सूर्य सिद्धांत - भग्रहयुत्यधिकारः

सूर्य सिद्धांत म्हणजे भारतीय खगोलशास्त्रावरील टीका आहे . हा ग्रंथ वराहमिहीरने लिहीला . याचे प्राचीन उल्लेख बौद्ध काळी तिसर्‍या शतकात मिळतात .


अथोदयस्तमययोः परिज्ञानम् प्रकीर्त्यते ।

दिवाकरकराक्रान्तमूर्तिनाम् अप्लतेजसाम् ॥१॥

सूर्याद् अभ्यधिकाः पश्चाद् अस्तम् जीवकुजार्जजाः ।

ऊनाः प्रागुदयम् यान्ति शुक्रज्ञौ वक्रिणौ तथा ॥२॥

ऊना विवस्वतः प्राच्याम् अस्तम् चन्द्रज्ञभार्गवाः ।

व्रजन्त्य् अभ्यधिकाः पस्चाद् उदयम् शीघ्रयायिनः ॥३॥

सूर्यास्तकालिकौ पश्चात् प्राच्याम् उदयकालिकौ ।

दिवा चार्कग्रहौ कुर्याद् दृक्कर्माथ ग्रहस्य तु ॥४॥

ततो लग्नान्तरप्राणाह् कालाम्शाः षष्टिभाजिताः ।

प्रतीच्याम् षड्भयुतयोस् तद्वल् लग्नान्तरासवः ॥५॥

एकादशामरेज्यस्य तिथिसङ्ख्यार्कजस्य च ।

अस्ताम्शा भूमिपुत्रस्य दश सप्ताधिकास् ततः ॥६॥

पश्चाद् अस्तमयो अष्टाभिर् उदयः प्राङ्महत्तया ।

प्राग् अस्तम् उदयः पश्चाद् अल्पत्वाद् दशभिर् भृगोः ॥७॥

एवम् बुधो द्वादशभिश् चतुर्दशभिर् अम्शकैः ।

वक्री शीघ्रगतिश् चार्कात् करोत्य् अस्त्मयोदयौ ॥८॥

एभ्यो अधिकैः कालभागैर् दृश्या न्यूनैर् अदर्शनाः ।

भवन्ति लोके खचरा भानुभाग्रस्तमूर्तयः ॥९॥

तत्कालाम्शान्तरकला भुक्त्यन्तरविभाजिताः ।

दिनादि तत्फलम् लब्धम् भुक्तियोगेन वक्रिणः ॥१०॥

तल्लग्नासुहते भुक्ती अष्टादशशतोद्धृते ।

स्याताम् कालगती ताभ्याम् दिनादि गतगम्ययोः ॥११॥

स्वात्यगस्त्यमृगव्याधचित्राज्येष्ठाः पुनर्वसुः ।

अभिजिद् ब्रह्महृदयम् त्रयोदशभिर् अम्शकैः ॥१२॥

हस्तश्रवणफाल्गुन्यः श्रविष्टा रोहिणीमघाः ।

चतुर्दशाम्शकैर् दृश्या विशाखाश्विनिदैवतम् ॥१३॥

कृत्तिकामैत्रमूलानि सार्पम् रौद्रर्क्षम् एव च ।

दृश्यन्ते पञ्चदशभिर् आषाढाद् द्वितयम् तथा ॥१४॥

भरणीतिष्यसौम्यानि सौक्ष्म्यात् त्रिःसप्तकाम्शकैः ।

शेषाणि सप्तदशभिर् दृश्यादृश्यानि भानि तु ॥१५॥

अष्टादशशताभ्यस्ता दृश्याम्शाः स्वोदयासुभिः ।

विभज्य लब्धाः क्षेत्राम्शास् तैर् दृश्यादृश्यताथवा ॥१६॥

प्राग् एषाम् उदयः पश्चाद् अस्तो दृक्कर्म पूर्ववत् ।

गतैष्यदिवसप्राप्तिर् भानुभुक्त्या सदैव हि ॥१७॥

अभिजिद् ब्रह्महृदयम् स्वातीवैष्णववासवाः ।

अहिर्बुध्न्यम् उदक्स्थत्वान् न लुप्यन्ते अर्करश्मिभिः ॥१८॥

N/A

References : N/A
Last Updated : August 18, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP