मध्याह्नसंध्या

ऋग्वेदीयनित्यविधि:


ॐ हंस:-
शुचिषद्वसुरंतरिक्षसद्धोतावेदिषदतिथिर्दुरोणसत्‍ ॥ नृषद्वरसदृतसव्द्योमसदज्जागोजाऽऋतजाअद्रिजाऋतम्‍ ॥ श्रीसूर्याय इदमर्घ्यं दत्तं न मम । आत्मानं परिषिच्य द्विराचम्य ॥ ऊर्ध्वबाहुरुन्मुख: सूर्यमुपतिष्ठे ॥ उदुत्यमिति त्रयोदशर्चस्य सूक्तस्य काण्व: प्रस्कण्व ऋषि: ॥ श्रीसूर्यो देवता ॥ नवाद्या गायत्र्य: अंत्याश्वतस्त्रोऽनुष्टुभ: ॥ चित्रं देवानामिति षडृचस्य सूक्तस्य आंगिरस: कुत्स: सूर्यस्त्रिष्टुप्‍ ॥ सूर्योपस्थाने विनियोग: ॥ ॐ उदुत्यंजातवेदसंदेवंवहंतिकेतव: ॥ दृशेवेश्वायसूर्यम्‍ ॥ अपत्येतायवोयथानक्षत्रायंत्यक्तुभि: ॥ सूरायविश्वचक्षसे ॥ अदृश्रमस्यकेतवोविरश्मयोजनाँऽअनु ॥ भ्राजंतोऽअग्नयोयथा ॥ तरणिर्विश्वदर्शतोज्योतिष्कृदसिसूर्य ॥ विश्वमाभासिरोचनम्‍ ॥ प्रत्यड्‍देवानांविश:-
प्रत्यड्डुदेषिमानुषान्‍ ॥ प्रत्यड्विश्वंस्वर्द्दशे ॥१॥
येनापावकचक्षसाभुरण्यंतंजनाँऽअनु ॥ त्ववरुणपश्यसि ॥ विद्यामेषिरजस्पृथ्वहामिमानोऽअक्तुभि: ॥ पश्यन्जन्मानिसूर्य ॥ सप्तत्वाहरितोरथेवहतिदेवसूर्य ॥ शोचिष्केशंविचक्षण ॥ अयुक्तसप्तशुंध्युव: सूरोरथस्यनप्त्य: ॥ ताभिर्यातिस्वयुक्तिभि: ॥ उद्वयंतमसस्परिज्योतिष्पश्यंतउत्तरम्‍ ॥ देवंदेवत्रासूर्यमगन्मज्योतिरुत्तमम्‍ ॥ उद्यन्नद्यमित्रमहऽआरोहन्नुत्तरांदिवम्‍ ॥ हृद्रोगंममसूर्यहरिमाणंचनाशय ॥ शुकेषुमेहरिमाणंरोपणाकासुदध्मसि ॥ अथोहारिद्रवेषुमेहरिमाणंनिदध्मसि ॥ उदगादयमादित्योविश्वेनसहसासह ॥ द्विषंतंमह्यंरंधयन्मोऽअहंद्विषतेरधम्‍ ॥२॥
चित्रंदेवानामुदगादनीकंचक्षुर्मित्रस्यवरुणस्याग्ने: ॥ आप्राद्यावापृथिवीऽअंतरिक्षंसूर्यऽआत्माजगस्तस्थुषश्व ॥ सूर्योदेवीमुषसंरोचमानांमर्योनयोषामभ्येतिपश्वात्‍ ॥ यत्रानरोदेवयंतोयुगानिवितन्वतेप्रतिभद्रायभद्रमभद्राऽअश्वाहरित:सूर्यस्यचित्राऽएतग्वाऽअनुमाद्यास: ॥ नमस्यंतोदिवऽआपृष्ठमस्थु:परिद्यावापृथिवीयंतिसद्य: ॥ तत्सूर्यस्यदेवत्वंतन्महित्वंमध्याकर्तोर्विततंसंजभार ॥ यदेदयुक्तहरित:सधस्थादाद्रात्रीवासस्तनुतेसिमस्मै ॥ तन्मित्रस्यवरुणस्याभिचक्षेसूर्योरुपंकृणुतेद्योरुपस्थे ॥ अनंतमन्यद्रुशदस्यपाज: कृष्णमन्यद्धरित:संभरंति ॥ अद्यादेवाऽउदितासूर्यस्यनिरंहस:पिपृतानिरवद्यात्‍ ॥ तन्नोमित्रोवरुणोमामहंतामदिति:सिंधु:पृथिवीऽउतद्यौ: ॥३॥
इत्युपस्थाय उपविश्याचम्य प्राणायामं कृत्वा ॥ युवतीं युवादित्यमंडलमध्यस्थां श्वेतवर्णां श्वेतांबरानुलेपनस्त्रगाभरणां चतुर्वक्रां प्रतिवक्रं त्रिनेत्रां चंद्रशेखरां त्रिशूलखड्गखट्वांगडमर्वंकचतुर्भुजां वृषभासनारुढां रुद्रदैवत्यां यजुर्वेदमुदाहरंतीं भुवर्लोकाधिष्ठात्रीं गायत्रीं नाम देवतां ध्यात्वा संपूज्य यथेष्टकामो जपं कुर्यात्‍ ॥ अन्यत्‍ प्रात:संध्यावत्‍ ॥ इति मध्याह्नसंध्या ॥

N/A

References : N/A
Last Updated : August 28, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP