अथ प्रात:संध्याप्रारंभ:

ऋग्वेदीयनित्यविधि:


अथ प्रात:संध्याप्रारंभ: ॥
ॐ केशवाय नम: । ॐ नारायणाय नम: । ॐ माधवाय नम: । ॐ गोविंदाय नम: ॐ विष्णवे नम: ॐ मधुसूदनाय नम: । ॐ त्रिविक्रमाय नम: । ॐ वामनाय नम: ॥ ॐ श्रीधराय नम: । ॐ हृषीकेशाय नम: । ॐ पद्मनाभाय नम: । ॐ दामोदराय नम: । ॐ संकर्षनाय नम: । ॐ वासुदेवाय नम: । ॐ प्रद्युम्नाय नम: । ॐ अनिरुद्धाय नम: । ॐ पुरुषोत्तमाय नम: । ॐ अधोक्षजाय नम: । ॐ नारसिंहाय नम: । ॐ अच्युताय नम: । ॐ जनार्दनाय नम: । ॐ उपेंद्राय नम: । ॐ हरये नम: । ॐ श्रीकृष्णाय नम: । प्रणवस्य परब्रह्म ऋषि: । परमात्मा देवता । दैवीगायत्री छंद: । सप्तानां व्याहृतीनां विश्वामित्रजमदग्निभरद्वाजगौतमात्रिवसिष्ठकश्यपा ऋषय: । अग्निवाय्वादित्यबृहस्पतिवरुणेंद्रविश्वेदेवा देवता: । गायत्र्युष्णिगनुष्टुब्‍बृहतीपंक्तित्रिष्टुप्‍जगत्यश्छंदांसि । गायत्र्या गाथिनो विश्वामित्र ऋषि: । सविता देवता । गायत्री छंद: । गायत्रीशिरस: प्रजापतिऋषि: । ब्रह्माग्निवाय्वादित्या देवता: । यजुश्छंद: । प्राणायामे विनियोग: ॥ ॐ भू: ॐ भुव: ॐ स्व: ॐ मह: ॐ जन: ॐ तप: ॐ सत्यं ॐ तत्सवितुर्वरेण्यंभर्गोदेवस्यधीमहि ॥ धियोयन: प्रचोदयात्‍ ॥ ॐ आपोज्योतीरसोमृतंब्रह्मभूर्भव:स्वरोम्‍ ॥ ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रात:संध्यामुपासिष्ये । आपोहिष्ठेति तृचस्यांबरीष: सिंधुद्वीप ऋषि: । आपो देवता । गायत्री छंद: । मार्जने विनियोग: ॥ ॐ आपोहिष्ठामयोभुव: । ॐ तानऊर्जेदधातन । ॐअ महेरणायचक्षसे ॥ ॐ योव:शिवतमोरस: । ॐ तस्यभाजयतेहन: ॥ ॐ उशतीरिंवमातर: ॥ ॐ तस्मा अरंगमामव: । ॐ यस्यक्षयायजिन्वथ ॥ ॐ आपोजनयथाचन: ॥ सूर्योश्वेति मंत्रस्य याज्ञवल्क्य उपनिषद ऋषि: । सूर्यमन्युमन्युपतिरात्रयो देवता: । प्रकृतिश्छंद: । मंत्राचमने विनियोग: ॥ ॐ सूर्यश्वमामन्युश्वमन्युपतयश्वमन्युकृतेभ्य: ॥ पापेभ्योरक्षंताम्‍ ॥ यद्रात्रियापापमकार्षम्‍ ॥ मनसावाचाहस्ताभ्याम्‍ ॥ पभ्द्यामुदरेणअशिश्ना ॥ रात्रिस्तदवलुंपतु ॥ यत्किंचदुरितंमयि ॥ इदमहंमाममृतयोनौ । सूर्येज्योतिषिजुहोमिस्वाहा ॥ इति जलं पीत्वा आचम्य ॥ प्रणवस्य ब्रहा ऋषि: ॥ परमात्मा देवता ॥ दैवी गायत्री छंद: ॥ व्याहृतीनां प्रजापति: प्रजापतिर्बृहती ॥ गायत्र्या गाथिनो विश्वामित्र ऋषि: ॥ सविता देवता । गायत्री छंद: ॥ आपोहिष्ठेति नवर्चस्य सूक्तस्यांबरीष: सिंधुद्वीप आपो गायत्री ॥ पंचमी वर्धमाना सप्तमी प्रतिष्ठा अंत्ये द्वे अनुष्टुभौ ॥ गायत्रीशिरस: प्रजापतिऋषि: ॥ ब्रह्माग्निवाय्वादित्या देवता: ॥ यजुश्छंद: ॥ एतेषां मार्जने विनियोग: ॥ ॐ भू: ॐ भुव: ॐ स्व: ॐ मह: ॐ जन: ॐ तप: ॐ सत्यं ॐ तत्सवितुर्वरेण्यंभर्गोदेवस्यधीमहि । धियोयोन: प्रचोदयात्‍ ॐ ॥ ॐ आपोहिष्ठामयोभुवस्तानऊर्जेदधातन । महेरणायचक्षसे ॥ ॐ योव:शिवतमोरसस्तस्यभाजयतेहन: । उशतीरिव मातर: ॥ ॐ तस्माअरंगमामवोयस्यक्षयायजिन्वथ । आपोजनयथा चन: ॥ ॐ शर्नोदेवीवीरभिष्टय आपोभवंतुपीतये ॥ शंयोरभिस्त्रवंतुन: ॥ ॐ ईशानावार्याणांक्षयंतीश्वर्षणीनाम्‍ ॥ अपोयाचामिभेषजम्‍ ॥ ॐ अप्सुमेसोमोअब्रवीदंर्विश्वानिभेषजा । अग्निंविश्वशंभुवम्‍ ॥ ॐ आप:पृणीतभेषजंवरुथंतन्वे
३ मम ॥
ज्योक्चसूर्यदृशे । ॐ इदमाप: प्रवहतयत्किंचदुरितंमयि ॥ यद्वाहमभिदुद्रोहयद्वाशेपौतानृतम्‍ ॥ ॐ आपोअद्यान्वचारिषंरसेनसमगस्महि ॥ पर्यस्वानग्नाआगहितंमासंसृजवर्चसा ॥ सस्त्रुषीस्तदपसोदिवानक्तंचसस्त्रुषी: ॥ वरेण्यक्रतूरहुमादेवीरवसेहुवे ॥ ॐ आपोज्योतीरसोमृतंब्रह्मभूर्भव:स्वरोम्‍ ॥ ऋतं चेति तृचस्य माधुच्छंदसोऽघमर्षण ऋषि: । भाववृत्तिर्देवता । अनुष्टुप्‍ छंद: । अघमर्षणे विनियोग: ॥ ॐ ऋतंचसत्यंचाभीद्धात्तपसोध्यजायत ॥ ततोरात्र्यजायततत:समुद्रोअर्णव: ॥ समुद्रादर्णवादधिसंवत्सरोअजायत ॥ अहोरात्राणिविदधद्विश्वस्यमिषतोवशी ॥ सूर्याचंद्रमसौधातायथापूर्वमकल्पयत्‍ ॥ दिवंचपृथिवींचांतरिक्षमथोस्व: ॥ दक्षिणनासया पापपुरुषं निरस्य तज्जलं नावलोक्य वामभागे क्षितौ क्षिपेत्‍ ॥ आचम्य ॥ गायत्र्या विश्वामित्र: सविता गायत्री । श्रीसूर्यायार्घ्यदाने विनियोग: ॥ ॐ भूर्भव: स्व: ॐ तत्सवितुर्व० श्रीसवितृसूर्यनारायणाय इदमर्घ्यं दत्तं न मम ॥ इति त्रि: । असावादित्यो ब्रह्म ॥ इति प्रदक्षिणं भ्रमन्‍ जलं सिंचेत्‍ ॥ आचम्य प्राणायामं कृत्वा । पृथ्वीति मंत्रस्य मेरुपृष्ठ ऋषि: । कूर्मो देवता । सुतलं छंद: ॥ आसने विनियोग: ॥ ॐ पृथ्वि त्वया धृत्वा लोका देवि त्वं विष्णुना धृता ॥ त्वं च धारय मां देवि पवित्रं कुरु चासनम्‍ ॥ ऊर्ध्वकेशि विरुपाक्षि मांसशोणितभक्षणे ॥ तिष्ठ देवि शिखाबंधे चामुंडे ह्यपराजिते ॥ अपसर्पंतु ते भूता ये भूता भूमिसंस्थिता: ॥ ये भूता विघ्नकर्तारस्ते गच्छंतु शिवाज्ञया ॥ अपक्रामंतु भूतानि पिशाचा: सर्वतोदिशम्‍ ॥ सर्वेषामविरोधेन ब्रह्मकर्म समारभे ॥ गायत्र्या विश्वामित्र ऋषि: । सविता देवता । गायत्री छंद: । न्यासे विनियोग: । ॐ तत्सवितुर्हृदयाय नम: । वरेण्यं शिरसे स्वाहा । भर्गोदेवस्य शिखायै वषट्‍ । धीमहि कवचाय हुम्‍ । धियो यो नो नेत्रत्रयाय वौषट्‍ । प्रचोदयात्‍ अस्त्राय फट्‍ । इति दिग्बंध: ॥ बालां बालादित्यमंडलमध्यस्थां रक्तांबरानुलेपनस्त्रगाभरणां चतुर्वक्रां दंडकमंडल्वक्षसूत्राभयांकचतुर्भुजां हंसासनारुढां ब्रह्मदैवत्यामृग्वेदमुदाहरंतीं भूर्लोकाधिष्ठात्रीं गायत्रीं नाम देवतां ध्यायामि ॥ आगच्छ वरदे देवि जपे मे संनिधौ भव ॥ गायंतं त्रायसे यस्माद्गायत्री त्वं तत: स्मृता ॥ गायत्रीजपमहं करिष्ये ॥ अष्टोत्तरशतमष्टाविंशतिर्दशवारं वा गायत्रीं जप्त्वा ॥ पुन: तत्सवितुरिति षडंगन्यासं कृत्वा उपस्थानं कुर्यात्‍ ॥ जातवेदसे मारीच: कश्यपो जातवेदा अग्निस्त्रिष्टुप्‍ ॥ उपस्थाने विनियोग: ॥
ॐ जातर्वेदसेसुनवामसोममरातीयतोनिदहातिवेद: ॥ सन:पर्षदतिदुर्गाणिविश्वानावेवसिंधुदुरितात्यग्नि: ॥ मित्रोजनानिति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र: सविता त्रिष्टुप्‍ अंत्याश्वतस्त्रो गायत्र्य: । सूर्योपस्थाने विनियोग: ॥ ॐ मित्रोजनान्यातयतिब्रुवाणोमित्रोदाधारपृथिवीमुतद्यां ॥ मित्र:कृष्टीरनिमिषाभिचष्टेमित्रायहव्यंघृतवज्जुहोत ॥ प्रसमित्रमर्तोअस्तुप्रयस्वान्यस्ताआदित्यशिक्षतिव्रतेन ॥ नहन्यतेनजीयतेत्वोतोनैनमंहोअश्नोत्यंतितोनदूरात्‍ ॥ अनमीवासैअळयामदंतोमितज्ञवोवरिमह्नापृथिवाय: ॥ आदित्यस्यव्रतमुपक्षियंतोवयंमित्रस्यसुमतौस्याम्‍ ॥ अयं मित्रोनमस्य:सुशेवोराजासुक्षत्रोअजनिष्टवेधा: । तस्यवयंसुमतौयज्ञियस्यापिंभद्रेसौमनसेस्याम ॥
महाँआदित्योनमसोपसद्योयातयज्जनोगृणतेसुशेव: ॥ तस्माएतत्पन्यतमायजुष्टमग्नौमित्रायहविराजुहोत ॥१॥

मित्रस्यचर्षणीधृतोऽवोदेवस्यसानसि ॥ द्युम्नंचित्रश्रवस्तमम्‍ ॥ अभियोमहिनादिवंमित्रोबभूवसप्रथा: ॥
अभिश्रर्वोभि:पृथिवीम्‍ ॥ मित्राय पंचयेमिरेजनाअभिष्टिशवसे ॥ सदेवान्विश्वान्बिभर्ति ॥ मित्रोदेवेष्वायुषुजनायवृक्तबहिर्षे ॥ इषइष्टव्रताअक: ॥२॥

त्र्यंबकं मैत्रावरुणि:र्वसिष्ठो रुद्रोऽनुष्टुप्‍ ॥ उपस्थाने विनियोग: ॥ ॐ त्र्यंबकंयजामहेसुगंधिपुष्टिवर्धनम्‍ ॥ उर्वारुकमिवबंधनान्मृत्योर्मुक्षीयमामृतात्‍ ॥ तच्छंयो: शंयुर्विश्वेदेवा: शक्करी । उपस्थाने विनियोग: ॥ ॐ तच्छंयोरावृणीमहेगातुंयज्ञायगातुंयज्ञपतयेदैवीस्वस्तिरस्तनु । स्वस्तिर्मानुषेभ्य: ॥ ऊर्ध्वंजिगातुभेषजं शंनोअस्तुह्रिपदेशंचतुष्पदे ॥ नमो ब्रह्मणे प्रजापतिर्विश्वेदेवाजगती । उपस्थाने विनियोग: ॥
ॐ नमोब्रह्मणेनमोअस्त्वग्नयेनम: पृथिव्यै नम ओषधीभ्य: ॥ नमोवाचेनमोवाअस्पतयेनमोविष्णवेमहतेकरोमि ॥ प्राच्यै दिशे इंद्राय च नम: । आग्नेय्यै दिशे अग्नये च नम: । दक्षिणायै दिशे यमाय च नम: । नैऋत्यै दिशे निऋतये च नम: । प्रतीच्यै दिशे वरूणाय च नम: । वायव्यै दिशे वायवे च नम: । उदीच्यै दिशे सोमाय च नम: । ईशान्यै दिशे ईश्वराय च नम: । उर्ध्वायै दिशै ब्रह्मणे च नम: । अधरायै दिशे अनंताय च नम: । संध्यायै नम: । गायत्र्यै नम: । सरस्वत्यै नम: । सर्वाभ्यो देवताभ्यो नम: ॥ यां सदा सर्वभूतानि स्थावराणि चराणि च ॥ सायं प्रातर्नमस्यंति सा मां संध्याऽभिरक्षतु ॥ अमुकगोत्रामुकप्रवरोत्पन्नोऽहममुकशर्मा भोगुरो त्वामभिवादयामि ॥ उत्तमे शिखरे जाते भूम्यां पर्वतमूर्धनि ॥ ब्राह्मणेभ्योऽभ्यनुज्ञाता गच्छ देवि यथासुखम्‍ ॥ ॐ भद्रंनोअपिवातयमन: इति त्रि: ॥ ॐ शांति: शांति: शांति: ॥ प्रदक्षिणं परिभ्रमन्‍ । आसत्यलोकादापातालादालोकालोकपर्वतात्‍ ॥ ये संति ब्राह्मणा देवास्तेभ्यो नित्यं नमो नम: । इति गुरुनभिवादयेत्‍ ।
अनेन प्रात:-
संध्यावंदनेन कर्मणा श्रीपरमेश्वर: प्रीयताम्‍ ॥ ॐ तत्सद्ब्रह्मार्पणमस्तु ॥

N/A

References : N/A
Last Updated : August 28, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP