चाटुप्रवाहवीचयः - सुभाषित १३७१ - १३८०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


१. सामान्यचाटुः

स्वामिन्नम्बुजनाथ धूर्जटिशिरश्चूडामणे चन्द्रमः
पादौ वां प्रणतोऽस्मि साधु वदतं क्षत्रप्रसूती युवाम् ।
राजा यद्युपसेविताङ्घ्रिरखिलक्ष्मापालचूडाशतैर्
आसीदस्ति भविष्यति क्षितितले श्रीभोजदेवोपमः ॥१३७१॥

छित्तिपस्य ।

कालिन्दि ब्रूहि कुभोद्भवजलधिरहं नाम गृह्णासि कस्माच्
छत्रोर्मे नर्मदाहं त्वमपि वदसि मे नाम कस्मात्सपत्न्याः ।
मालिन्यं तर्हि कस्मादनुहरसि मिलत्कज्जलैर्मालवीनां
बाष्पाम्भोभिः किमासां समजनि कुपितः कुन्तलक्षोणिपालः ॥१३७२॥

तस्यैव ।

दृप्तोद्दामकरीन्द्रवृन्दशितिमच्छायेषु नारार्थिषु
पाथोदेषु तटाभिधातदिक्सादारभ्य नस्ताम्यति ।
नूनं मालवराजदिग्जयविधौ तैः पीतमम्भोनिधेर्
माद्यद्गन्धगजस्रवन्मदनदीगन्धानुबिद्धं पयः ॥१३७३॥

तस्यैव ।

आवाचां व्यक्ततायाः कविपदविषयेष्वाचचष्टे समन्यो
मुक्तास्माभिर्न कोऽपि स्मरपदमवनौ संस्तुतः सत्यमेतत।
मिथयितद्भोः कथं रे ननु शतमकृथाः कुन्तलेन्द्रस्य तत्तत्
काव्यस्तोत्राणि धिक्त्वां जडमय न मनोरेव मूर्तिप्रभेदः ॥१३७४॥

उमापतिधरस्य ।

क्रूरे कद्रु किमात्थ दासि विनते मुक्तास्मि दत्त्वामृतं
तेनानायि सुधा मुधा तृणलिहो नागास्त्वया वञ्चिताः ।
त्वत्पापैर्मुसिताः सुताः शृणु तृणं दत्त्वाद्य यावन्मुखे
बङ्गक्ष्मापतिसङ्गरेऽपि यदमी जीवन्ति भूमीभुजः ॥१३७५॥

आचार्यगोपीकस्य ।

२. संमुखचाटुः

पूर्वः कृतात्मनामसि भग्नानां समिति पश्चिमो द्विषताम् ।
त्वं दक्षिणः प्रणमतां तथापि सर्वोत्तरस्त्वमसि ॥१३७६॥

योगेश्वरस्य ।

यस्य द्वीपं धरित्री स च जलधिरभूद्यस्य गण्डूषतोयं
तस्याश्चर्यैकमूर्तेरपि नभसि वपुर्यत्र दुर्लक्ष्यमासीत।
तत्पीतं त्वद्यशोभिस्त्रिभुवनमभजंस्तानि विश्रामहेतोस्
तच्चान्तः कैटभारेः स च तव हृदये वन्दनीयस्त्वमेव ॥१३७७॥

तथागतदासस्य । (सु.र. १३८९)

न लोपो वर्णानां न खलु परतः प्रत्ययविधिर्
विकारो नास्त्येव क्वचिदपि न भग्नाः प्रकृतयः ।
गुणो वा वृद्धिर्वा सततमुपकाराय जगतां
मुनेर्दाक्षीपुत्रादपि तव समर्थः पदविधिः ॥१३७८॥

शब्दार्णवस्य । (सु.र. १३८७)

त्वं षाड्गुण्यजुषां शिरोमणिरसि त्रैगुण्यमूर्तेरसाव्
इन्दुस्तत्र च षोडश त्वयि चतुःषष्ठिर्वलन्ते कलाः ।
तस्यैकं ननु मण्डलं तव नव क्ष्मामण्डलीसिद्धयस्
तेजश्चन्द्रमसो नृचन्द्र भवतश्चैवं दवीयोऽन्तरम् ॥१३७९॥

लङ्गदत्तस्य ।

पीयूषं विषमप्यसूत जलधिः कान्तेः कलङ्कस्य च
स्थानं  शीतरुचिः स्वभावकठिनो दाता च कल्पद्रुमः ।
अक्षीणप्रणयामृतस्य कलुषैरपृष्टमूर्तेरसं
क्षिप्तत्यागरसोदयस्य भवतः साम्यं समभ्येतु कः ॥१३८०॥

शरणदेवस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP