सर्ग दुसरा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीविश्वामित्र उवाच ॥
तस्य व्यासतनूजस्य मलमात्रोपमार्जनम् । यथोपयुक्तं ते राम तावदेवोपयुज्यते ॥१॥
ज्ञेयमेतेन विज्ञातमशेषेण मुनीश्वराः । स्वदन्तेस्मै न यद्भोगा रोगा इव सुमेधसे ॥२॥
ज्ञातज्ञेयस्य मनसो नूनमेतद्धि लक्षणम् । न स्वदन्ते समग्राणि भोगवृन्दानि यत्पुनः ॥३॥
भोगभावनया याति बन्धो दार्ढ्यमवस्तुजः । तयोपशान्तयायाति बन्धो जगति तानवम् ॥४॥
वासनातानवं राम मोक्ष इत्युच्यते बुधैः । पदार्थवासनादार्ढ्यं बन्ध इत्यभिधीयते ॥५॥
स्वात्मतत्त्वाभिगमनं भवति प्रायशो नृणाम् । मुने विषयवैरस्यं कदर्थादुपजायते ॥६॥
सम्यक्पश्यति यस्तज्ज्ञो ज्ञातज्ञेयः स पण्डितः । न स्वदन्ते बलादेव तस्मै भोगा महात्मने ॥७॥
यशःप्रभृतिना यस्मै हेतुनैव विना पुनः । भुवि भोगा न गेचन्ते स जीवन्मुक्त उच्यते ॥८॥
ज्ञेयं यावन्न विज्ञातं तावत्तावन्न जायते । विषयेष्वरतिर्जन्तोर्मरुभूमौ लता यथा ॥९॥
अत एव हि विज्ञानज्ञेयं विद्धि रघोद्वहम् । यदेनं रञ्जयन्त्येता न रम्या भोगभूमयः ॥१०॥
रामो यदन्तर्जानाति तद्वस्त्वित्येव सन्मुखात् । आकर्ण्य चित्तविश्रान्तिमाप्नोत्येव मुनीश्वराः ॥११॥
केवलं केवलीभावविश्रान्तिं समपेक्षते । रामबुद्धिः शग्ल्लक्ष्मीः खलु विश्रमणं यथा ॥१२॥
अत्रास्य चित्तविश्रान्त्यै राघवस्य महात्मनः । युक्तिं कथयतु श्रीमान्वसिष्ठो भगवानयम् ॥१३॥
रघूणामेष सर्वेषां प्रभुः कुलगुरुः सदा । सर्वज्ञः सर्वसाक्षीं च त्रिकालामलदर्शनः ॥१४॥
वसिष्ठ भगवन्पूवं कच्चित्स्मरसि यस्त्वयम् । आवयोर्वैरशान्त्यर्थं श्रेयसे च महाधियाम् ॥१५॥
निषधाद्रेर्मुनीनां च सानौ सरलसंकुले । उपदिष्टं भगवता ज्ञातं पद्मभुवा बहु ॥१६॥
येन युक्तिमता ब्रह्मञ्ज्ञानेनेयं हि वासना संसारी नूनमायाति शमं श्यामेव भास्वता ॥१७॥
तदेव युक्तिमञ्जेयं रामायान्ते निवासिने । ब्रह्मन्नुपदिशाशुत्वं येन विश्रान्तिमेष्यति ॥१८॥
कदर्थना च नैवैषा रामो हि गतकल्मषः । निर्मले मुकुरे वक्त्रमयत्नेनैव बिम्बति ॥१९॥
तज्ज्ञानं स च शास्त्रार्थस्तद्वैदग्ध्यमनिद्नितम् । सच्छिष्याय विरक्ताय साधो यदुपदिश्यते ॥२०॥
अशिष्यायाविरक्ताय यत्किंचिदुपदिश्यते । तत्प्रयात्यपवित्रत्वं गोक्षीरं श्वदृताविव ॥२१॥
वीतरागभयक्रोधा निर्माना गलितैनसः । वदन्ति त्वादृशा यत्र तत्र विश्राम्यतीह धीः ॥२२॥
इत्युक्ते गाधिपुत्रेण व्यासनारदपूर्वकाः । मनुयस्ते तमेवार्थं साधुसाध्वित्यपूजयन् ॥२३॥
अथोवाच महातेजा राज्ञः पार्श्वेव्यवस्थितः । ब्रह्मेव ब्रह्मणः पुत्रो वसिष्ठो भगवान्मुनिः ॥२४॥
वसिष्ठ उवाच ॥
मुने यदादिशासि मे तदविघ्नं करोम्यहम् । कः समर्थः समर्थोपि सतां लङ्घयितुं वचः ॥२५॥
अहं हि राजपुत्राणां रामादीनां मनस्तमः । ज्ञानेनापनयाम्याशु द्वीपेनेव निशातमः ॥२६॥
स्मराम्यखण्डितं सर्वं संसारभ्रमशान्तये । निषधाद्रौ पुरा प्रोक्तं यज्ज्ञानं पद्मजन्मना ॥२७॥
श्रीवाल्मीकिरुवाच ॥
इति निगदितवानसौ महात्मा परिकरबन्धगृहीतवक्तृतेजाः । अकथयदिदमज‘जतोपशान्त्यै परमपदैकविबोधनं वसिष्ठः ॥२८॥
[ ७१ ] इति श्रीवासिष्ठम० द्वात्रिंशत्साहख्यां संहितायां मुमुक्षुव्यवहारप्रकरणे विश्वामित्रवाक्यं नाम द्वितीयः सर्गः ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP