संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता|
अध्यायः ५०

उमासंहिता - अध्यायः ५०

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


मुनय ऊचुः ॥
श्रोतुकामा वयं सर्वे दुर्गाचरितमन्वहम् ॥
अपरं च महाप्राज्ञ तत्त्वं वर्णय नोऽद्भुतम् ॥१॥
शृण्वतान्त्वन्मुखाम्भोजात्कथा नाना सुधोपमाः ॥
न तृप्यति मनोऽस्माकं सूत सर्वार्थवित्तम ॥२॥
 ॥सूत उवाच ॥
दुर्गमः प्रथितो नाम्ना रुरुपुत्रो महाबलः ॥
ब्रह्मणो वरदानेन चतस्रोऽलभत श्रुतीः ॥३॥
देवाजेयबलं चापि संप्राप्य जगतीतले ॥
करोति स्म बहूत्पातान्दिवि देवाश्चकम्पिरे ॥४॥
सर्वा नष्टेषु वेदेषु क्रिया नष्टा बभूव ह ॥
ब्राह्मणाश्च दुराचारा बभूबुस्ससुरास्तदा ॥५॥
न दानं न तपोऽत्युग्रं न यागो हवनं न हि ॥
अनावृष्टिस्ततो जाता पृथिव्यां शतवार्षिकी ॥६॥
हाहाकारो महानासीत्त्रिषु लोकेषु दुःखिताः ॥
अभवंश्च जनास्सर्वे क्षुत्तृड्भ्यां पीडिता भृशम् ॥७॥
सरितः सागराश्चैव वापीकूपसरांसि च ॥
निर्जला अभवन्सर्वे संशुष्का वृक्षवीरुधः ॥८॥
ततो दृष्ट्वा मदाद्दुःखं प्रजानां दीनचेतसाम् ॥
त्रिदशाश्शरणं याता योगमायां महेश्वरीम् ॥९॥
देवा ऊचुः ॥
रक्षरक्ष महामाये स्वकीयास्सकलाः प्रजाः ॥
कोपं संहर नूनन्त्वं लोका नंक्ष्यंति वान्यथा ॥१०॥
कथा शुंभोहतो दैत्यो निशुंभश्च महाबलः ॥
धूम्राक्षश्चण्डमुण्डौ च रक्तबीजो महाबलः ॥११॥
स मधुः कैटभो दैत्यो महिषासुर एव च ॥
तथैवामुं कृपासिन्धो दीनबन्धो जहि द्रुतम् ॥१२॥
अपराधो भवत्येव बालकानां पदे पदे ॥
सहते को जनो लोके केवलं मातरं विना ॥१३॥
यदायदाभवद्दुःख देवानां ब्रह्मणान्तथा ॥
तदातदावतीर्याशु कुरुषे सुखिनो जनान् ॥१४॥
इति विक्लवितन्तेषां समाकर्ण्य कृपामयी ॥
अनन्ताक्षमयं रूपन्दर्शयामास साम्प्रतम् ॥१५॥
धनुर्बाणौ तथा पद्म नानामूलफलानि च ॥
चतुर्भिर्दधती हस्तैः प्रसन्नमुखपङ्कजा ॥१६॥
ततो दृष्ट्वा प्रजास्तप्ताः करुणापूरितेक्षणा ॥
रुरोद नव घस्राणि नव रात्रीस्समाकुला ॥१७॥
मोचयामास दृष्टिभ्यो वारिधाराः सहस्रशः ॥
ताभिः प्रतर्प्पिता लोका औषध्यः सकला अपि ॥१८॥
अगाधतोयास्सरितो बभूवुः सागरा अपि ॥
रुरुहुर्धरणीपृष्ठे शाकमूलफलानि च ॥१९॥
विततार करस्थानि सुमनोभ्यः फलानि च ॥
गोभ्यस्तृणानि रम्याणि तथान्येभ्यो यथार्हतः ॥२०॥
सन्तुष्टा अभवन्सर्वे सदैव द्विजमानुषाः ॥
ततो जगाद सा देवी किमन्यत्करवाणि वः ॥२१॥
समेत्योचुस्तदा देवा भवत्या तोषिता जनाः ॥
वेदान्देहि कृपां कृत्वा दुर्गमेण समाहृताम् ॥२२॥
तथास्त्विति प्रभाष्याह यातयात निजालयम् ॥
वितरिष्यामि वो वेदानचिरेणैव कालतः ॥२३॥
ततः प्रमुदिता देवास्स्वं स्वं धाम समाययुः ॥
सुप्रणम्य जगद्योनिं फुल्लेन्दीवरलोचनाम् ॥२४॥
ततः कोलाहलो जातो दिवि भूम्यन्तरिक्षके ॥
तच्छ्रुत्वा रौरवः सद्यो न्यरुणत्सर्वतः पुरीम् ॥२५॥
ततस्तेजोमयं चक्रं विधाय परितः शिवा ॥
रक्षणार्थं देवतानां स्वयं तस्माद्बहिर्गता ॥२६॥
ततः समभवयुद्धं देव्या दैत्यस्य चोभयोः ॥
ववृषुः समरे बाणान्निशितान्कंकटच्छिदः ॥२७॥
एतस्मिन्नंतरे तस्याः शरीराद्रम्यमूर्त्तयः ॥
काली तारा च्छिन्नमस्ता श्रीविद्या भुवनेश्वरी ॥२८॥
भैरवी बगला धूम्र श्रीमत्त्रिपुरसुदरी ॥
मातंगी च महाविद्या निर्गता दश सायुधाः ॥२९॥
असंख्यातास्ततो जाता मातरो दिव्यमूर्त्तयः ॥
चन्द्रलेखाधरास्सर्वास्सर्वा विद्युतत्समप्रभाः ॥३०॥
ततो मातृगणैर्युद्धं प्रावर्तत भयंकरम् ॥
रौरवीयं हतन्ताभिर्दलमक्षौहिणीशतम् ॥३१॥
जघान सा तदा दैत्यं दुर्गमं शूलधारया ॥
पपात धरणीपृष्ठे खातमूलद्रुमो यथा ॥३२॥
इत्थं हत्वा तदा दैत्यं दुर्गमासुरनाम कम् ॥
आदाय चतुरो वेदान्ददौ देवेभ्य ईश्वरी ॥३३॥
देवा ऊचुः ॥
अस्मदर्थं त्वया रूपमनन्ताक्षिमयं धृतम् ॥
मुनयः कीर्तयिष्यन्ति शताक्षीन्त्वामतोऽम्बिके ॥३४॥
आत्मदेहसमुद्भूतैः शाकैर्लोका मृता यतः ॥
शाकंभरीति विख्यातन्तत्ते नाम भविष्यति ॥३५॥
दुर्गमाख्यो महादैत्यो हतो यस्मात्ततः शिवे ॥
दुर्गां भगवतीं भद्रां व्याहरिष्यंति मानवाः ॥३६॥
योगनिद्रे नमस्तुभ्यं नमस्तेऽस्तु महाबले ॥
नमो ज्ञानप्रदे तुभ्यं विश्वमात्रे नमो नमः ॥३७॥
तत्त्वमस्यादिवाक्यैर्या बोध्यते परमेश्वरी ॥
अनन्तकोटिब्रह्माण्डनायिकायै नमो नमः ॥३८॥
वाङ्मनःकायदुष्प्रापां सूर्यचन्द्राग्निलोचनाम् ॥
स्तोतुं न शक्नुमो मातस्त्व त्प्रभावाबुधा वयम् ॥३९॥
मादृशानमरान्दृष्ट्वा कः कुर्यादीदृशीन्दयाम् ॥
वर्जयित्वा सुरेशानीं शताक्षी मातरं विना ॥४०॥
त्रिलोकी नाभिभूयेत बाधाभिश्च निरन्तरम् ॥
एवं कार्यस्त्वया यत्नोऽस्माकं वैरिविनाशनम् ॥४१॥
देव्युवाच ॥
वत्सान्दृष्ट्वा यथा गावो व्यग्रा धावन्ति सत्वरम् ॥
तथैव भवतो दृष्ट्वा धावामि व्याकुला सती ॥४२॥
मम युष्मानपश्यन्त्या पश्यन्त्या बालकानिव ॥
अपि प्राणान्प्रयच्छन्त्याः क्षण एको युगायते ॥४३॥
कापि चिन्ता न कर्त्तव्या युष्माभिर्भ क्तिशालिभिः ॥
भवत्यां मयि तिष्ठन्त्यां संहरन्त्यां निजापदः ॥४४॥
यथा पूर्वं हता दैत्या हनिष्यामि तथाऽसुरान् ॥
संशयो नात्र कर्त्तव्यस्सत्यंसत्यं ब्रवीम्यहम् ॥४५॥
यदा शुंभो निशुंभश्चापरौ दैत्यौ भविष्यतः ॥
तदाहं नन्दभार्यायां यशोदायां यशोमयी ॥४६॥
योनिजं रूपमास्थाय जनिष्ये गोपगोकुले ॥
हनिष्याम्यसुरौ तन्मां व्याहरिष्यन्ति नन्दजाम् ॥४७॥
भ्रामरं रूपमास्थाय वधिष्याम्यरुणं यतः ॥
भ्रामरीति च मां लोके कीर्तयिष्यन्ति मानवाः ॥४८॥
कृत्वा भीमं पुना रूपं रक्षांस्यत्स्याम्यहं यदा ॥
भीमा देवीति विख्यातं तन्मे नाम भविष्यति ॥४९॥
यदायदाऽसुरोत्थैव बाधा भुवि भविष्यति ॥
तदातदावतीर्याहं शं करिष्याम्यसंशयम् ॥५०॥
या शताक्षी स्मृता देवी सैव शाकंभरी मता ॥
सैव प्रकीर्तिता दुर्गा व्यक्तिरेकैव त्रिष्वपि ॥५१॥
न शताक्षीसमा काचिद्दयालुर्भुवि देवता ॥
दृष्ट्वाऽरुदत्प्रजास्तप्ता या नवाहं महेश्वरी ॥५२॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां शताक्ष्याद्यवतारवर्णनं नाम पंचाशत्तमोऽध्यायः ॥५०॥

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP