चाटुप्रवाहवीचयः - सुभाषित १५०१ - १५२०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


२७. सेना

भूर्भूपालचमूपदेउ गगनं सेनारजोराजिउं
श्रान्तद्वेइकलेवरेउ मरुतो नौकातलेवब्धयः ।
तेजस्तेजसि लीनमस्तु भवतः किंत्वन्यदाचक्ष्महे
सृष्टिः स्रष्टुरिहास्तमेष्यति महाभूतैर्विना पञ्चभिः ॥१५०१॥

श्रीकण्ठस्य ।

नित्यं निस्तृणपल्लवे पथि निरालम्बे व्रजन्वाजिभिः
खिन्नखिन्नतुरङ्गकरुणाकृष्टो विवस्वानयन।
यायादप्यवतीर्य निर्जरपथादेषा समन्तान्न चेद्
अद्य त्वद्गजतागलन्मदजलैर्जम्बालिनी मेदिनी ॥१५०२॥

करञ्जयोगेश्वरस्य ।

त्वत्सैन्यग्लपितस्य पन्नगपतेरच्छिन्नधाराक्रमं
विस्फारायतशालिनि प्रतिफणं फेनाम्भसि भ्रश्यति ।
देव क्ष्मावलयप्रभो फणिकुलैः प्रत्यग्रमेकोत्तर
स्थूलस्तम्भसहस्रधारितमिव क्ष्माचक्रमालोक्यते ॥१५०३॥

वसुकल्पस्य । (सु.र. १४२५)

शेषं क्लेशयितुं दिशः स्थगयितुं पेष्टुं धरित्रीभृतः
सिन्धून्धूलिभरेण कर्दमयितुं तैरेव रोद्धुं नभः ।
नासीरे च मुहुर्मुहुश्चलचलेत्यालापकोलाहलान्
कर्तुं नाथ वरुथिनीयमवनीं जेतुं पुनस्त्वद्भुजौ ॥१५०४॥

तस्यैव । (सु.र. १४२६)

अहो स्थैर्यं तेषां प्रकृतिनियमेभ्यः सुकृतिनां
प्रतिज्ञातत्यागो नहि भवति कृच्छ्रेऽपि महति ।
तथा हि त्वत्सेनाभरनमितधात्रीभरदलत्
कटाहोऽपि स्वाङ्गं किमु कमठनाथश्चलयति ॥१५०५॥

२८. खड्गः

देव त्वं मलयाचलोऽसि भवतः श्रीखण्डशाखी भुसस्
तस्मिन्कालभुजङ्गमो निवसति स्फूर्जत्कृपाणच्छलात।
एष स्वाङ्गमनर्गलं रिपुतरुस्कन्धेषु संघट्टयन्
दीर्घं व्योमविसारिनिर्मलयशो निर्मोकमुन्मुञ्चति ॥१५०६॥

छित्तपस्य । (सूक्तिमुक्तावलि ९७.३३)

तुल्या बाणकृपाणयोरनुगतिः क्षीणाननओ न क्वचित्
कोषं मे हरति प्रयच्छति सदा लक्षं रणे पत्रिणे ।
इत्थं देव कुनायकत्वमसकृद्बुद्ध्वैव युद्धेष्वसिः
कृत्वा सन्धिमुपोढवेपथुरतिक्रोधाद्विवेश द्विषः ॥१५०७॥

लङ्गदत्तस्य । (सूक्तिमुक्तावलि ९७.५१)

द्वाभ्यामेव जितं द्वयोः परममून्यङ्गानि भूमिभर
श्लाघ्यश्रीणि गृणन्ति सम्प्रति भवत्स्वङ्गस्य कूर्मस्य च ।
यत्कम्पे क्षितिपालशत्रुवसुधाचक्रं समुत्कम्पते
निर्व्याजं निपतन्ति च क्षितिभृतां विष्वक्शिरःश्रेणयः ॥१५०८॥

चूडामणेः ।

यशः पुत्रं देव त्वदसिलतिकासूत समरे
समीरस्तद्धूलीपटलपटवासं विकिरति ।
शिवा यायन्त्युच्चैरटति च कबन्धावलिरभूद्
अरातीनां मोक्षः सपदि भवबन्धव्यतिकरात॥१५०९॥

विद्यायाः ।

णो वेर्से ॥१५१०॥


२९. आश्चर्यखड्गः

देवः स्वस्तुतिरस्तु नाम हृदि नः सर्वे च सन्त्वागमास्
तीर्थं न क्वचिदीदृगत्र  भवति त्वत्खड्गधारा यथा ।
यामेकः स्वशरीरशुद्धिरसिको मूर्ध्ना प्रतीच्छन्नरिर्
द्वैविध्यादनु पञ्चतां तदनु च त्रैदश्यमाप क्षणात॥१५११॥

रथाङ्गस्य । (सूक्तिमुक्तावलि ९७.६८, सु.र. १३९६)

शाखाः पञ्च तवोद्गता भुजतरोस्ताभिस्तथैकं धृतं
सम्भूयैव किलासिपत्रमभवत्तत्रापि चित्रान्तरम् ।
विश्वव्यापियशःप्रसूनमखिलव्यापच्छिदे श्रीफलं
छायां किं कथयामि यत्र निखिलं विश्राम्यति क्ष्मातलम् ॥१५१२॥

लङ्गदत्तस्य ।

अपनय महामोहं राजन्ननेन तवासिना
कथय कुहकाश्चर्यं क्वेदं कथं क्व च शिक्षितम् ।
यदरिरुधिरं पायं पायं कुसुम्भरसारुणं
झटिति वमति क्षीराम्भोधिप्रवाहसितं यशः ॥१५१३॥

दक्षस्य । (सु.र. १०१५)

उद्यात्येव सुहृत्कुलं प्रतिबलं यात्येव नीचैस्तराम्
आयान्त्येव यशःश्रियः प्रतिदिशं यान्त्येव सत्कीर्तयः ।
येनैकेन मुखाग्रपाटिततनूभूतार्द्रकोटिश्रिया
सर्वाश्चर्यमयः स एव जयति त्वत्खड्गधारापथः ॥१५१४॥

शुङ्गोकस्य ।

श्रीखण्डमूर्तिः सरलाङ्गयष्टिर्
माकन्दमामूलमहो वहन्ती ।
श्रीमन्भवत्खड्गतमालवल्ली
चित्रं रणे श्रीफलमातनोति ॥१५१५॥

जयदेवस्य ।

३०. कुपितखड्गः

पर्यङ्को राजलक्ष्म्या हरितमणिमयः पौर्षाब्धेस्तरङ्गो
भग्नप्रत्यर्थिवंशोल्बणविजयकरिस्त्यानदानाम्बुपट्टः ।
संग्रामत्रासताम्यन्नरपतिसुयशोराजहंसाम्बुवाहः
खड्गः क्ष्मासौ विदल्लः समिति विजयते मालवाखण्डलस्य ॥१५१६॥

कस्यचित।

वीरश्रीवेणिबन्धो भुजभुजगफणा शत्रुषु भ्रूपताका
देवस्य प्रेतभर्तुः स्फुरदुरुपृतनाद्विपिनी वीचिदण्डः ।
क्रोधाग्नेर्धूमवर्तिः सुरयुवतिदृशां शृङ्खलादाम दीर्घं
लक्ष्मीलीलाकटाक्षः पर्तिसमरमभूद्यस्य जैत्रः कृपाणः ॥१५१७॥

राजशेखरस्य । (बा.रा. ३.४८)

दृप्यत्प्रत्यर्थिपृथ्वीपतिविततयशःकौमुदीकृष्णपक्षो
लक्ष्मीसंचारदूतः सुरनरनगरारम्भनिर्विघ्नयष्टिः ।
संग्रामाम्भोधिमाद्यद्भुजगफणा तल्पकल्पान्तकृष्ट
खड्गस्ते देवजीयादयमुदितमहीमण्डलाखण्डलस्य ॥१५१८॥

शान्त्याकरस्य ।

अस्यासिर्भुजगः स्वकोशसुषिराकृष्टः स्फुरत्कृष्णिमा
कम्पोन्मीलदरालनीलरसनः केषां भिये न द्विषाम् ।
संग्रामेषु निजाङ्गुलीमयमहासिद्धौषधीवीरुधः
पर्वास्ये विनिवेश्य जाङ्गुलिकता यैर्नाम नालम्बिता ॥१५१९॥

कविपण्डितश्रीहर्षस्य । (ण्च्१२.९६, सूक्तिमुक्तावलि ९७.४९)

लीलोत्तंसतमालवल्लिरवनेरेतत्प्रतापानल
स्फूर्जद्धूमशिखा क्रुधाकुलतनोः कालस्य जिह्वाञ्चलः ।
वैरिस्त्रैणविलोचनाञ्जनलिपिस्तेनस्तमोमन्दिरं
निद्राणस्य कलेः स तस्य नृपतेः खड्गो न वाग्गोचरः ॥१५२०॥

युवराजदिवाकरस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP