संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|माधुर्यखण्डः| अध्यायः ०३ माधुर्यखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ माधुर्यखण्डः - अध्यायः ०३ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता मैथिली गोपीगणानां उपाख्यानम् Translation - भाषांतर श्रीनारद उवाच -मैथिलीनां गोपिकानामाख्यानं शृणु मैथिल ।दशाश्वमेधतीर्थस्य फलदं भक्तिवर्धनम् ॥१॥श्रीरामस्य वराज्जाताः नवनन्दगृहेषु याः ।कमनीयं नन्दसूनुं दृष्ट्वा ता मोहमास्थिताः ॥२॥मार्गशीर्षे शुभे मासि चक्रुः कात्यायनीव्रतम् ।उपचारैः षोडशभिः कृत्वा देवीं महीमयीम् ॥३॥अरुणोदयवेलायां स्नाताः श्रीयमुनाजले ।नित्यं समेता आजग्मुर्गायन्त्यो भगवद्गुणान् ॥४॥एकदा ताः स्ववस्त्राणि तीरे न्यस्य व्रजांगनाः ।विजर्ह्रुर्यमुनातोये कराभ्यां सिंचतीर्मिथः ॥५॥तासां वासांसि संनीय भगवान् प्रातरागतः ।त्वरं कदंबमारुह्य चौरवन्मौनमास्थितः ॥६॥ता न वीक्ष्य स्ववासांसि विस्मिता गोपकन्यकाः ।नीपस्थितं विलोक्याथ सलज्जा जहसुर्नृप ॥७॥प्रतीच्छन्तु स्ववासांसि सर्वा आगत्य चात्र वै ।अन्यथा न हि दास्यामि वृक्षात्कृष्ण उवाच ह ॥८॥राजंत्यस्ताः शीतजले हसंत्यः प्राहुरानताः ॥९॥गोप्य ऊचुः -हे नन्दनन्दन मनोहर गोपरत्नगोपालवंशनवहंस महार्तिहारिन् ।श्रीश्यामसुन्दर तवोदितमद्य वाक्यंकुर्मः कथं विवसनाः किल तेऽपि दास्यः ॥१०॥गोपाङ्गनावसनमुण्नवनीतहारीजातो व्रजेऽतिरसिकः किल निर्भयोऽसि ।वासांसि देहि न चेन्मथथुराधिपायवक्ष्यामहेऽनयमतीव कृतं त्वयाऽत्र ॥११॥श्रीभगवानुवाच -दास्यो ममैव यदि सुन्दरमन्दहासाइच्छन्तु वैत्य किल चात्र कदंबमूले ।नोचेत्समस्तवसनानि नयामि गेहां-स्तस्मात्करिष्यथ ममैव वचोऽविलम्बात् ॥१२॥श्रीनारद उवाच - तदा ता निर्गताः सर्वा जलाद्गोप्योऽतिवेपिताः ।आनता योनिमाच्छाद्य पाणिभ्यां शीतकर्शिताः ॥१३॥कृष्णदत्तानि वासांसि ददुः सर्वा व्रजजांगनाः ।मोहिताश्च स्थितास्तत्र कृष्णे लज्जायितेक्षणाः ॥१४॥ज्ञात्वा तासामभिप्रायं परमप्रेमलक्षणम् ।आह मन्दस्मितः कृष्णः समन्ताद्वीक्ष्य ता वचः ॥१५॥श्रीभगवानुवाच -भवतीभिर्मार्गशीर्षे कृतं कात्यायनीव्रतम् ।मदर्थं तच्च सफलं भविष्यति न संशयः ॥१६॥परश्वोऽहनि चाटव्यां कृष्णातीरे मनोहरे ।युष्माभिश्च करिष्यामि रासं पूर्णमनोरथम् ॥१७॥इत्युक्त्वाऽथ गते कृष्णे परिपूर्णतमे हरौ ।प्राप्तानन्दा मंदहासा गोप्यः सर्वा गृहान् ययुः ॥१८॥इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादेमैथिल्युपाख्यानं नाम तृतीयोऽध्यायः ॥३॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP