संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|माधुर्यखण्डः| अध्यायः १९ माधुर्यखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ माधुर्यखण्डः - अध्यायः १९ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता यमुनासहस्रनामम् Translation - भाषांतर मान्धातोवाच -नाम्नां सहस्रं कृष्णायाः सर्वसिद्धिकरं परम् ।वद मां मुनिशार्दूल त्वं सर्वज्ञो निरामयः ॥१॥सौभरिरुवाच -नाम्ना सहस्रं कालिंद्या मान्धातस्ते वदाम्यहम् ।सर्वसिद्धिकरं दिव्यं श्रीकृष्णवशकारकम् ॥२॥ॐअस्य श्रीकालिन्दीसहस्रनामस्तोत्रमंत्रस्यसौभरिऋषिः श्रीयमुना देवताः अनुष्टुप् छंदःमायाबीजमिति कीलकम् रमाबीजमिति शक्तिःश्रीकलिंदनन्दिनी प्रसादसिद्ध्यर्थे जपे विनियोगः ।अथ ध्यानम् ।श्यामामंभोजनेत्रां सघनघनरुचिंरत्नमञ्जीरकूजत्काञ्जीकेयुरयुक्तां कनकमणीमयेबिभ्रतीं कुण्डले द्वे ।भ्राजच्छ्रीनीलवस्त्र स्फुरदमलचल-द्धारभारां मनोज्ञांध्यायेन्मार्तंडपुत्रीं तनुकिरणचयो-द्दीप्तपाभिरामाम् ॥३॥इति ध्यानम् ।ॐकालिन्दी यमुना कृष्णा कृष्णरूपा सनातनी ।कृष्णवामांससंभूता परमानदरुपिणी ॥४॥गोलोकवासिनी श्यामा वृन्दावनविनोदिनी ।राधासखी रासलीला रासमंडलमंडनी ॥५॥निकुञ्जमाधवीवल्ली रंगवल्ली मनोहरा ।श्रीरासमण्डलीभूता यूथीभूता हरिप्रिया ॥६॥गोलोकतटिनी दिव्या निकुञ्जतलवासिनी ।दीर्घोर्मिवेग गंभीरा पुष्पपल्लववाहिनी ॥७॥घनश्यामा मेघमाला बलाका पद्ममालिनी ।परिपूर्णतमा पूर्णा पूर्णब्रह्मप्रिया परा ॥८॥महावेगवती साक्षान्निकुञ्जद्वारनिर्गता ।महानदी मंदगतिर्विरजा वेगभेदनी ॥९॥अनेकब्रह्मांडगता ब्रह्मद्रवसमाकुला ।गंगामिश्रा निर्जलाभा निर्मला सरितां वरा ॥१०॥रत्नबद्धोभयतटी हंसपद्मादिसंकुला ।नदी निर्मलपानीया सर्वब्रह्मांडपावनी ॥११॥वैकुण्ठपरिखीभूता परिखा पापहारिणी ।ब्रह्मलोकगता ब्राह्मी स्वर्गा स्वर्गनिवासिनी ॥१२॥उल्लसन्ती प्रोत्पतंती मेरुमाला महोज्ज्वला ।श्रीगंगांभःशिखरिणी गंडशैलविभेदिनी ॥१३॥देशान्पुनन्ती गच्छन्ती वहंती भूमिमध्यगा ।मार्तण्डतनुजा पुण्या कलिन्दगिरिनन्दिनी ॥१४॥यमस्वसा मन्दहासा सुद्विजा रचिताम्बरा ।नीलांबरा पद्ममुखी चरंती चारुदर्शना ॥१५॥रंभोरूः पद्मनयना माधवी प्रमदोत्तमा ।तपश्चरंती सुश्रोणी कूजन्नूपुरमेखला ॥१६॥जलस्थिता श्यामलांगी खाण्डवाभा विहारिणी ।गांडीविभाषिणी वन्या श्रीकृष्णं वरमिच्छती ॥१७॥द्वारकागमना राज्ञी पट्टराज्ञी परंगता ।महाराज्ञी रत्नभूषा गोमतीतीरचारिणी ॥१८॥स्वकीया च सुखा स्वार्था स्वभक्तकार्यसाधिनी ।नवलाङ्गाबला मुग्धा वरांगा वामलोचना ॥१९॥अज्ञातयौवना दीना प्रभाकान्तिर्द्युतिश्छविः ।सुशोभा परमा कीर्तिः कुशलाऽज्ञातयौवना ॥२०॥नवोढा मध्यगा मध्या प्रौढिः प्रौढा प्रगल्भका ।धीराऽधीरा धैर्यधरा जेष्ठा श्रेष्ठा कुलांगना ॥२१॥क्षणप्रभा चञ्चलार्चा विद्युत्सौदामिनी तडित् ।स्वाधीनपतिका लक्ष्मीः पुष्टा स्वाधीनभर्तृका ॥२२॥कलहान्तरिता भीरुरिच्छाप्रोत्कण्ठिताकुला ।कशिपुस्था दिव्यशय्या गोविंदहृतमानसा ॥२३॥खंडिताखण्डशोभाढ्या विप्रलब्धाभिसारिका ।विरहार्ता विरहिणी नारी प्रोषितभर्तृका ॥२४॥मानिनी मानदा प्राज्ञा मन्दारवनवासिनी ।झंकारिणी झणत्कारी रणन्मञ्जीरनूपुरा ॥२५॥मेखलाऽमेखला काञ्ची काञ्चीनी काञ्चनामयी ।कंचुकी कंचुकमणिः श्रीकण्ठाढ्या महामणिः ॥२६॥श्रीहारिणी पद्महारा मुक्ता मुक्तफलार्चिता ।रत्नकंकणकेयूरा स्फुरदंगुलिभूषणा ॥२७॥दर्पणा दर्पणीभूता दुष्टदर्पविनाशिनी ।कंबुग्रीवा कंबुधरा ग्रैवेयकविराजिता ॥२८॥ताटंकिनी दंतधरा हेमकुण्डलमण्डिता ।शिखाभूषा भालपुष्पा नासामौक्तिकशोभिता ॥२९॥मणिभूमिगता देवी रैवताद्रिविहारिणी ।वृन्दावनगता वृन्दा वृन्दारण्यनिवासिनी ॥३०॥वृन्दावनलता माध्वी वृन्दारण्यविभूषणा ।सौंदर्यलहरी लक्ष्मीर्मथुरातीर्थवासिनी ॥३१॥विश्रांतवासिनी काम्या रम्या गोकुलवासिनी ।रमणस्थलशोभाढ्या महावनमहानदी ॥३२॥प्रणता प्रोन्नता पुष्टा भारती भरतार्चिता ।तीर्थराजगतिर्गोत्रा गंगासागरसंगमा ॥३३॥सप्ताब्धिभेदिनी लोला सप्तद्वीपगता बलात् ।लुठन्ती शैलान् भिद्यंती स्फुरंती वेगवत्तरा ॥३४॥काञ्चनी कञ्चनीभूमिः काञ्चनीभूमिभाविता ।लोकदृष्टिर्लोकलीला लोकालोकाचलार्चिता ॥३५॥शैलोद्गता स्वर्गगता स्वर्गर्चा स्वर्गपूजिता ।वृन्दावनी वनाध्यक्षा रक्षा कक्षा तटीपटी ॥३६॥असिकुण्डगता कच्छा स्वच्छन्दोच्छलितादिजा ।कुहरस्था रथप्रस्था प्रस्था शांततराऽऽतुरा ॥३७॥अंबुच्छटा शीकराभा दर्दुरा दार्दुरीधरा ।पापांकुशा पापसिंही पापद्रुमकुठारिणी ॥३८॥पुण्यसंघा पुण्यकीर्तिः पुण्यदा पुण्यवर्द्धिनी ।मधोर्वननदी मुख्या अतुला तालवनस्थिता ॥३९॥कुमुद्वननदी कुब्जा कुमुदांभोजवर्द्धिनी ।प्लवरूपा वेगवती सिंहसर्पादिवाहिनी ॥४०॥बहुली बहुदा बह्वी बहुला वनवन्दिता ।राधाकुण्डकलाराध्या कृष्णकुण्डजलाश्रिता ॥४१॥ललिताकुण्डगा घंटा विशाखाकुण्डमंडिता ।गोविन्दकुण्डनिलया गोपकुण्डतरंगिणी ॥४२॥श्रीगंगा मानसी गंगा कुसुमांबरभाविनी ।गोवर्धिनी गोधनाढ्या मयूरी वरवर्णिनी ॥४३॥सारसी नीलकंठाभा कूजत्कोकिलपोतकी ।गिरिराजप्रसूर्भूरिरातपत्राऽऽतपत्रिणी ॥४४॥गोवर्धनांका गोदंती दिव्यौषधिनिधिः सृतिः ।पारदी पारदमयी नारदी शारदी भृतिः ॥४५॥श्रीकृष्णचरणांकस्था कामा कामवनाञ्चिता ।कामाटवी नन्दिनी च नन्दग्राममहीधरा ॥४६॥बृहत्सानुद्युतिः प्रोता नन्दीश्वरसमन्विता ।काकली कोकिलमयी भांडीरकुशकौशला ॥४७॥लोहार्गलप्रदा कारा काश्मीरवसनावृता ।बर्हिषदी शोणपुरी शूरक्षेत्रपुराधिका ॥४८॥नानाऽऽभरणशोभाढ्या नानावर्णसमन्विता ।नानानारीकंदबाढ्या रंगा रंगमहीरुहा ॥४९॥नानालोकगताभ्यर्चिः नानाजलसमन्विता ।स्त्रीरत्नं रत्ननिलया ललनारत्नरञ्जिनी ॥५०॥रंगिणी रंगभूमाढ्या रंगा रंगमहीरुहा ।राजविद्या राजगुह्या जगत्कीर्तिर्घनाऽघना ॥५१॥विलोलघंटा कृष्णांगा कृष्णदेहसमुद्भवा ।नीलपंकजवर्णाभा नीलपंकजहारिणी ॥५२॥निलाभा नीलपद्माढ्या नीलांभोरुहवासिनी ।नागवल्ली नागपुरी नागवल्लीदलार्चिता ॥५३॥ताम्बूलचर्चिता चर्चा मकरन्दमनोहरा ।सकेसरा केसरिणी केशपाशाभिशोभिता ॥५४॥कज्जलाभा कज्जलाक्ता कज्जली कलिताञ्जना ।अलक्तचरणा ताम्रा लाला ताम्रीकृतांबरा ॥५५॥सिन्दूरिताऽलिप्तवाणी सुश्रीः श्रीखंडमंडिता ।पाटीरपंकवसना जटामांसीरुचाम्बरा ॥५६॥आगर्य्यगुरुगन्धाक्ता तगराश्रितमारुता ।सुगन्धितैलरुचिरा कुन्तलालिः सकुन्तला ॥५७॥शकुन्तलाऽपांसुला च पातिव्रत्यपरायणा ।सूर्यप्रभा सूर्यकन्या सूर्यदेहसमुद्भवा ॥५८॥कोटिसूर्यप्रतीकाशा सूर्यजा सूर्यनन्दिनी ।संज्ञा संज्ञासुता स्वेच्छा संज्ञामोदप्रदायिनी ॥५९॥संज्ञापुत्री स्फुरच्छाया तपती तापकारिणी ।सावर्ण्यानुभवा वेदी वडवा सौख्यदायिनी ॥६०॥शनैश्चरानुजा कीला चन्द्रवंशविवर्द्धिनी ।चन्द्रवंशवधूश्चद्रा चन्द्रावलिसहायिनी ॥६१॥चन्द्रावती चन्द्रलेखा चन्द्रकांतानुगांशुका ।भैरवी पिंगलाशंकी लीलावत्यागरीमयी ॥६२॥धनश्रीर्देवगान्धारी स्वर्मणिर्गुणवर्द्धिनी ।व्रजमल्ला बन्धकारी विचित्रा जयकारिणी ॥६३॥गान्धारी मञ्जरी टोडी गुर्ज्जर्य्यासावरी जया ।कर्णाटी रागिणी गौरी वैराटी गौरवाटिका ॥६४॥चतुश्चन्द्रा कला हेरी तैलंगी विजयावती ।ताली तलस्वरा गाना क्रियामात्रप्रकाशिनी ॥६५॥वैशाखी चाचला चारुर्माचारी घूघटी घटा ।वैहागरी सोरठीशा कैदारी जलधारिका ॥६६॥कामाकरश्रीः कल्याणी गौडकल्याणमिश्रिता ।राजसंजीविनी हेला मन्दारी कामरूपिणी ॥६७॥सारंगी मारुती होढा सागरी कामवादिनी ।वैभासी मंगला चान्द्री रासमंडलमंडना ॥६८॥कामधेनुः कामलता कामदा कमनीयका ।कल्पवृक्षस्थली स्थूला सुधासौधनिवासिनी ॥६९॥गोलोकवासिनी सुभ्रूः यष्टिभृद्द्वारपालिका ।शृङ्गारप्रकरा शृङ्गा स्वच्छा शय्योपकारिका ॥७०॥पार्षदा सुसखीसेव्या श्रीवृन्दावनपालिका ।निकुञभृत्कुंजपुञ्जा गुञ्जाभरणभूषिता ॥७१॥निकुञ्जवासिनी प्रोष्या गोवर्धनतटीभवा ।विशाखा ललिता रामा नीरुजा मधुमाधवी ॥७२॥एका नैकसखी शुक्ला सखीमध्या महामनाः ।श्रुतिरूपा ऋषिरूपा मैथिलाः कौशलाः स्त्रियः ॥७३॥अयोध्यापुरवासिन्यो यज्ञसीताः पुलिंदकाः ।रमावैकुण्ठवासिन्यः श्वेतद्वीपसखीजनाः ॥७४॥ऊर्ध्ववैकुण्ठवासिन्यो द्विव्याऽजितपदाश्रिताः ।श्रीलोकचलवासिन्यः श्रीसख्यः सागरोद्भवाः ॥७५॥दिव्या अदिव्या दिव्यांगा व्याप्तास्त्रिगुणवृत्तयः ।भूमिगोप्यो देवनार्यो लता ओषधिवीरूधः ॥७६॥जालंधर्य्यः सिन्धुसुताः पृथुबर्हिष्मतीभवाः ।दिव्यांबरा अप्सरसः सौतला नागकन्यकाः ॥७७॥परं धाम परं ब्रह्म पौरुषा प्रकृतिः परा ।तटस्था गुणभूर्गीता गुणागुणमयी गुणा ॥७८॥चिद्घना सदसन्माला दृष्टिर्दृश्या गुणाकरी ।महत्तत्वमहंकारो मनो बुद्धिः प्रचेतना ॥७९॥चेतो वृत्तिः स्वांतरात्मा चतुर्थी चतुरक्षरा ।चतुर्व्यूहा चतुर्मूर्तिः व्योमवायुरदो जलम् ॥८०॥मही शब्दो रसो गन्धः स्पर्शो रूपमनेकधा ।कर्मेन्द्रियं कर्ममयी ज्ञानं ज्ञानेन्द्रियं द्विधा ॥८१॥त्रिधाधिभूतमध्यात्ममधिदैवमधिस्थितम् ।ज्ञानशक्तिः क्रियाशक्तिः सर्वदेवाधिदेवता ॥८२॥तत्वसंघा विराण्मूर्तिः धारणा धारणामयी ।श्रुतिः स्मृतिर्वेदमूर्तिः संहिता गर्गसंहिता ॥८३॥पाराशरी सैव सृष्टिः पारहंसी विधातृका ।याज्ञवल्की भागवती श्रीमद्भागवतार्चिता ॥८४॥रामायणमयी रम्या पुराणपुरुषप्रिया ।पुराणमूर्तिः पुण्यांगा शास्त्रमूर्तिर्महोन्नता ॥८५॥मनीषा धिषणा बुद्धिर्वाणी धीः शेमुषी मतिः ।गायत्री वेदसावित्री ब्रह्माणी ब्रह्मलक्षणा ॥८६॥दुर्गाऽपर्णा सती सत्या पार्वती चंडिकांबिका ।आर्या दाक्षायणी दाक्षी दक्षयज्ञविघातिनी ॥८७॥पुलोजमा शचीन्द्राणी देवी देववरार्पिता ।वायुना धारिणी धन्या वायवी वायुवेगगा ॥८८॥यमानुजा संयमनी संज्ञा छाया स्फुरद्द्युतिः ।रत्नदेवी रत्नवृन्दा तारा तरणिमण्डला ॥८९॥रुचिः शान्तिः क्षमा शोभा दया दक्षा द्युतिस्त्रपा ।तलतुष्टिर्विभा पुष्टिः सन्तुष्टिः पुष्टभावना ॥९०॥चतुर्भुजा चारुनेत्रा द्विभुजाऽष्टभुजाऽबला ।शंखहस्ता पद्महस्ता चक्रहस्ता गदाधरा ॥९१॥निषंगधारिणी चर्मखड्गपाणिर्धनुर्द्धरा ।धनुष्टंकारणी योध्री दैत्योद्भटविनाशिनी ॥९२॥रथस्था गरुडारूढा श्रीकृष्णहृदयस्थिता ।वंशीधरा कृष्णवेषा स्रग्विणी वनमालिनी ॥९३॥किरीटधारिणी याना मन्दमन्दगतिर्गतिः ।चन्द्रकोटिप्रतीकाशा तन्वी कोमलविग्रहा ॥९४॥भैष्मी भीष्मसुता भीमा रुक्मिणी रूक्मरूपिणी ।सत्यभामा जांबवती सत्या भद्रा सुदक्षिणा ॥९५॥मित्रविन्दा सखीवृन्दा वृन्दारण्यध्वजोर्ध्वगा ।शृङ्गारकारिणी शृङ्गा शृङ्गभूः शृङ्गदा खगा ॥९६॥तितिक्षेक्षा स्मृतिःस्पर्धा स्पृहा श्रद्धा स्वनिर्वृतिः ।ईशा तृष्णा भिदा प्रीतिः हिंसायाच्ञाक्लमा कृषिः ॥९७॥आशा निद्रा योगनिद्रा योगिनी योगदाऽयुगा ।निष्ठा प्रतिष्ठा शमितिः सत्वप्रकृतिरुत्तमा ॥९८॥तमःप्रकृतिदुर्मर्षी रजःप्रकृतिरानतिः ।क्रियाऽक्रिया कृतिर्ग्लानिः सात्विक्याध्यात्मिकी वृषा ॥९९॥सेवाशिखामणिर्वृद्धिराहूतिः पिंगलोद्भवा ।नागभाषा नागभूषा नागरी नगरी नगा ॥१००॥नौर्नौंका भवनौर्भाव्या भवसागरसेतुका ।मनोमयी दारुमयी सैकती सिकतामयी ॥१०१॥लेख्या लेप्या मणिमयी प्रतिहेमविनिर्मिता ।शैली शैलभवा शीला शीकराभा चलाऽचला ॥१०२॥अस्थिता सुस्थिता तूली वैदकी तांत्रिकी विधिः ।संध्या संध्याभ्रवसना वेदसंधिः सुधामयी ॥१०३॥सायंतनी शिखा वेध्या सूक्ष्मा जीवकलाकृतिः ।आत्मभूता भाविताऽण्वी प्रह्वी कमलकर्णिका ॥१०४॥नीराजनी महाविद्या कंदली कार्यसाधनी ।पूजा प्रतिष्ठा विपुला पुनंती पारलौकिकी ॥१०५॥शुक्लशुक्तिर्मौक्तिकी च प्रतीतिः परमेश्वरी ।विरजोष्णिग्विराड्वेणी वेणुका वेणुनादिनी ॥१०६॥आवर्तिनी वार्तिकदा वार्ता वृत्तिर्विमानगा ।रासाढ्या रासिनी रासा रासमण्डलवर्तिनी ॥१०७॥गोपगोपीश्वरी गोपी गोपीगोपालवन्दिता ।गोचारिणी गोपनदी गोपानन्दप्रदायिनी ॥१०८॥पशव्यदा गोपसेव्या कोटिशो गोगणावृता ।गोपानुगा गोपवती गोविन्दपदपादुका ॥१०९॥वृषभानुसुता राधा श्रीकृष्णवशकारिणी ।कृष्णप्राणाधिका शश्वद्रसिका रसिकेश्वरी ॥११०॥अवटोदा ताम्रपर्णी कृतमाला विहायसी ।कृष्णा वेणी भीमरथी तापी रेवा महापगा ॥१११॥वैयासकी च कावेरी तुंगभद्रा सरस्वती ।चन्द्रभागा वेत्रवती ऋषिकुल्या ककुद्मिनी ॥११२॥गौतमी कौशिकी सिन्धुः बाणगंगाऽतिसिद्धिदा ।गोदावरी रत्नमाला गंगा मन्दाकिनी बला ॥११३॥स्वर्णदी जाह्नवी वेला वैष्णवी मंगलालया ।बाला विष्णुपदी प्रोक्ता सिन्धुसागरसंगता ॥११४॥गंगासागरशोभाढ्या सामुद्री रत्नदा धुनी ।भागीरथी स्वर्धुनी भूः श्रीवामनपदच्युता ॥११५॥लक्ष्मी रमा रमणीया भार्गवी विष्णुवल्लभा ।सीताऽर्चिर्जानकी माता कलंकरहिता कला ॥११६॥कृष्णपादाब्जसंभूता सर्वा त्रिपथगामिनी ।धरा विश्वंभराऽनन्ता भूमिर्धात्री क्षमामयी ॥११७॥स्थिरा धरित्री धरणी उर्वी शेषफणस्थिता ।अयोध्या राघवपुरी कौशिकी रघुवंशजा ॥११८॥मथुरा माथुरी पंथा यादवी ध्रुवपूजिता ।मयायुर्बिल्वनीलोदा गंगाद्वारविनिर्गता ॥११९॥कुशावर्तमयी ध्रौव्या ध्रुवमण्डलमध्यगा ।काशी शिवपुरी शेषा विंध्या वाराणसी शिवा ॥१२०॥अवंतिका देवपुरी प्रोज्ज्वलोज्जयिनी जिता ।द्वारावती द्वारकामा कुशभूता कुशस्थली ॥१२१॥महापुरी सप्तपुरी नन्दिग्रामस्थलस्थिता ।शालग्रामशिलादित्या शंभलग्राममध्यगा ॥१२२॥वंशगोपालिनी क्षिप्ता हरिमन्दिरवर्तिनी ।बर्हिष्मती हस्तिपुरी शक्रप्रस्थनिवासिनी ॥१२३॥दाडिमी सैंधवी जंबूः पौष्करी पुष्करप्रसूः ।उत्पलावर्तगमना नैमिषी नैमिषावृता ॥१२४॥कुरुजांगलभूः काली हैमवत्यर्बुदी बुधा ।शूकरक्षेत्रविदिता श्वेतवाराहधारिता ॥१२५॥सर्वतीर्थमयी तीर्था तीर्थानां तीर्थकारिणी ।हारिणी सर्वदोषाणां दायिनी सर्वसम्पदाम् ॥१२६॥वर्द्धिनी तेजसां साक्षाद्गर्भवासनिकृंतनी ।गोलोकधामधनिनी निकुञ्जनिजमंजरी ॥१२७॥सर्वोत्तमा सर्वपुण्या सर्वसौंदर्यशृङ्खला ।सर्वतीर्थोपरिगता सर्वतीर्थाधिदेवता ॥१२८॥श्रीदा श्रीशा श्रीनिवासा श्रीनिधिः श्रीविभावना ।स्वक्षा स्वंगा शतानंदा नन्दा ज्योतिर्गणेश्वरी ॥१२९॥नाम्नां सहस्रं कालिंद्याः कीर्तिदं कामदं परम् ।महापापहरं पुण्यं आयुर्वर्द्धनमुत्तमम् ॥१३०॥एकवारं पठेद्रात्रौ चौरेभ्यो न भयं भवेत् ।द्विवारं प्रपठेन्मार्गे दस्युभ्यो न भयं क्वचित् ॥१३१॥द्वितीयां तु समारभ्य पठेत्पूर्णावधिं द्विजः ।दशवारमिदं भक्त्या ध्यात्वा देवीं कलिंदजाम् ॥१३२॥रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ।गुर्विणी जनयेत्पुत्रं विद्यार्थी पंडितो भवेत् ॥१३३॥मोहनं स्तंभनं शश्वद्वशीकरणमेव च ।उच्चाटनं घातनं च शोषणं दीपनं तथा ॥१३४॥उन्मादनं तापनं च निधिदर्शनमेव च ।यद्यद्वांच्छति चित्तेन तत्तत्प्राप्नोति मानवः ॥१३५॥ब्राह्मणो ब्रह्मवर्चस्वी राजन्यो जगतीपतिः ।वैश्यो निधिपतिर्भूयाच्छूद्रः श्रुत्वा तु निर्मलः ॥१३६॥पूजाकाले तु यो नित्यं पठते भक्तिभावतः ।लिप्यते न स पापेन पद्मपत्रमिवांभसा ॥१३७॥शतवारं पठेन्नित्यं वर्षावधिमतः परम् ।पटलं पद्धतिं कृत्वा स्तवं च कवचं तथा ॥१३८॥सप्तद्वीपमहीराज्यं प्राप्नुयान्नात्र संशयः ॥१३९॥निष्कारणं पठेद्यस्तु यमुनाभक्तिसंयुतः ।त्रैवर्ग्यमेत्य सुकृती जीवन्मुक्तो भवेदिह ॥१४०॥निकुंजलीलाललितं मनोहरंकलिंदजाकूललताकदम्बकम् ।वृन्दावनोन्मत्तमिलिंदशब्दितंव्रजेत्स गोलोकमिदं पठेच्च यः ॥१४१॥इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादेश्रीसौभरिमांधातृसंवादे श्रीयमुनासहस्रनामकथनं नामैकोनविंशोऽध्यायः ॥१९॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP