द्वितीयकाण्डः - ४१ ते ४५

पैप्पलादसंहिता


४१
उदसौ सूर्यो अगादुदयं मामको भगः ।
तेनाहं विद्वला पतिमभ्यसाक्षि विषासहिः ॥१॥
अहं केतुरहं मूर्धाहमुग्रा विवाचनी ।
ममेदपि क्रतुं पति: सेहानाया उपा चरात् ॥२॥
मम पुत्रा: शत्रुहणो ऽथो मे दुहिता विराट् ।
उताहमस्मि संजया पत्यां मे श्लोक उत्तमः ॥३॥
येन देवा असुरेभ्योभवन् द्युम्नवत्तराः ।
इदं तदक्रि देवा असपत्ना किलाभुवम् ॥४॥
असपत्ना सपत्नघ्नी जयन्त्यभिभूवरी ।
मुष्णाम्यन्यासां भगं वासो अस्थेयसामिव ॥५॥

४२
शेरभक शेरभ ।
पुनर्वो यन्तु यातव: पुनर्जूति: किमीदिनः ।
यस्य स्थ तमत्त यो व: प्राहैत्तमत्त स्वा मांसान्यत्त ॥१॥
शेवृधक शेवृध ।
पुनर्वो यन्तु यातवः पुनर्जूतिः किमीदिनः ।
यस्य स्थ तमत्त यो वः प्राहैत्तमत्त स्वा मांसान्यत्त ॥२॥
सर्पानुसर्प ।
पुनर्वो यन्तु यातवः पुनर्जूतिः किमीदिनः ।
यस्य स्थ तमत्त यो वः प्राहैत्तमत्त स्वा मांसान्यत्त ॥३॥
म्रोकानुम्रोक ।
पुनर्वो यन्तु यातव: पुनर्जूतिः किमीदिन: ।
यस्य स्थ तमत्त यो वः प्राहैत्तमत्त स्वा मांसान्यत्त ॥४॥
जूर्णभरूज्यर्जुन्युपब्दो ।
पुनर्वो यन्तु यातव: पुनर्जूतिः किमीदिन: ।
यस्य स्थ तमत्त यो वः प्राहैत्तमत स्वा मांसान्यत्त ॥५॥

४३
द्यावापृथिवी उपश्रुतये मा पातं स्वाहा ॥१॥
धनायायुषे प्रजायै मा पातं स्वाहा ॥२॥
प्राणापानौ मृत्योर्मा पातं स्वाहा ॥३॥
सूर्य चक्षुषे मा पाहि स्वाहा ॥४॥
अग्ने विश्वम्भर विश्वतो मा पाहि स्वाहा ॥५॥

४४
आयुर्दाग्निरायुर्मे दात् स्वाहा ॥१॥
वर्चोदाग्निर्वर्चो मे दात् स्वाहा ॥२॥
तेजोदाग्निस्तेजो मे दात् स्वाहा ॥३॥
सहोदाग्नि: सहो मे दात् स्वाहा ॥४॥
बलदाग्निर्बल मे दात् स्वाहा ॥५॥

४५
आयुरस्यायुर्मयि धेहि स्वाहा ॥१॥
वर्चोऽसि वर्चो मयि धेहि स्वाहा ॥२॥
तेजोऽसि तेजो मयि धेहि स्वाहा ॥३॥
सहोऽसि सहो मयि धेहि स्वाहा ॥४॥
बलमसि बलं मयि धेहि स्वाहा ॥५॥
(इति पञ्चर्चोनाम द्वतीयकाण्डे नवमोऽनुवाकः)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP