अथ सायंसंध्याप्रारंभ:

ऋग्वेदीयनित्यविधि:


श्रीगणेशायनम: ॥
अथ सायंसंध्याप्रारंभ: ॥
प्रात:- कालवदाचमनं प्राणायामं च कुर्यात्‍ ॥ सायंसंध्या वृद्धा कृष्णा कृष्णवर्णा कृष्णवस्त्रा कृष्णगंधा कृष्णमाल्यानुलेपना गरुडवाहना विष्णुदैवत्या आहवनीयाग्न्युपस्थाना सामवेदसंहिता तृतीया विष्णुसंध्या सत्यवतीनाम्नी ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रित्यर्थं सायंसंध्यामुपासिष्ये ॥ तत: अप:प्राशनमंत्रपर्यंतं प्रात:कालवत्‍ ॥ अग्निश्चेति मंत्रस्य याज्ञवल्क्य उपनिषदऋषि: ॥ अन्गिमन्युमन्युपतयो रात्रिश्च देवता: । प्रकृतिश्छंद: ॥ मंत्राचमने विनियोग: ॥ ॐ अग्निश्चमामन्युश्वमन्युपतयश्चमन्युकृतेभ्य: ॥ पापेभ्योरक्षंताम्‍ ॥ यदह्नापापमकार्षं ॥ मनसावाचाहस्ताभ्यां ॥ पभ्द्यामुदरेणशिश्ना ॥ अहस्तवलुंपतु ॥ यत्किंचदुरितंमयि ॥ इदमहंमाममृतयोनौ ॥ सत्येज्योतिषिजुहोमिस्वाहा ॥ आचम्य ॥ प्रात:कालवत्‍ नवऋग्भिर्मार्जनं कुर्यात्‍ ॥ तत: पश्चिमाभिमुखो भूत्वा गायत्रीमंत्रेण वरूणाय त्रिवारमर्घ्यं दत्त्वा ॥ असावादित्यो ब्रह्म ॥ द्विराचमनं प्राणायामं च कृत्वा ॥ प्रात:कालवत्‍ दिग्बंधासनं षडंगं तथा च गायत्रीजपं कुर्यात्‍ ॥ पुनश्च षडंगं कृत्वा यच्चिद्धित इति दशर्चामाजीगर्ति: शुन:शेप: सकृत्रिमो वैश्वामित्रो देवरातऋषि: ॥ वरुणो देवता ॥ गायत्री छंद: ॥ वरुणोपस्थाने वि० ॥ ॐ यच्चिद्धितेविशोयथाप्रदेववरुणव्रतम्‍ ॥ मिनिमसिद्यविद्यवि ॥ मानोवधायहत्नवेजिहीळानस्यरीरध: ॥ माहृणानस्यमन्यवे ॥ विमृळीकायतेमनोरथीरश्वंनसंदितम्‍ ॥ गीर्भिर्वरुणसीमहि ॥ पराहिमेविमन्यव:- पतंतिवस्यइष्टये ॥ वयोनवसतीरुप ॥ कदाक्षत्रश्रियंनरमावरुणंकरामहे ॥ मूळीकायोरुचक्षसम्‍ ॥१॥
तदित्समानमाशातेवेनंतानप्रयुच्छत: ॥ धृतव्रतायदाषे ॥ वेदायोवीनांपदमंतरिक्षेणपतताम्‍ ॥ वेदनाव:समुद्रिय: ॥ वेदमासोधृतव्रतोद्वादशप्रजावत: ॥ वेदायउपजायते ॥ वेदवातस्यवर्तनिमुरोऋष्वस्यब्रुहत: ॥ वेदायेअध्यासते ॥ निषसादधृतव्रतोवरुण:पस्त्या ३ स्वाहा ॥ साम्राज्यायसुक्रतु: ॥ यां सदा सर्वभूतानीति समाप्तिपर्यंतं प्रात:कालवत्कुर्यात्‍ ॥ इति सायंसंध्या समाप्ता ॥

N/A

References : N/A
Last Updated : August 28, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP