथ देवः कृपामूर्त्तिरालोक्य विहसन्प्रियाम् ॥
अब्रवीत्परमोदारः परं धर्मार्थसंग्रहम् ॥४४॥
अविचार्य कृतं मुग्धे भुवनक्षयकारणात् ॥
अयुक्तमिह पश्यामि जगन्मातुस्तवैव हि ॥४५॥
अहमप्यखिलाँल्लोकान्संहरिष्यामि संक्षये ॥
प्राप्ते काले त्वया मौग्ध्यादकाले प्रलयं गताः ॥४६॥
केयं वा त्वादृशी कुर्यादीदृशं सद्विगर्हितम् ॥
कर्म नर्मण्यपि सदा कृपामूर्तिर्न बाधते ॥४७॥
इति शम्भोर्वचः श्रुत्वा धर्मलोपभयाकुला ॥
किं करिष्यामि तच्छांत्या इत्यपृच्छत्स्म तं प्रिया ॥४८॥
अथ देवः प्रसन्नात्मा व्याजहार दयानिधिः ॥
देव्यास्तेनानुतापेन भक्त्या च तोषितः शिवः ॥४९॥
मन्मूर्तेस्तव केयं वा प्रायश्चित्तिरिहोच्यते ॥
अथापि धर्ममार्गोयं त्वयैव परिपाल्यते ॥५०॥
श्रुतिस्मृतिक्रियाकल्पा विद्याश्च विबुधादयः ॥
त्वद्रूपमेतदखिलं महदर्थोस्मि तन्मयः ॥५१॥
मान्ययाभिन्नया देव्या भाव्यं लोकसिसृक्षया ॥५२॥
तस्माल्लोकानुरूपं ते प्रायश्चित्तं विधीयते ॥
षड्विधो गदितो धर्मः श्रुतिस्मृतिविचारतः ॥५३॥
स्वामिना नानुपाल्येत यदि त्याज्योऽनुजीविभिः ॥
न त्वां विहाय शक्नोमि क्षणमप्यासितुं क्वचित् ॥५४॥
अहमेव तपः सर्वं करिष्याम्यात्मनि स्थितः ॥
पृध्वी च सकला भूयात्तपसा सफला तव ॥५५॥
त्वत्पादपद्मसंस्पर्शात्त्वत्तपोदर्शनादपि ॥
निरस्यंति स्वसान्निध्याद्दुष्टजातमुपद्रवम् ॥५६॥
कर्मभूमेस्त्वमाधिक्यहेतवे पुण्यमाचर ॥
त्वत्तपश्चरणं लोके वीक्ष्य सर्वोपि संततम् ॥५७॥
धर्मे दृढतरा बुद्धिं निबध्नीयान्न संशयः ॥
कृतार्थयिष्यति महीं दया ते धर्मपालनैः ॥५८॥
त्वमेवैतत्सकलं प्रोक्ता वेदैर्देवि सनातनैः ॥
अस्ति कांचीपुरी ख्याता सर्वभूतिसमन्विता ॥५९॥
या दिवं देवसंपूर्णा प्रत्यक्षयति भूतले ॥
यत्र कृतं तपः किंचिदनंतफलमुच्यते ॥६०॥
देवाश्च मुनयः सर्वे वासं वांछंति संततम् ॥
तत्र कंपेति विख्याता महापातकनाशिनी ६१॥
यत्र स्थितानां मर्त्यानां कम्पन्ते पापकोटयः ॥
तत्र चूतद्रुमश्चैको राजते नित्यपल्लवः ॥६२॥
संपूर्णशीतलच्छायः प्रसूनफलपल्लवैः ॥
तत्र जप्तं हुतं दत्तमनन्तफलदं भवेत् ॥६३॥
गणाश्च विविधाकारा डाकिन्यो योगिनीगणाः ॥
परितस्त्वां निषेवंतां विष्णुमुख्यास्तथा पराः ॥६४॥
अहं च निष्कलो भूत्वा तव मानसपंकजे ॥
सन्निधास्यामि मा भूस्त्वं देवि मद्विरहाकुला ॥६५॥
इत्युक्ता देवदेवेन देवी कंपांतिकं ययौ ॥
तपः कर्तुं सखीयुक्ता विस्मयाक्रान्तलोचना ॥६६॥
कंपां च विमलां सिन्धुं मुनिसमघनिषेविताम् ॥
आलोक्य कोमलदलमेकाम्रं दृष्टिवारणम् ॥६७॥
फलपुष्पसमाकीर्णं कोकिलालापसंकुलम् ॥
प्रससाद पुनर्देवं सस्मार च महेश्वरम् ॥६८॥
कामाग्निपरिवीतांगी तपःक्षामेव साऽभवत् ॥
अभ्यभाषत सा गौरी विजयां पार्श्ववर्त्तिनीम् ॥६९॥
कामशोकपरीतांगी पुरारिविरहाकुला ॥७०॥
इममघहरमागतानिशं स्वयमपि पूजयितुं तपोभिरीशम् ॥
अयमभिनवपल्लवप्रसूनः स्मरयति मां स्मरबन्धुरेकचूतः ॥७१॥
कथमिव विरहः शिवस्य सह्यः क्षुभितधियात्र भृशं मनोभवेन ॥
तदपि च तरुणेंदुचूडपादस्मरणमहौषधमेकमेव दृष्टम् ॥७२
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्द्धे पार्वत्याः शिवनेत्रमीलनेन तमसा क्षुब्धलोकपापभयेन कांच्यां कंपास्थितैकाम्रतले तपश्चर्यार्थमागमनंनाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP