संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|माधुर्यखण्डः| अध्यायः ०८ माधुर्यखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ माधुर्यखण्डः - अध्यायः ०८ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता यज्ञसीतास्वारूपगोपीनां पृच्छतः श्रीराधया कृतं एकादशीव्रतानुष्ठानवर्णनम् Translation - भाषांतर श्रीनारद उवाच -गोपीनां यज्ञसीतानामाख्यानं शृणु मैथिल ।सर्वपापहरं पुण्यं कामदं मङ्गलायनम्॥१॥उशीनरो नाम देशो दक्षिणस्यां दिशि स्थितः ।एकदा तत्र पर्जन्यो न ववर्ष समा दश॥२॥धनवन्तस्तत्र गोपा अनावृष्टिभयातुराः ।सकुटुम्बा गोधनैश्च व्रजमण्डलमाययुः॥३॥पुण्ये वृन्दावने रम्ये कालिन्दीनिकटे शुभे ।नन्दराजसहायेन वासं ते चक्रिरे नृप॥४॥तेषां गृहेषु सञ्जाता यज्ञसीताश्च गोपिकाः ।श्रीरामस्य वरा दिव्या दिव्ययौवनभूषिताः॥५॥श्रीकृष्णं सुन्दरं दृष्ट्वा मोहितास्ता नृपेश्वर ।व्रतं कृष्णप्रसादार्थं प्रष्टुं राधां समाययुः॥६॥गोप्य ऊचुः –वृषभानुसुते दिव्ये हे राधे कञ्जलोचने ।श्रीकृष्णस्य प्रसादार्थं वद किञ्चिद्व्रतं शुभम्॥७॥तव वश्यो नन्दसूनुर्देवैरपि सुदुर्गमः ।त्वं जगन्मोहिनी राधे सर्वशास्त्रार्थपारगा॥८॥श्रीराधोवाच -श्रीकृष्णस्य प्रसादार्थं कुरुतैकादशीव्रतम् ।तेन वश्यो हरिः साक्षाद्भविष्यति न संशयः॥९॥गोप्य ऊचुः –संवत्सरस्य द्वादश्या नामानि वद राधिके ।मासे मासे व्रतं तस्याः कर्तव्यं केन भावतः॥१०॥श्रीरधोवाच –मार्गशीर्षे कृष्णपक्षे उत्पन्ना विष्णुदेहतः ।मुरदैत्यवधार्थाय तिथिरेकादशी वरा॥११॥मासे मासे पृथग्भूता सैव सर्वव्रतोत्तमा ।तस्याः षड्विंशतिं नाम्नां वक्ष्यामि हितकाम्यया॥१२॥उत्पत्तिश्च तथा मोक्षा सफला च ततः परम् ।पुत्रदा षट्तिला चैव जया च विजया तथा॥१३॥आमलकी तथा पश्चान्नाम्ना वै पापमोचनी ।कामदा च ततः पश्चात्कथिता वै वरूथिनी॥१४॥मोहिनी चापरा प्रोक्ता निर्जला कथिता ततः ।योगिनी देवशयनी कामिनी च ततः परम्॥१५॥पवित्रा चाप्यजा पद्मा इन्दिरा च ततः परम् ।पाशाङ्कुशा रमा चैव ततः पश्चात्प्रबोधिनी॥१६॥सर्वसम्पत्प्रदा चैव द्वे प्रोक्ते मलमासजे ।एवं षड्विंशतिं नाम्नामेकादश्याः पठेच्च यः॥१७॥संवत्सरद्वादशीनां फलमाप्नोति सोऽपि हि ।एकादश्याश्च नियमं शृणुताथ व्रजाङ्गनाः॥भूमिशायी दशभ्यां तु चैकभुक्तो जितेन्द्रियः ॥१८॥एकवारं जलं पीत्वा धौतवस्त्रोऽतिनिर्मलः ।ब्राह्मे मुहूर्त उत्थाय चैकादश्यां हरिं नतः॥१९॥अधमं कूपिकास्नानं वाप्यां स्नानं तु मध्यमम् ।तडागे चोत्तमं स्नानं नद्याः स्नानं ततः परम्॥२०॥एवं स्नात्वा नरवरः क्रोधलोभविवर्जितः ।नालपेत्तद्दिने नीचांस्तथा पाखण्डिनो नरान्॥२१॥मिथ्यावादरतांश्चैव तथा ब्राह्मणनिन्दकान् ।अन्यांश्चैव दुराचारानगम्यागमने रतान्॥२२॥परद्रव्यापहारांश्च परदाराभिगामिनः ।दुर्वृत्तान् भिन्नमर्यादान्नालपीत्स व्रती नरः॥२३॥केशवं पूजयित्वा तु नैवेद्यं तत्र कारयेत् ।दीपं दद्याद्गृहे तत्र भक्तियुक्तेन चेतसा॥२४॥कथाः श्रुत्वा ब्राह्मणेभ्यो दद्यात्सद्दक्षिणां पुनः ।रात्रौ जागरणं कुर्याद्गायन् कृष्णपदानि च॥२५॥कांस्यं मांसं मसूरांश्च कोद्रवं चणकं तथा ।शाकं मधु परान्नं च पुनर्भोजनमैथुनम्॥२६॥विष्णुव्रते च कर्तव्ये दशाभ्यां दश वर्जयेत् ।द्यूतं क्रीडां च निद्रां च ताम्बूलं दन्तधावनम्॥२७॥परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम् ।क्रोधाढ्यं ह्यनृतं वाक्यमेकादश्यां विवर्जयेत्॥२८॥कांस्यं मांसं सुरां क्षौद्रं तैलं वितथभाषणम् ।पुष्टिषष्टिमसूरांश्च द्वादश्यां परिवर्जयेत्॥२९॥अनीन विधिना कुर्याद्द्वादशीव्रतमुत्तमम्॥३०॥गोप्य ऊचुः -एकादशीव्रतस्यास्य कालं वद महामते ।किं फलं वद तस्यास्तु माहात्म्यं वद तत्त्वतः॥३१॥श्रीराधोवाच –दशमी पञ्चपञ्चाशद्घटिका चेत्प्रदृश्यते ।तर्हि चैकादशी त्याज्या द्वादशीं समुपोषयेत्॥३२॥दशमी पलमात्रेण त्याज्या चैकादशी तिथिः ।मदिराबिन्दुपातेन त्याज्यो गङ्गाघटो यथा॥३३॥एकादशी यदा वृद्धिं द्वादशी च यदा गता ।तदा परा ह्युपोष्या स्यात्पूर्वा वै द्वादशीव्रते॥३४॥एकादशीव्रतस्यास्य फलं वक्ष्ये व्रजाङ्गनाः ।यस्य श्रवणमात्रेण वाजपेयफलं लभेत्॥३५॥अष्टाशीतिसहस्राणि द्विजान्भोजयते तु यः ।तत्कृतं फलमाप्नोति द्वादशीव्रतकृन्नरः॥३६॥ससागरवनोपेतां यो ददाति वसुन्धराम् ।तत्सहस्रगुणं पुण्यमेकादश्या महाव्रते॥३७॥ये संसारार्णवे मग्नाः पापपङ्कसमाकुले ।तेषामुद्धरणार्थाय द्वादशीव्रतमुत्तमम्॥३८॥रात्रौ जागरणं कृत्वैकादशीव्रतकृन्नरः ।न पश्यति यमं रौद्रं युक्तः पापशतैरपि॥३९॥पूजयेद्यो हरिं भक्त्या द्वादश्यां तुलसीदलैः ।लिप्यते न स पापेन पद्मपत्रमिवाम्भसा॥४०॥अश्वमेधसहस्राणि राजसूयशतानि च ।एकादश्युपवासस्य कलां नार्हन्ति षोडशीम्॥४१॥दश वै मातृके पक्षे तथा वै दश पैतृके ।प्रियाया दश पक्षे तु पुरुषानुद्धरेन्नरः॥४२॥यथा शुक्ला तथा कृष्णा द्वयोश्च सदृशं फलम् ।धेनुः श्वेता तथा कृष्णा उभयोः सदृशं पयः॥४३॥मेरुमन्दरमात्राणि पापानि शतजन्मसु ।एका चैकादशी गोप्यो दहते तूलराशिवत्॥४४॥विधिवद्विधिहीनं वा द्वादश्यां दानमेव च ।स्वल्पं वा सुकृतं गोप्यो मेरुतुल्यं भवेच्च तत्॥४५॥एकादशीदिने विष्णोः शृणुते यो हरेः कथाम् ।सप्तद्वीपवतीदाने लत्फलं लभते च सः॥४६॥शङ्खोद्धारे नरः स्नात्वा दृष्ट्वा देवं गदाधरम् ।एकादश्युपवासस्य कलां नार्हति षोडशीम्॥४७॥प्रभासे च कुरुक्षेत्रे केदारे बदरिकाश्रमे ।काश्यां च सूकरक्षेत्रे ग्रहणे चन्द्रसूर्ययोः॥४८॥सङ्क्रान्तीनां चतुर्लक्षं दानं दत्तं च यन्नरैः ।एकादश्युपवासस्य कलां नार्हति षोडशीम्॥४९॥नागानां च यथा शेषः पक्षिणां गरुडो यथा ।देवानां च यथा विष्णुर्वर्णानां ब्राह्मणो यथा॥५०॥वृक्षाणां च यथाश्वत्थः पत्राणां तुलसी यथा ।व्रतानां च तथा गोप्यो वरा चैकादशी तिथिः॥५१॥दशवर्षसहस्राणि तपस्तप्यति यो नरः ।तत्तुल्यं फलमाप्नोति द्वादशीव्रतकृन्नरः॥५२॥इत्थमेकादशीनां च फलमुक्तं व्रजाङ्गनाः ।कुरुताशु व्रतं यूयं किं भूयः श्रोतुमिच्छथ॥५३॥इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारद बहुलाश्व संवादेयज्ञसीतोपाख्याने एकादशीमाहात्म्यं नामाष्टमोऽध्यायः॥८॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP