संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः ५४

पार्वतीखण्डः - अध्यायः ५४

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


पतिव्रताधर्मवर्णनम्

ब्रह्मोवाच ॥
अथ सप्तर्षयस्ते च प्रोचुर्हिमगिरीश्वरम् ॥
कारय स्वात्मजा देव्या यात्रामद्योचितां गिरे ॥१॥
इति श्रुत्वा गिरीशो हि बुद्ध्वा तद्विरहम्परम् ॥
विषण्णोभून्महाप्रेम्णा कियत्कालं मुनीश्वर ॥२॥
कियत्कालेन सम्प्राप्य चेतनां शैलराट् ततः ॥
तथास्त्विति गिरामुक्त्वा मेनां सन्देशमब्रवीत् ॥३॥
शैलसन्देशमाकर्ण्य हर्षशोकवशा मुने ॥
मेना संयापयामास कर्त्तुमासीत्समुद्यता ॥४॥
श्रुतिस्वकुलजाचारं चचार विधिवन्मुने ॥
उत्सवम्विविधन्तत्र सा मेना क्षितिभृत्प्रिया ॥५॥
गिरिजाम्भूषयामास नानारत्नांशुकैर्वरैः ॥
द्वादशाभरणैश्चैव शृंगारैर्नृपसम्मितैः ॥६॥
मेनामनोगम्बुद्ध्वा साध्व्येका द्विजकामिनी ॥
गिरिजां शिक्षयामास पातिव्रत्यव्रतम्परम् ॥७॥
 ॥द्विजपत्न्युवाच ॥
गिरिजे शृणु सुप्रीत्या मद्वचो धर्मवर्द्धनम् ॥
इहामुत्रानन्दकरं शृण्वतां च सुखप्रदम् ॥८॥
धन्या पतिव्रता नारी नान्या पूज्या विशेषतः ॥
पावनी सर्वलोकानां सर्वपापौघनाशिनी ॥९॥
सेवते या पतिम्प्रेम्णा परमेश्वरवच्छिवे ॥
इह भुक्त्वाखिलाम्भोगान न्ते पत्या शिवां गतिम् ॥१०॥
पतिव्रता च सावित्री लोपामुद्रा ह्यरुन्धती ॥
शाण्डिल्या शतरूपानुसूया लक्ष्मीस्स्वधा सती ॥११॥
संज्ञा च सुमतिश्श्रद्धा मेना स्वाहा तथैव च ॥
अन्या बह्व्योऽपि साध्व्यो हि नोक्ता विस्तरजाद्भयात् ॥१२॥
पातिव्रत्यवृषेणैव ता गतास्सर्वपूज्यताम् ॥
ब्रह्मविष्णुहरैश्चापि मान्या जाता मुनीश्वरैः ॥१३॥
सेव्यस्त्वया पतिस्तस्मात्सर्वदा शङ्करः प्रभुः ॥
दीनानुग्रहकर्ता च सर्वसेव्यस्सतां गतिः ॥१४॥
महान्पतिव्रताधर्म्मश्श्रुतिस्मृतिषु नोदितः ॥
यथैष वर्ण्यते श्रेष्ठो न तथान्योऽस्ति निश्चितम् ॥१५॥
भुंज्याद्भुक्ते प्रिये पत्यौ पातिव्रत्यपरायणा ॥
तिष्ठेत्तस्मिंञ्छिवे नारी सर्वथा सति तिष्ठति ॥१६॥
स्वप्यात्स्वपिति सा नित्यं बुध्येत्तु प्रथमं सुधीः ॥
सर्वदा तद्धितं कुर्यादकैतवगतिः प्रिया ॥१७॥
अनलंकृतमात्मानन्दर्शयेन्न क्वचिच्छिवे ॥
कार्यार्थम्प्रोषिते तस्मिन्भवेन्मण्डनवर्जिता ॥१८॥
पत्युर्नाम न गृह्णीयात् कदाचन पतिव्रता ॥
आक्रुष्टापि न चाक्रोशेत्प्रसीदेत्ताडितापि च ॥
हन्यतामिति च ब्रूयात्स्वामिन्निति कृपां कुरु ॥१९॥
आहूता गृह कार्याणि त्यक्त्वा गच्छेत्तदन्तिकम् ॥
सत्वरं साञ्जलिः प्रीत्यां सुप्रणम्य वदेदिति ॥२०॥
किमर्थं व्याहृता नाथ स प्रसादो विधीयताम् ॥
तदादिष्टा चरेत्कर्म सुप्रसन्नेन चेतसा ॥२१॥
चिरन्तिष्ठेन्न च द्वारे गच्छेन्नैव परालये ॥
आदाय तत्त्वं यत्किंचित्कस्मै चिन्नार्पयेत्क्वचित् ॥२२॥
पूजोपकरणं सर्वमनुक्ता साधयेत्स्वयम् ॥
प्रतीक्षमाणावसरं यथाकालोचितं हितम् ॥२३॥
न गच्छेत्तीर्थयात्रां वै पत्याज्ञां न विना क्वचित् ॥
दूरतो वर्जयेत्सा हि समाजोत्सवदर्शनम् ॥२४॥
तीर्थार्थिनी तु या नारी पतिपादोदकम्पिबेत् ॥
तस्मिन्सर्वाणि तीर्थानि क्षेत्राणि च न संशयः ॥२५॥
भुंज्यात्सा भर्तुरुच्छिष्टमिष्टमन्नादिकं च यत् ॥
महाप्रसाद इत्युक्त्वा पतिदत्तम्पतिव्रता ॥२६॥
अविभज्य न चाश्नीयाद्देव पित्रतिथिष्वपि ॥
परिचारकवर्गेषु गोषु भिक्षुकुलेषु च ॥२७॥
संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ॥
भवेत्सा सर्वदा देवी पतिव्रतपरायणा ॥२८॥
कुर्यात्पत्यननुज्ञाता नोपवासव्रतादिकम् ॥
अन्यथा तत्फलं नास्ति परत्र नरकम्व्रजेत् ॥२९॥
सुखपूर्वं सुखासीनं रममाणं यदृच्छया ॥
आन्तरेष्वपि कार्येषु पतिं नोत्थापयेत्क्वचित् ॥३०॥
क्लीबम्वा दुरवस्थम्वा व्याधितं वृद्धमेव च ॥
सुखितं दुःखितं वापि पतिमेकं न लंघयेत् ॥३१॥
स्त्रीधर्मिणी त्रिरात्रं च स्वमुखं नैव दर्शयेत् ॥
स्ववाक्यं श्रावयेन्नापि यावत्स्नानान्न शुध्यति ॥३२॥
सुस्नाता भर्तृवदनमीक्षेतान्यस्य न क्वचित् ॥
अथवा मनसि ध्यात्वा पतिम्भानुम्विलोकयेत ॥३३॥
हरिद्राकुङ्कुमं चैव सिन्दूरं कज्जलादिकम् ॥
कूर्पासकञ्च ताम्बूलं मांगल्याभरणादिकम् ॥३४॥
केशसंस्कारकबरीकरकर्णादिभूषणम् ॥
भर्तुरायुष्यमिच्छन्ती दूरयेन्न पतिव्रता ॥३५॥
न रजक्या न बन्धक्या तथा श्रवणया न च ॥
न च दुर्भगया क्वापि सखित्वं कारयेत्क्वचित् ॥३६॥
पतिविद्वेषिणीं नारीं न सा संभाषयेत्क्वचित् ॥
नैकाकिनी क्वचित्तिष्ठेन्नग्ना स्नायान्न च क्वचित् ॥३७॥
नोलूखले न मुसले न वर्द्धन्यां दृषद्यपि ॥
न यंत्रके न देहल्यां सती च प्रवसेत्क्वचित् ॥३८॥
विना व्यवायसमयं प्रागल्भ्यं नाचरेत्क्वचित् ॥
यत्रयत्र रुचिर्भर्तुस्तत्र प्रेमवती भवेत् ॥३९॥
हृष्टाहृष्टे विषण्णा स्याद्विषण्णास्ये प्रिये प्रिया ॥
पतिव्रता भवेद्देवी सदा पतिहितैषिणी ॥४०॥
एकरूपा भवेत्पुण्या संपत्सु च विपत्सु च ॥
विकृतिं स्वात्मनः क्वापि न कुर्याद्धैर्य्यधारिणी ॥४१॥
सर्पिर्लवणतैलादिक्षयेपि च पतिव्रता ॥
पतिं नास्तीति न ब्रूयादायासेषु न योजयेत् ॥४२॥
विधेर्विष्णोर्हराद्वापि पतिरेकोधिको मतः ॥
पतिव्रताया देवेशि स्वपतिश्शिव एव च ॥४३॥
व्रतोपवासनियमम्पतिमुल्लंघ्य या चरेत् ॥
आयुष्यं हरते भर्तुर्मृता निरयमृच्छति ॥४४॥
उक्ता प्रत्युत्तरन्दद्याद्या नारी क्रोधतत्परा ॥
सरमा जायते ग्रामे शृगाली निर्जने वने ॥४५॥
उच्चासनं न सेवेत न व्रजेद्दुष्टसन्निधौ ॥
न च कातरवाक्यानि वदेन्नारी पतिं क्वचित् ॥४६॥
अपवादं न च ब्रूयात्कलहं दूरतस्त्यजेत् ॥
गुरूणां सन्निधौ क्वापि नोच्चैर्ब्रूयान्न वै हसेत् ॥४७॥
बाह्यादायान्तमालोक्य त्वरितान्नजलाशनैः ॥
ताम्बूलैर्वसनैश्चापि पादसम्वाहनादिभिः ॥४८॥
तथैव चाटुवचनैः स्वेदसन्नोदनैः परैः ॥
या प्रियं प्रीणयेत्प्रीता त्रिलोकी प्रीणता तया ॥४९॥
मितन्ददाति जनको मितं भ्राता मितं सुतः ॥
अमितस्य हि दातारं भर्तारम्पूजयेत्सदा ॥५०॥
भर्ता देवो गुरुर्भर्ता धर्मतीर्थव्रतानि च ॥
तस्मात्सर्वम्परित्यज्य पतिमेकं समर्चयेत् ॥५१॥
या भर्तारम्परित्यज्य रहश्चरति दुर्मतिः ॥
उलूकी जायते क्रूरा वृक्ष कोटरशायिनी ॥५२॥
ताडिता ताडितुं चेच्छेत्सा व्याघ्री वृषदंशिका ॥
कटाक्षयति यान्यम्वै केकराक्षी तु सा भवेत् ॥५३॥
या भर्तारम्परित्यज्य मिष्टमश्नाति केवलम् ॥
ग्रामे वा सूकरी भूयाद्वल्गुर्वापि स्वविड्भुजा ॥५४॥
या तुकृत्य प्रियम्ब्रूयान्मूका सा जायते खलु ॥
या सपत्नी सदेर्ष्येत दुर्भगा सा पुनः पुनः ॥५५॥
दृष्टिम्विलुप्य भर्त्तुर्या कश्चिदन्यं समीक्षते ॥
काणा च विमुखी चापि कुरूपापि च जायते ॥५६॥
जीवहीनो यथा देहः क्षणादशुचिताम्व्रजेत् ॥
भर्तृहीना तथा योषित्सुस्नाताप्यशुचिस्सदा ॥५७॥
सा धन्या जननी लोके स धन्यो जनकः पिता ॥
धन्यस्स च पतिर्यस्य गृहे देवी पतिव्रता ॥५८॥
पितृवंश्याः मातृवंश्याः पतिवंश्यास्त्रयस्त्रयः ॥
पतिव्रतायाः पुण्येन स्वर्गे सौख्यानि भुंजते ॥५९॥
शीलभङ्गेन दुर्वृत्ताः पातयन्ति कुलत्रयम् ॥
पितुर्मातुस्तथा पत्युरिहामुत्रापि दुःखिताः ॥६०॥
पतिव्रतायाश्चरणो यत्र यत्र स्पृशेद्भुवम् ॥
तत्र तत्र भवेत्सा हि पापहन्त्री सुपावनी ॥६१॥
विभुः पतिव्रतास्पर्शं कुरुते भानुमानपि ॥
सोमो गन्धवहश्चापि स्वपावित्र्याय नान्यथा ॥६२॥
आपः पतिव्रतास्पर्शमभिलष्यन्ति सर्वदा ॥
अद्य जाड्यविनाशो नो जातस्त्वद्यान्यपावनाः ॥६३॥
भार्या मूलं गृहस्थास्य भार्या मूलं सुखस्य च ॥
भार्या धर्मफलावाप्त्यै भार्या सन्तानवृद्धये ॥६४॥
गृहे गृहे न किं नार्य्यो रूपलावण्यगर्विताः ॥
परम्विश्वेशभक्त्यैव लभ्यते स्त्री पतिव्रता ॥६५॥
परलोकस्त्वयं लोको जीयते भार्य या द्वयम् ॥
देवपित्रतिथीज्यादि नाभार्यः कर्म चार्हति ॥६६॥
गृहस्थस्स हि विज्ञेयो यस्य गेहे पतिव्रता ॥
ग्रस्यतेऽन्यान्प्रतिदिनं राक्षस्या जरया यथा ॥६७॥
यथा गंगावगाहेन शरीरं पावनं भवेत् ॥
तथा पतिव्रतां दृष्ट्वा सकलम्पावनं भवेत् ॥६८॥
न गङ्गाया तया भेदो या नारी पतिदेवता ॥
उमाशिवसमौ साक्षात्तस्मात्तौ पूजयेद्बुधः ॥६९॥
तारः पतिश्श्रुतिर्नारी क्षमा सा स स्वयन्तपः ॥
फलम्पतिः सत्क्रिया सा धन्यौ तौ दम्पती शिवे ॥७०॥
एवम्पतिव्रताधर्मो वर्णितस्ते गिरीन्द्रजे ॥
तद्भेदाञ् शृणु सुप्रीत्या सावधानतयाऽद्य मे ॥७१॥
चतुर्विधास्ताः कथिता नार्यो देवि पतिव्रताः ॥
उत्तमादिविभेदेन स्मरतां पापहारिकाः ॥७२॥
उत्तमा मध्यमा चैव निकृष्टातिनिकृष्टिका ॥
ब्रुवे तासां लक्षणानि सावधानतया शृणु ॥७३॥
स्वप्नेपि यन्मनो नित्यं स्वपतिं पश्यति ध्रुवम् ॥
नान्यम्परपतिं भद्रे उत्तमा सा प्रकीर्तिता ॥७४॥
या पितृभ्रातृसुतवत् परम्पश्यति सद्धिया ॥
मध्यमा सा हि कथिता शैलजे वै पतिव्रता ॥७५॥
बुद्ध्वा स्वधर्मं मनसा व्यभिचारं करोति न ॥
निकृष्टा कथिता सा हि सुचरित्रा च पार्वति ॥७६॥
पत्युः कुलस्य च भयाद्व्यभिचारं करोति न ॥
पतिव्रताऽधमा सा हि कथिता पूर्वसूरिभिः ॥७७॥
चतुर्विधा अपि शिवे पापहन्त्र्यः पतिव्रताः ॥
पावनास्सर्वलोकानामिहामुत्रापि हर्षिताः ॥७८॥
पातिव्रत्यप्रभावेणात्रिस्त्रिया त्रिसुरार्थनात् ॥
जीवितो विप्र एको हि मृतो वाराहशापतः ॥७९॥
एवं ज्ञात्वा शिवे नित्यं कर्तव्यम्पतिसेवनम् ॥
त्वया शैलात्मज प्रीत्या सर्वकामप्रदं सदा ॥८०॥
जगदम्बा महेशी त्वं शिवस्साक्षात्पतिस्तव ॥
तव स्मरणतो नार्यो भवन्ति हि पतिव्रताः ॥८१॥
त्वदग्रे कथनेनानेन किं देवि प्रयोजनम् ॥
तथापि कथितं मेऽद्य जगदाचारतः शिवे ॥८२॥
 ॥ब्रह्मोवाच ॥
इत्युक्त्वा विररामासौ द्विजस्त्री सुप्रणम्य ताम् ॥
शिवा मुदमतिप्राप पार्वती शङ्करप्रिया ॥८३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्म वर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ॥५४॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP