उत्तरमेघ - श्लोक ७६ ते ८०

महाकवी कालिदास यांच्या मेघदूत काव्याचे मराठी समवृत्त व समश्लोकी भाषांतर.


(७६) भर्तुर्मित्रं प्रियमविधवे विद्धि मामम्बुवाहं
तत्संदेशैर्ह्रदयनिहितैरागतं त्वत्समीपम् ।
यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां
मन्द्रास्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥

(७७) इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा
त्वामुत्कण्ठोच्छ्वसितह्रदया वीक्ष्य संभाव्य चैवम् ।
श्रोष्यत्यस्मात्परमवहिता सौम्य सीमन्तिनीनां
कान्तोदन्त: सुह्रदुपनत: संगमार्त्किंचिदून: ॥

(७८) तामायुष्मन्मम च वचनादात्मनश्चोपकर्तुं
ब्रुयादेवं तव सहचरो रामगिर्याश्रमस्थ: ।
अव्यापन्न: कुशलमबले पृच्छति त्वां वियुक्त:
पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥

(७९) अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं
सास्रेणाश्रुद्रुतमविरतोत्कण्ठमुक्तण्ठितेन ।
उष्णोच्छवासं समधिकतरोच्छ्वासिना दूरवर्ती
संकल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्ग: ॥

(८०) शब्दाख्येयं यदपि किल ते य: सखीनां पुरस्तात्कर्णे
लोल: कथयितुमभूदाननस्पर्शलोभात् ।
सोऽतिकान्त: श्रवणविषयं
लोचनाभ्यासमद्दष्टस्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP