संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|माधुर्यखण्डः| अध्यायः २१ माधुर्यखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ माधुर्यखण्डः - अध्यायः २१ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता कृष्ण्कृतं गोपीगणानां दावग्नि-मोक्षं तथा विप्रपत्नीभ्यः अन्नभिक्षा Translation - भाषांतर श्रीनारद उवाच -अथ क्रीडाप्रसक्तेषु गोपेषु सबलेषु च ।तृणलोभेन विविशुर्गावः सर्वा महद्वनम् ॥१॥ता आनेतुं गोपबालाः प्राप्ता मुंजाटवीं पराम् ।संभूतस्तत्र दावाग्निः प्रलयाग्निसमो महान् ॥२॥गोभिर्गोपाः समेतास्ते श्रीकृष्णं सबलं हरिम् ।वदन्तः पाहि पाहीति भयार्ताः शरणं गताः ॥३॥वीक्ष्य वह्निभयं स्वानां कृष्णो योगेश्वरेश्वरः ।न्यमीलयत मा भैष्ट लोचनानीत्यभाषत ॥४॥तथाभूतेषु गोपेषु तमग्निं भयकारकम् ।अपिबद्भगवान्देवो देवानां पश्यतां नृप ॥५॥एवं पीत्वा महावह्निं नीत्वा गोपालगोगणम् ।प्राप्तोऽभूत् यमुनापारे शुभाशोकवने हरिः ॥६॥तत्र क्षुत्पीडिता गोपाः श्रीकृष्णं सबलं हरिम् ।कृतांजलिपुटा ऊचुः क्षुधार्ताः स्मो वयं प्रभो ॥७॥तदा तान्प्रेषयामास यज्ञ आंगिरसे हरिः ।ते गत्वा तं यज्ञवरं नत्वोचुर्विमलं वच ॥८॥गोपा ऊचुः -गोपालबालैः सबलः समागतोगाश्चारयन् श्रीव्रजराजनन्दनः ।क्षुत्संयुतोऽस्मै सगणाय भूसुराःप्रयच्छताश्वन्नमनंगमोहिने ॥९॥श्रीनारद उवाच -न किंचिदूचुस्ते सर्वे वचः श्रुत्वा द्विजा नृप ।गोपा निराशा आगत्य इत्यूचुः सबलं हरिम् ॥१०॥गोपा ऊचु -त्वमस्यधीशो व्रजमंडले बलीश्रीगोकुले नन्दपुरोऽग्रदण्डधृक् ।न वर्तते दण्डमलं मधोः पुरिप्रचंडचंडांशुमहस्तव स्फुरत् ॥११॥श्रीनारद उवाच -पुनस्तान् प्रेषयामास तत्पत्नीभ्यो हरिः स्वयम् ।यज्ञवाटं पुनर्गत्वा नत्वा विप्रप्रियास्तदा ।कृतांजलिपुटा ऊचुर्गोपाः कृष्णप्रणोदिताः ॥१२॥गोपा ऊचुः -गोपालबालैः सबलः समागतोगाश्चारयन् श्रीव्रजराजनन्दनः ।क्षुत्संयुतोऽस्मै सगणाय चांगनाःप्रयच्छताश्वन्नमनंगमोहिने ॥१३॥श्रीनारद उवाच -कृष्णं समागतं श्रुत्वा कृष्णदर्शनलालसाः ।चक्रुस्तथाऽन्नं पात्रेषु नीत्वा सर्वा द्विजांगनाः ॥१४॥त्यक्त्वा सद्यो लोकलज्जां कृष्णपार्श्वं समाययुः ।अशोकानां वने रम्ये कृष्णातीरे मनोहरे ॥१५॥यथा श्रुतं तथा दृष्टं श्रीहरेर्रूपमद्भुतम् ।प्राप्यानंदं गताः सर्वास्तुरीयं योगिनो यथा ॥१६॥श्रीभनवानुवाच -धन्या यूयं दशनार्थमागता हे द्विजांगनाः ।प्रतियात गृहाञ्छीघ्रं निःशंका भूमिदेवताः ॥१७॥युष्माकं तु प्रभावेण पतयो वो द्विजातयः ।सद्यो यज्ञफलं प्राप्य युष्माभिः सह निर्मलाः ॥१८॥गमिष्यंति परं धाम गोलोकं प्रकृतेः परम् ।अथ नत्वा हरिं सर्वा आजग्मुर्यज्ञमण्डले ॥१९॥श्रीनारद उवाच -ता दृष्ट्वा ब्राह्मणाः सर्वे स्वात्मानं धिक् प्रचक्रिरे ।दिदृक्षवस्ते श्रीकृष्णं कंसाद्भीता न चागताः ॥२०॥भुक्त्वाऽन्नं सबलः कृष्णो गोपालैः सह मैथिल ।गाः पालयन्नाजगाम वृन्दारण्यं मनोहरम् ॥२१॥इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादेदावाग्निमोक्ष विप्रपत्नीदर्शनं नामैकविंशोऽध्यायः ॥२१॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP