अथ त्रिसुपर्णप्रारंभ:

ऋग्वेदीयनित्यविधि:


॥अथ त्रिसुपर्णप्रारंभ:॥
श्रीगणेशायनम: ॥ श्री सरस्वत्यै नम: ॥ ॐ शांति: शांति: शांति: ॥ ॐ ब्रह्ममेतुमाम्‍ ॥ मधुमेतुमाम्‍ ॥ ब्रह्ममेवमधुमेतुमाम्‍ ॥ यास्तेसोमप्रजावत्सोभिसोअहम्‍ ॥ दु:ष्वप्नहंदुरु:षह ॥ यास्तेसोमप्राणास्तान्जुहोमि ॥ त्रिसुपर्णमयाचितंब्राह्मणायदद्यात्‍ ॥ ब्रह्महत्यांवाएतेघ्नंति ॥ येब्राह्मणास्त्रिसुपर्णंपठति ॥ तेसोमंप्राप्नुवंति ॥ आसहस्त्रात्पंक्तिंपुनंति ॥ ॐ ब्रह्ममेधया ॥ मधुमेधया ॥ ब्रह्ममेवमधुमेधया ॥ अद्यानोदेवसवित: प्रजावत्सावी:सौभगं ॥ परादुष्वप्नियसुव ॥ विश्वानिदेवसवितर्दुरितानिपरासुव ॥ यद्भुद्रंतन्माआसुव ॥ मधुवाताऋतायतेमधुक्षरंतिसिंधव: ॥ माध्वीर्न:संत्वोषधी: ॥ मधुनक्तमुतोषसिमधुमत्पार्थिवरज: ॥ मधुद्यौरस्तुन:पिता ॥ मधुमान्नोवनस्पतिर्मधुमाअस्तुसूर्य: ॥ माध्वीर्गावोभवंतनु: ॥ यइमंत्रिसुपर्णमयाचितंब्राह्मणायदद्यात्‍ ॥ भ्रूणहत्यांवाएतेघ्नंति ॥ येब्राह्मणास्त्रिसुपर्णपठंति ॥ तेसोमंप्राप्नुवंति ॥ आसहस्त्रात्पंक्तिंपुनंति ॥ ॐ ब्रह्ममेधवा ॥ मधुमेधवा ॥ ब्रह्ममेवमधुमेधवा ॥ ब्रह्मादेवानांपदवी:कवीनामृषिर्विप्राणांमहिषोमृगाणां ॥ श्येनोगृध्राणास्वधितिर्वनाना सोम:पवित्रमत्येतिरेभन्‍ । हस:शुचिषद्वसुरंतरिक्षसद्धोतावेदिषदतिथिर्दुरोणसत्‍ ॥ नृषद्वरसदृतसव्द्योमसदज्जागोजाऋतजाअद्रिजाऋतंबृहत्‍ ॥ ऋचेत्वारुचेत्वासमित्स्त्रवंतिसरितोनधेना: ॥ अंतर्हृदामनसापूयमाना: ॥ घृतस्यधाराऽअभिचाकशीमि ॥ हिरण्ययोवेतसोमध्याआसाम्‍ ॥ तस्मिन्‍ सुपर्णोमधुकृत्कुलायीभजन्नास्तेमधुदेवताभ्य: ॥ तस्यासतेहरय: सप्ततीरेस्वधांदुहांनाऽअमृतस्यधाराम्‍ ॥ यइदंत्रिसुपर्णमयाचितंब्राह्मणायदद्यात्‍ ॥ वीरहत्यांवाएतेघ्नंति ॥ येब्राह्मणास्त्रिसुपर्णंपठंति ॥ तेसोमंप्राप्नुवंति ॥ आसहस्त्रात्पंक्तिपुनंति ॥ ॐ तस्यैवंविदुषोयज्ञस्यात्मायजमान: श्रद्धापत्नीशरीरमिध्ममुरोवेदिर्लोमानिबर्हिर्वेद:शिखाहृदयंयूप:कामाआज्यंमन्यु: पशुस्तपोग्निर्दम: शमयितादक्षिणावाग्घोताप्राण उद्गाता चक्षुरध्वर्युर्मनोब्रह्माश्रोत्रमग्नीद्यावद्भियतेसादीक्षा यदश्नातितद्धविर्यत्पिबतितदस्यसोमपानं यद्रमतेतदुपसदो यत्संचरत्युपविशत्युत्तिष्ठतेचसप्रवर्ग्यो यन्मुखंतदाहवनीयो याव्याहृतिराहुतिर्यदस्यविज्ञानंतज्जुहोति यत्सायंप्रातरत्तित्तत्समिधंयत्प्रातर्मध्यंदिन सायंचतानिसवनानि येअहोरात्रेदर्शपूर्णमासौयेर्धमासाश्चमासाश्चतेचातुर्मास्यानियऋतवस्तेपशुबंधायेसंवत्सराश्चपरिवत्सराश्चतेहर्गणा:सर्ववेदसंवाएतत्सत्रंयन्मरणंतदवभृथएतद्वैजरामर्यमग्निहोत्रसत्रं यएवंविद्वानुदगयनेप्रमीयतेदेवानामेवमहिमानंगत्वादित्यस्यसायुज्यंगच्छत्यथ योदक्षिणेप्रमीयतेपितृणामेवमहिमानंगत्वा चंद्रमस:सायुज्य सलोकतामाप्नोत्येतौ वैसूर्याचंद्रमसोर्महिमानौब्राह्मणोविद्वानभिजयतितस्माब्दुह्मणो महिमानमाप्नोतितस्माब्द्रह्मणोमहिमानम्‍ ॥ सहनाववतु ॥ सहनौभुनक्तु ॥ सहवीर्यकरवावहै ॥ तेजस्विनावधीतमस्तुमाविद्विषावहै ॥ ॐ शांति: शांति: शांति: ॥ इति त्रिसुपर्णं समाप्तम्‍ ॥

N/A

References : N/A
Last Updated : August 28, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP