संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः ४५

पार्वतीखण्डः - अध्यायः ४५

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ब्रह्मोवाच ॥
एतस्मिन्नन्तरे त्वं हि विष्णुना प्रेरितो द्रुतम् ॥
अनुकूलयितुं शंभुमयास्तन्निकटे मुने ॥१॥
तत्र गत्वा स वै रुद्रो भवता सुप्रबोधितः ॥
स्तोत्रैर्नानाविधैस्स्तुत्वा देवकार्यचिकीर्षया ॥२॥
श्रुत्वा त्वद्वचनं प्रीत्या शंभुना धृतमद्भुतम् ॥
स्वरूपमुत्तमन्दिव्यं कृपालुत्वं च दर्शितम् ॥३॥
तद्दृष्ट्वा सुन्दरं शम्भुं स्वरूपम्मन्मथा धिकम् ॥
अत्यहृष्यो मुने त्वं हि लावण्यपरमायनम् ॥४॥
स्तोत्रैर्नानाविधैस्स्तुत्वा परमानन्दसंयुतः ॥
आगच्छस्त्वं मुने तत्र यत्र मेना स्थिताखिलैः ॥५॥
तत्रागत्य सुप्रसन्नो मुनेऽतिप्रेमसंकुलः ॥
हर्षयंस्तां शैलपत्नी मेनान्त्वं वाक्यमब्रवीः ॥६॥
नारद उवाच ॥
मेने पश्य विशालाक्षि शिवरूपमनुत्तमम् ॥
कृता शिवेन तेनैव सुकृपा करुणात्मना ॥७॥
ब्रह्मोवाच ॥
श्रुत्वा सा तद्वचो मेना विस्मिता शैलकामिनी ॥
ददर्श शिवरूपन्तत्परमानन्ददायकम् ॥८॥
कोटिसूर्यप्रतीकाशं सर्वावयवसुन्दरम् ॥
विचित्रवसनं चात्र नानाभूषणभूषितम् ॥९॥
सुप्रसन्नं सुहासं च सुलावण्यं मनोहरम् ॥
गौराभं द्युतिसंयुक्तं चन्द्ररेखाविभूषितम् ॥१०॥
सर्वैर्देवगणैः प्रीत्या विष्ण्वाद्यस्सेवितं तथा ॥
सूर्येण च्छत्रितं मूर्ध्नि चन्द्रेण च विशोभितम् ॥११॥
सर्वथा रमणीयं च भूषितस्य विभूषणैः ॥
वाहनस्य महाशोभा वर्णितुं नैव शक्यते ॥१२॥
गंगा च यमुना चैव विधत्तः स्म सुचामरे ॥
सिद्धयोऽष्टौ पुरस्तस्य कुर्वन्ति स्म सुनर्त्तनम् ॥१३॥
मया चैव तदा विष्णुरिन्द्राद्या ह्यमरास्तथा ॥
स्वं स्वं वेषं सुसम्भूष्य गिरिशेनाचरन्युताः ॥१४॥
तथा जयेति भाषन्तो नानारूपा गणास्तदा ॥
स्वलङ्कृतमहामोदा गिरीशपुरतोऽचरन् ॥१५॥
सिद्धाश्चोपसुरास्सर्वे मुनयश्च महासुखाः ॥
ययुश्शिवेन सुप्रीतास्सकलाश्चापरे तथा ॥१६॥
एवन्देवादयस्सर्वे कुतूहलसमन्विताः ॥
परंब्रह्म गृणन्तस्ते स्वपत्नीभिरलंकृताः ॥१७॥
विश्वावसुमुखास्तत्र ह्यप्सरोगणसंयुताः ॥
गायन्तोप्यग्रतस्तस्य परमं शाङ्करं यशः ॥१८॥
इत्थं महोत्सवस्तत्र बभूव मुनिस त्तम ॥
नानाविधो महेशे हि शैलद्वारि च गच्छति ॥१९॥
तस्मिंश्च समये तत्र सुषमा या परात्मनः ॥
वर्णितुं तां विशेषेण कश्शक्नोति मुनीश्वर ॥२०॥
तथाविधं च तन्दृष्ट्वा मेना चित्रगता इव ॥
क्षणमासीत्ततः प्रीत्या प्रोवाच वचनं मुने ॥२१॥
मेनोवाच ॥
धन्या पुत्री मदीया च यया तप्तं महत्तपः ॥
यत्प्रभावान्महेशान त्वं प्राप्त इह मद्गृहे ॥२२॥
मया कृता पुरा या वै शिवनिन्दा दुरत्यया ॥
तां क्षमस्व शिवास्वामिन्सुप्रसन्नो भवाधुना ॥२३॥
ब्रह्मोवाच ॥
इत्थं सम्भाष्य सा मेना संस्तूयेन्दुललाटकम् ॥
साञ्जलिः प्रणता शैलप्रिया लज्जापराऽभवत् ॥२४॥
तावत्स्त्रियस्समाजग्मुर्हित्वा कामाननेकशः ॥
बह्व्यस्ताः पुरवासिन्यश्शिवदर्शनलालसाः ॥२५॥
मज्जनं कुर्वती काचित्तच्चूर्णसहिता ययौ ॥
द्रष्टुं कुतूहलाढ्या च शङ्करं गिरिजावरम् ॥२६॥
काचित्तु स्वामिनस्सेवां सखीयुक्ता विहाय च ॥
सुचामरकरा प्रीत्यागाच्छम्भोर्दर्शनाय वै ॥२७॥
काचित्तु बालकं हित्वा पिबन्तं स्तन्यमादरात् ॥
अतृप्तं शङ्करन्द्रष्टुं ययौ दर्शनलालसा ॥२८॥
रशनां बध्नती काचित्तयैव सहिता ययौ ॥
वसनं विपरीतं वै धृत्वा काचिद्ययौ ततः ॥२९॥
भोजनार्थं स्थितं कान्तं हित्वा काचिद्ययौ प्रिया ॥
द्रष्टुं शिवावरं प्रीत्या सतृष्णा सकुतूहला ॥३०॥
काचिद्धस्ते शलाकां च धृत्वांजनकरा प्रिया ॥
अञ्जित्वैकाक्षि सन्द्रष्टुं ययौ शैलसुतावरम् ॥३१॥
काचित्तु कामिनी पादौ रञ्जयन्ती ह्यलक्तकैः ॥
श्रुत्वा घोषं च तद्धित्वा दर्शनार्थमुपागता ॥३२॥
इत्यादि विविधं कार्यं हित्वा वासं स्त्रियो ययुः ॥
दृष्ट्वा तु शांकरं रूपं मोहं प्राप्तास्तदाऽभवन् ॥३३॥
ततस्ताः प्रेमसंविग्नाश्शिवदर्शनहर्षिताः ॥
निधाय हृदि तन्मूर्तिं वचनं चेदमब्रुवन् ॥३४॥
पुरवासिन्य ऊचुः ॥
नेत्राणि सफलान्यासन्हिमवत्पुरवासिनाम् ॥
यो योऽपश्यददो रूपं तस्य वै सार्थकं जनुः ॥३५॥
तस्यैव सफलं जन्म तस्यैव सफलाः क्रियाः ॥
येन दृष्टश्शिवस्साक्षात्सर्वपापप्रणाशकः ॥३६॥
पार्वत्या साधितं सर्वं शिवार्थं यत्तपः कृतम् ॥
धन्येयं कृतकृत्येयं शिवा प्राप्य शिवम्पतिम् ॥३७॥
यदीदं युगलं ब्रह्मा न युंज्याच्छिवयोर्मुदा ॥
तदा च सकलोऽप्यस्य श्रमो निष्फलतामियात् ॥३८॥
सम्यक् कृतं तथा चात्र योजितं युग्ममुत्तमम् ॥
सर्वेषां सार्थता जाता सर्वकार्यसमुद्भवा ॥३९॥
विना तु तपसा शम्भोर्दर्शनं दुर्लभन्नृणाम् ॥
दर्शनाच्छंकरस्यैव सर्वे याताः कृतार्थताम् ॥४०॥
लक्ष्मीर्नारायणं लेभे यथा वै स्वामिनम्पुरा ॥
तथासौ पार्वती देवी हरम्प्राप्य सुभूषिता ॥४१॥
ब्रह्माणं च यथा लेभे स्वामिनं वै सरस्वती ॥
तथासौ पार्वती देवी हरम्प्राप्य सुभूषिता ॥४२॥
वयन्धन्याः स्त्रियस्सर्वाः पुरुषास्सकला वराः ॥
ये ये पश्यन्ति सर्वेशं शंकरं गिरिजापतिम् ॥४३॥
ब्रह्मोवाच ॥इत्थमुक्त्वा तु वचनं चन्दनैश्चाक्षतैरपि ॥
शिवं समर्चयामासुर्लाजान्ववृषुरादरात् ॥४४॥
तस्थुस्तत्र स्त्रियः सर्वा मेनया सह सोत्सुकाः ॥
वर्णयन्त्योऽधिकम्भाग्यम्मेनायाश्च गिरेरपि ॥४५॥
कथास्तथाविधाश्शृण्वंस्तद्वामा वर्णिताश्शुभाः ॥
प्रहृष्टोऽभूत्प्रभुः सर्वैर्मुने विष्ण्वादिभिस्तदा ॥४६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूपपुरवास्युत्सववर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥४५॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP