माधुर्यखण्डः - अध्यायः १०

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच -
पुलिंदकानां गोपीनां करिष्ये वर्णनं ह्यतः ।
सर्वपापहरं पुण्यमद्‌भुतं भक्तिवर्द्धनम् ॥१॥
पुलिन्दा ऊद्‌भटाः केचिद्‌विंध्याद्रि वनवासिनः ।
विलुंपंतो राजवसु दीनानां न कदाचन ॥२॥
कुपितस्तेषु बलवान् विन्ध्यदेशाधिपो बली ।
अक्षौहिणीभ्यां तान्सर्वान् पुलिंदान्स रुरोध ह ॥३॥
युयुधुस्तेऽपि खड्गैश्च कुन्तैः शूलैः परश्वधैः ।
शक्त्यर्ष्टिभिर्भृशुण्डीभिः शरैः कति दिनानि च ॥४॥
पत्रं ते प्रेषयामासुः कंसाय यदुभूभृते ।
कंसप्रणोदितो दैत्यः प्रलंबो बलवांस्तदा ॥५॥
योजनद्वयमुच्चांगं कालमेघसमद्युतिम् ।
किरीटकुंडलधरं सर्पहारविभूषितम् ॥६॥
पादयोः शृङ्खलायुक्तं गदापाणिं कृतांतवत् ।
ललज्जिह्वं घोररूपं पातयन्तं गिरीन्द्रुमान् ॥७॥
कंपयंतं भुवं वेगात्प्रलम्बं युद्धदुर्मदम् ।
दृष्ट्वा प्रधर्षितो राजा ससैन्यो रणमंडलम् ॥८॥
त्यक्त्वा दुद्राव सहसा सिंहं वीक्ष्य गजो यथा ।
प्रलंबस्तान् समानीय मथुरामाययौ पुनः ॥९॥
पुलिन्दास्तेऽपि कंसस्य भृत्यत्वं समुपागताः ।
सकुटुंबाः कामगिरौ वासं चक्रुर्नृपेश्वर ॥१०॥
तेषां गृहेषु संजाताः श्रीरामस्य वरात्परात् ।
पुलिंद्यः कन्यका दिव्या रूपिण्यः श्रीरिवार्चिताः ॥११॥
तद्दर्शनस्मररुजः पुलिंद्यः प्रेमविह्वलाः ।
श्रीमत्पादरजो धृत्वा ध्यायंत्यस्तमहर्निशम् ॥१२॥
ताश्चापि रासे संप्राप्ताः श्रीकृष्णं परमेश्वरम् ।
परिपूर्णतमं साक्षाद्‌‌गोलोकाधिपतिं प्रभुम् ॥१३॥
श्रीकृष्णचरणाम्भोजरजो देवैः सुदुर्लभम् ।
अहो भाग्यं पुलिंदीनां तासां प्राप्तं विशेषतः ॥१४॥
यः पारमेष्ठ्यमखिलं न महेन्द्रधिष्ण्यं
नो सार्वभौममनिशं न रसाधिपत्यम् ।
नो योगसिद्धिमभितो न पुनर्भवं वा
वाञ्छत्यलं परमपादरजः स भक्तः ॥१५॥
निष्किंचनाः स्वकृतकर्मफलैर्विरागा
यत्तत्पदं हरिजना मुनयो महांतः ।
भक्ता जुषन्ति हरिपादरजःप्रसक्ता
अन्ये वदन्ति न सुखं किल नैरपेक्ष्यम् ॥१६॥

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
पुलिन्दकोपाख्यानं नाम दशमोऽध्यायः ॥१०॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥

N/A

References : N/A
Last Updated : May 19, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP