सर्ग सातवा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीवसिष्ठ उवाच ॥
प्राप्य व्याधिविनिर्मुक्तं देहमल्पाधिवेदनम् । तथात्मनि समादध्याद्यथा भूयो न जायते ॥१॥
दैवं पुरुषकारेण यो निवर्तितुमिच्छति । इह वामुत्र जगति स संपूर्णाभिवाञ्छितः ॥२॥
ये समुद्योगमुत्सृज्यस्थितादैवपरायणाः । ते धर्ममर्थं कामं च नाशयन्त्यात्मविद्विषः ॥३॥
संवित्स्पन्दो मनःस्पन्द ऐन्द्रियस्पन्द एव च । एतानि पुरुषार्थस्य रूपाण्येभ्यः फलोदयः ॥४॥
यथा संवेदनं चेतस्तथातत्स्पन्दमृच्छति । तथैव कायश्चलति तथैव फलभोक्तृता ॥५॥
आबालमेतत्संसिद्धं यत्र यत्र यथायथा । दैवं तु न क्कचिद्दृष्टमतो जगति पौरुषम् ॥६॥
पुरुषार्थेन देवानां गुरुरेव बृहस्पतिः । शुक्रो दैत्येन्द्रगुरुतां पुरुषार्थेन चास्थितः ॥७॥
दैन्यदारिद्र्यदुःखार्ता अपि साधो नरोत्तमाः । पौरुषेणैव यत्नेन याता देवेन्द्रतुल्यताम् ॥८॥
महान्तो विभवास्वादैर्नानाश्चर्यसमाश्रयाः । पौरुषेणैव दोषेण नरकातिथितां गताः ॥९॥
भावाभावसहस्त्रेषु दशासु विविधासु च । स्वपौरुषवशादेव निवृत्ता भूतजातयः ॥१०॥
शास्त्रतो गुरुतश्चैव स्वतश्चेति त्रिसिद्धयः । सर्वत्र पुरुषार्थस्य न दैवस्य कदाचन ॥११॥
अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् । प्रयत्नाच्चित्तमेत्येष सर्वशास्त्रार्थसंग्रहः ॥१२॥
यच्छ्रेयो यदतुच्छं च यदपायविवर्जितम् । तत्तदाचर यत्नेन पुत्रेति गुरवः स्थिताः ॥१३॥
यथा यथा प्रयत्नोमे फलमाशु तथा तथा । इत्यहं पौरुषादेवफलभाङ्न तु दैवतः ॥१४॥
पौरुषाद्दृश्यते सिद्धिः पौरुषाद्धेमतां क्रमः । देवमाश्वासनामात्रं दुःखे पेलवबुद्धिषु ॥१५॥
प्रत्यक्षप्रमुखैर्नित्यं प्रमाणैः पौरुषक्रमः । फलितो९ दृश्यते लोके देशान्तरगमादिकः ॥१६॥
भोक्ता तृप्यति नाभोक्ता गन्ता गच्छति नागतिः । वक्ता वक्ति न चावक्ता पौरुषं सफलं नृणाम् ॥१७॥
पौरुषेण दुरन्तेभ्यः संकटेभ्यः सुबुद्धयः । समुत्तरन्त्ययत्नेन न तु मोघतयानया ॥१८॥
यो यो यथा प्रयतते स स तत्तत्फलैकभाक् । न तु तूष्णीं स्थितेनेह केनचित्प्राप्यते फलम् ॥१९॥
शुभेन पुरुषार्थेन शुभमासाद्यते फलम् । अशुभेनाशुभं राम यथेच्छसि तथा कुरु ॥२०॥
पुरुषार्थात्फलप्राप्तिर्देशकालवशादिह । प्राप्ता चिरेण शीघ्रं वा यासौ दैवमिति स्मृता ॥२१॥
न दैवं दृश्यते दृष्ट्या न च लोकान्तरे स्थितम् । उक्तं दैवाभिधानेन स्वर्लोके कर्मणः फलम् ॥२२॥
पुरुषो जायते लोके वर्धते जीर्यते पुनः । न तत्र दृश्यते दैवं जरायौवनबाल्यवत् ॥२३॥
अर्थप्रापककार्यैकप्रयत्नपरता बुधैः । प्रोक्ता पौरुषशब्देन सर्वमासाद्यतेनया ॥२४॥
देशाद्देशान्तरप्राप्तिर्हस्तस्य द्रव्यधारणम् । व्यापारश्च तथाङ्गानां पौरुषेण न दैवतः ॥२५॥
अनर्थप्राप्तिकायैकप्रयत्नपरता तु या । प्रोक्ता प्रोन्मत्तचेष्टेति न किंचित्प्राप्यतेनया ॥२६॥
क्रियया स्पन्दधर्मिण्या स्वार्थसाधकता स्वयम् । साधुसंगमसच्छास्त्रतीक्ष्णयोन्नीयते धिया ॥२७॥
अनन्तसमतानन्दं परमार्थं स्वकं विदुः । स येभ्यः प्राप्यते यत्नात्सेव्यास्ते शास्त्रसाधवः ॥२८॥
सच्छास्त्रादिगुणो मत्या सच्छास्त्रादिगुणान्मतिः । विवर्धेते मिथोभ्यासात्सरोब्जाविव कालतः ॥२९॥
आबाल्यादलमभ्यस्तैः शास्त्रसत्संगमादिभिः । गुणैः पुरुषयत्नेन स्वार्थः संपद्यते हितः ॥३०॥
पौरुषेण जिता दैत्याः स्थापिता भुवनक्रियाः । रचितानि जगन्तीह विष्णुना न च दैवतः ॥३१॥
जगति पुरुषकारकारणेस्मिन्कुरुरघुनाथ चिरं तथा प्रयत्नम्‍। व्रजसि तरुसरीसृपाभिधानां सुभग यथा न दशामशङ्क एव ॥३२॥
[ २३७ ] इति श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते० मुमुक्षुव्यवहारप्रकरणे पौरुषप्राधान्यसमर्थनं नाम सप्तमः सर्गः ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP