अथ अर्घ्यमंत्रा:

ऋग्वेदीयनित्यविधि:


नम: कमलनाभाय नमस्ते जलशायिने ॥ नमस्ते केशवानंत गृहाणार्घ्यं नमोऽस्तुते ॥१॥
एहि सूर्ये सहस्त्रांशो तेजोराशे जगत्पते ॥ अनुकंपय मां भक्त्या गृहाणार्घ्यं नमोऽस्तुते ॥२॥
धातु: कमंडलूद्भूते गंगे त्रिपथगामिनि ॥ त्रैलोक्यवंदिते देवि गृहाणार्घ्यं नमोऽस्तु ते ॥३॥
स्नानांगतर्पणं कुर्यात्‍ ॥ ब्रहादयो ये देवा: ॥ तान्‍ देवांस्तर्पयामि ॥ भूर्देवांस्तर्पयामि ॥ भुवर्देवांस्तर्पयामि ॥ स्वर्देवांस्तर्पयामि ॥ भुर्भूव:स्वर्देवांस्तर्पयामि ॥ निवीता ॥ कृष्णद्वैपायनायो ये ऋषय: तानृषींस्तर्पयामि । भुवऋषींस्तर्पयामि ॥ स्वऋषींस्तर्पयामि ॥ भूर्भुव:स्वऋषींस्तर्पयामि ॥ ( सव्येन वा अपसव्येन) ॥ सोम: पितृमान्यमोंगिरस्वानग्निष्वात्ता: कव्यवाहनादयो ये पितर: ॥ तान्‍ पितृंस्तर्पयामि ॥ भू: पिर्तृंस्तर्पयामि ॥ भुव: पितृंस्तर्पयामि ॥ स्व: पिर्तृंस्तर्पयामि ॥ भूर्भुव:स्व: पिर्तृंस्तर्पयामि ॥ यन्मया दूषितं तोयं शारीरमलसंभवात्‍ ॥ तद्दोषपरिहारार्थं यक्ष्माणं तर्पयाम्यहं ॥ इति यक्ष्मतर्पणं कुर्यात्‍ ॥

N/A

References : N/A
Last Updated : August 28, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP