उत्तरमेघ - श्लोक ६६ ते ७०

महाकवी कालिदास यांच्या मेघदूत काव्याचे मराठी समवृत्त व समश्लोकी भाषांतर.


(६६) जाने सख्यास्तव मयि मन: संभृतस्नेहमस्मादित्थंभूता
प्रथमविरहे तामहं तर्कयामि ।
वाचालं मां न खलु सुभगंमन्यभाव: करोति
प्रत्यक्षं ते निखिलमचिराद्भातरुक्तं मया यत् ॥

(६७) रूद्वापाङ्गप्रसरमलकैरञ्चनस्नेहसून्यं
प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविला सम् ।
त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या
मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥

(६८) वामश्चास्या: कररुहपदैर्मुच्यमानो
मदीयैर्मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या ।
संभोगान्ते मम समुचितो हस्तसंवाहनानां
यास्यत्यूरू: सरसकदलीस्तम्भगौरश्चलत्वम् ॥

(६९) तस्मिन्काले जलद यदि सा लब्धनिद्रासुखा
स्यादन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व ।
माभूदस्या: प्रणयिनि मयि स्वप्नलब्धे कथंचित्सद्य:
कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥

(७०) तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन
प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ।
विद्युद्नर्भ: स्तिमितनयनां त्वत्सनाथे गवाक्षे
वक्तुं धीर: स्तनितवचनैर्मानिनीं प्रक्रमेथा: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP