संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
बालरक्षाकारिचैत्रशुक्लषष्ठीवर्णनम्

बालरक्षाकारिचैत्रशुक्लषष्ठीवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


तत्रैव च सिते पक्षे या षष्ठई व्दिजसत्तम ।
स्कन्धस्य तत्र कर्तव्या पूजा माल्यै: सुगन्धिभि: ॥७६९॥
गन्धालंकारवासांसि कुंकुमं च निवेदयेत्‍ ।
घणटामजं क्रीडनकं नैवेद्यं सुमनोहरम्‍ ॥७७०॥
ध्रुंवयं चैत्रषष्ठी च परिशिष्टास्तु कामत: ।
या करोति गृहे तस्य विरोगा: सर्वबालका: ॥७७१॥
इति श्री नीलमते बालरक्षाकारिचैत्रशुक्लषष्ठीवर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP