संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः ३९

पार्वतीखण्डः - अध्यायः ३९

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


नारद उवाच ॥
विधे तात महाप्राज्ञ विष्णुशिष्य नमोऽस्तु ते ॥
अद्भुतेयं कथाश्रावि त्वत्तोऽस्माभिः कृपानिधे ॥१॥
इदानीं श्रोतुमिच्छामि चरितं शशिमौलिनः ॥
वैवाहिकं सुमाङ्गल्यं सर्वाघौघविनाशनम् ॥२॥
किं चकार महादेवः प्राप्य मङ्गलपत्रिकाम् ॥
तां श्रावय कथान्दिव्यां शङ्करस्सपरात्मनः ॥३॥
 ॥ब्रह्मोवाच ॥
शृणु वत्स महाप्राज्ञ शाङ्करम्परमं यशः ॥
यच्चकार महादेवः प्राप्य मङ्गलपत्रिकाम् ॥४॥
अथ शम्भुर्गृहीत्वा तां मुदा मंगलपत्रिकाम् ॥
विजहास प्रहृष्टात्मा मानन्तेषां व्यधाद्विभुः ॥५॥
वाचयित्वा च तां सम्यग्स्वीचकार विधानतः ॥
तज्जनन्यापयामास बहुसम्मान्य चादृतः ॥६॥
उवाच सुनिवर्गांस्तान्कार्य्यं सम्यक् कृतं शुभम् ॥
आगन्तव्यं विवाहे मे विवाहस्स्वीकृतो मया ॥७॥
इत्याकर्ण्य वचश्शम्भोः प्रहृष्टास्ते प्रणम्य तम् ॥
परिक्रम्य ययुर्धाम शंसन्तः स्वं विधिम्परम् ॥८॥
अथ देवेश्वरश्शम्भुस्सामरस्त्वां मुने द्रुतम् ॥
लौकिकाचारमाश्रित्य महालीलाकरः प्रभुः ॥९॥
त्वमागतः परप्रीत्या प्रशंसंस्त्वं विधिम्परम् ॥
प्रणमंश्च नतस्कन्धो विनीतात्मा कृताञ्जलिः ॥१०॥
अस्तौस्सुजयशब्दान्हि समुच्चार्य मुहुर्मुहुः ॥
निदेशं प्रार्थयंस्तस्य प्रशंसंस्त्वं विधिम्मुने ॥११॥
ततश्शंभुः प्रहृष्टात्मा दर्शयँल्लौकिकीं गतिम् ॥
उवाच मुनिवर्य त्वां प्रीणयञ्छुभया गिरा ॥१२॥
शिव उवाच ॥
प्रीत्या शृणु मुनिश्रेष्ठ ह्यस्मत्तोऽद्य वदामि ते ॥
ब्रुवे तत्त्वां प्रियो मे यद्भक्तराजशिरोमणिः ॥१३॥
कृतं महत्तपो देव्या पार्वत्या तव शासनात् ॥
तस्यै वरो मया दत्तः पतित्वे तोषितेन वै ॥१४॥
करिष्येऽहं विवाहं च तस्या वश्यो हि भक्तितः ॥
सप्तर्षिभिस्साधितश्च तल्लग्नं शोधितं च तैः ॥१५॥
अद्यतस्सप्तमे चाह्नि तद्भविष्यति नारद ॥
महोत्सवं करिष्यामि लौकिकीं गतिमाश्रितः ॥१६॥
ब्रह्मोवाच ॥
इति श्रुत्वा वचस्तस्य शंकरस्य परात्मनः ॥
प्रसन्नधीः प्रभुं नत्वा तात त्वं वाक्यमब्रवीः ॥१७॥
नारद उवाच ॥
भवतस्तु व्रतमिदम्भक्तवश्यो भवान्मतः ॥
सम्यक् कृतं च भवता पार्वतीमानसेप्सितम् ॥१८॥
कार्यं मत्सदृशं किञ्चित्कथनीयन्त्वया विभो ॥
मत्वा स्वसेवकं मां हि कृपां कुरु नमोऽस्तु ते  ॥१९॥
ब्रह्मोवाच ॥
इत्युक्तस्तु त्वया शम्भुश्शंकरो भक्तवत्सलः ॥
प्रत्युवाच प्रसन्नात्मा सादरं त्वां मुनीश्वर ॥२०॥
शिव उवाच ॥
विष्णुप्रभृतिदेवांश्च मुनीन्सिद्धानपि ध्रुवम् ॥
त्वन्निमन्त्रय मद्वाण्या मुनेऽन्यानपि सर्वतः ॥२१॥
सर्व आयान्तु सोत्साहास्सर्वशोभासमन्विताः ॥
सस्त्रीसुतगणाः प्रीत्या मम शासनगौरवात् ॥२२॥
नागमिष्यन्ति ये त्वत्र मद्विवाहोत्सवे मुने ॥
ते स्वकीया न मन्तव्या मया देवादयः खलु ॥२३॥
ब्रह्मोवाच ॥
इतीशाज्ञां ततो धृत्वा भवाञ्छङ्करवल्लभः ॥
सर्वान्निमन्त्रयामास तं तं गत्वा द्रुतं मुने ॥२४॥
शम्भूपकण्ठमागत्य द्रुतं मुनिवरो भवान् ॥
तद्दूत्यात्तत्र सन्तस्थौ तदाज्ञाम्प्राप्य नारद ॥२५॥
शिवोऽपि तस्थौ सोत्कण्ठस्तदागमनलालसः ॥
स्वगणैस्सोत्सवैस्सवेंर्नृत्यद्भिस्सर्वतोदिशम् ॥२६॥
एतस्मिन्नेव काले तु रचयित्वा स्ववेषकम् ॥
आजगामाच्युतश्शीघ्रं कैलासं सपरिच्छदः ॥२७॥
शिवम्प्रणम्य सद्भक्त्या सदारस्सदलो मुदा ॥
तदाज्ञाम्प्राप्य सन्तस्थौ सुस्थाने प्रीतमानसः ॥२८॥
तथाहं स्वगणैराशु कैलासमगमं मुदा ॥
प्रभुम्प्रणम्यातिष्ठं वै सानन्दस्स्वगणान्वितः ॥२९॥
इन्द्रादयो लोकपाला आययुस्सपरिच्छदाः ॥
तथैवालंकृतास्सर्वे सोत्सवास्सकलत्रकाः ॥३०॥
तथैव मुनयो नागास्सिद्धा उपसुरा स्तथा ॥
आययुश्चापरेऽपीह सोत्सवास्सुनिमन्त्रिताः ॥३१॥
महेश्वरस्तदा तत्रागतानां च पृथक् पृथक् ॥
सर्वेषाममराद्यानां सत्कारं व्यदधान्मुदा ॥३२॥
अथोत्सवो महानासीत्कैलासे परमोद्भुतः ॥
नृत्यादिकन्तदा चक्रुर्यथायोग्यं सुरस्त्रियः ॥३३॥
एतस्मिन्समये देवा विष्ण्वाद्या ये समागताः ॥
यात्रां कारयितुं शम्भोस्तत्रोषुस्तेऽखिला मुने ॥३४॥
शिवाज्ञप्तास्तदा सर्वे मदीयमिति यन्त्रिताः ॥
शिवकार्यमिदं सर्वं चक्रिरे शिवसेवनम् ॥३५॥
मातरस्सप्त तास्तत्र शिवभूषाविधिम्परम् ॥
चक्रिरे च मुदा युक्ता यथायोग्यन्तथा पुनः ॥३६॥
तस्य स्वाभाविको वेषो भूषाविविरभूत्तदा ॥
तस्येच्छया मुनिश्रेष्ठ परमेशस्य सुप्रभो ॥३७॥
चन्द्रश्च मुकुटस्थाने सान्निध्यमकरोत्तदा ॥
लोचनं सुन्दरं ह्यासीत्तृतीयन्तिलकं शुभम् ॥३८॥
कर्णाभरणरूपौ च यौ हि सर्पौ प्रकीर्तितौ ॥
कुण्डलेऽभवतान्तस्य नानारत्नान्विते मुने ॥३९॥
अन्यांगसंस्थितास्सर्पास्तदंगाभरणानि च ॥
बभूवुरतिरम्याणि नानारत्नमयानि च ॥४०॥
विभूतिरंगरागोऽभूच्चन्दनादिसमुद्भवः ॥
तद्दुकूलमभूद्दिव्यं गजचर्मादि सुन्दरम् ॥४१॥
ईदृशं सुन्दरं रूपं जातं वर्णातिदुष्करम् ॥
ईश्वरोऽपि स्वयं साक्षादैश्वर्यं लब्धवान्स्वतः ॥४२॥
ततश्च सर्वे सुरपक्षदानवा नागाः पतंगाप्सरसो महर्षयः ॥
समेत्य सर्वे शिवसन्निधिं तदा महोत्सवाः प्रोचुरहो मुदान्विताः ॥४३॥
सर्वै ऊचुः ॥
गच्छ गच्छ महादेव विवाहार्थं महेश्वर ॥
गिरिजाया महादेव्याः सहास्माभिः कृपां कुरु ॥४४॥
ततो विष्णुरुवाचेदं प्रस्तावसदृशं वचः ॥
प्रणम्य शंकरं भक्त्या विज्ञानप्रीतमानसः ॥४५॥
 ॥विष्णुरुवाच ॥
देव देव महादेव शरणागतवत्सल ॥
कार्यकर्त्ता स्वभक्तानां विज्ञप्तिं शृणु मे प्रभो ॥४६॥
गृह्योक्तविधिना शम्भो स्वविवाहस्य शंकर ॥
गिरीशसुतया देव्या कर्म कर्तुमिहार्हसि ॥४७॥
त्वया च क्रियमाणे तु विवाहस्य विधौ हर ॥
स एव हि तथा लोके सर्वस्सुख्यातिमाप्नुयात ॥४८॥
मण्डपस्थापनन्नान्दीमुखन्तत्कुलधर्मतः ॥
कारय प्रीतितो नाथ लोके स्वं ख्यापयन् यशः ॥४९॥
ब्रह्मोवाच ॥
एवमुक्तस्तदा शम्भुर्विष्णुना परमेश्वरः ॥
लौकिकाचारनिरतो विधिना तच्चकार सः ॥५०॥
अहं ह्यधिकृतस्तेन सर्वमभ्युदयोचितम् ॥
अकुर्वं मुनिभिः प्रीत्या तत्र तत्कर्म चादरात् ॥५१॥
कश्यपोऽत्रिर्वशिष्ठश्च गौतमो भागुरिर्गुरुः ॥
कण्वो बृहस्पतिश्शक्तिर्जमदग्निः पराशरः ॥५२॥
मार्कण्डेयश्शिलापाकोऽरुणपालोऽकृतश्रमः ॥
अगस्त्यश्च्यवनो गर्गश्शिलादोऽथ महामुने ॥५३॥
दधीचिरुपमन्युश्च भरद्वाजोऽकृतव्रणः ॥
पिप्पलादोऽथ कुशिकः कौत्सो व्यासः सशिष्यकः ॥५४॥
एते चान्ये च बहव आगताश्शिवसन्निधिम् ॥
मया सुनोदितास्तत्र चक्रुस्ते विधिवत्क्रियाम् ॥५५॥
वेदोक्तविधिना सर्वे वेदवेदांगपारगाः ॥
रक्षां चक्रुर्महेशस्य कृत्वा कौतुकमंगलम् ॥५६॥
ऋग्यजुस्सामसूक्तैस्तु तथा नानाविधैः परैः ॥
मंगलानि च भूरीणि चक्रुः प्रीत्यर्षयोऽखिलाः ॥५७॥
ग्रहाणां पूजनं प्रीत्या चक्रुस्ते शम्भुना मया ॥
मण्डलस्थसुराणां च सर्वेषां विघ्नशान्तये ॥५८॥
ततश्शिवस्तु सन्तुष्टः कृत्वा सर्वं यथोचितम् ॥
लौकिकं वैदिकं कर्म ननाम च मुदा द्विजान् ॥५९॥
अथ सर्वेश्वरो विप्रान्देवान्कृत्वा पुरस्सरान् ॥
निस्ससार मुदा तस्मात्कैलासात्पर्वतोत्तमात् ॥६०॥
बहिः कैलासकुधराच्छम्भुस्तस्थौ मुदान्वितः ॥
देवैस्सह द्विजैश्चैव नानास्वीकारकः प्रभुः ॥६१॥
तदोत्सवो महानासीत्तत्र देवादिभिः कृतः ॥
सन्तुष्ट्यर्थं महेशस्य गानवाद्यसुनृत्यकः ॥६२॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे देवनिमन्त्रण देवागमन शिवयात्रावर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥३९॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP