रघुवंश - दशम: सर्ग:

महाकवी कालिदासाने ’रघुवंश’ या महाकाव्यातील एकोणीस भागात राजा दिलीप, त्याचा पुत्र रघु, रघुचा पुत्र अज, अजचा पुत्र दशरथ, दशरथाचा पुत्र राम आणि त्याचे पुत्र लव आणि कुश यांचे चरित्र वर्णन केले आहे.


पृथिवीं शासतस्तस्य पाकशासनतेजस: ।

किंचिदूनमनूनद्र्धे: शरदामयुतं ययौ ॥१॥

न चोपलेभे पूर्वेषामृणनिर्मोक्षसाधनम् ।

सुताभिधानं स ज्योति: सद्य: शोकतमोपहम्॥२॥

अतिष्ठत्प्रत्ययापेक्षसंतति: स चिरं नृप: ।

प्रा¨न्थादनभिव्यक्तरत्नोत्पत्तिरिवार्णव:॥३॥

ऋष्यशृङ्गादयस्तस्य सन्त: सन्तानकादक्षिण: ।

आरेभिरे जितात्मान: पुत्रीयामिष्टिमृत्विज:॥४॥

तस्मिन्नवसरे देवा: पौलस्त्योपप्लुता हरिम् ।

अभिजग्मुर्निदाघार्ताश्छायावृक्षमिवाध्वगा:॥५॥

ते च प्रापुरूदन्वन्तं बुबुधे चादिपूरूष: ।

अव्याक्षेपो भविष्यन्त्या: कार्यसिद्धेर्हि लक्षणम्॥६॥

भोगिभोगासनासीनं ददृशुस्तं दिवौकस: ।

तत्फणामण्डलोदर्चिर्मणिद्योतितविग्रहम्॥७॥

श्रिय: पद्मनिषण्णाया: क्षौमान्तरितमेखले ।

अङ्के निक्षिप्तचरणमास्तीर्णकरपल्लवे॥८॥

प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् ।

दिवसं शारदमिव प्रारम्भसुखदर्शनम्॥९॥

प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् ।

कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा॥१०॥

बहुभिर्विटपाकारैर्दिव्याभरणभूषितै: ।

आविर्भूतमपां मध्ये पारिजातमिवापरम्॥११॥

दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभि: ।

हेतिभिश्चेतनावद्भिरूदीरितजयस्वनम्॥१२॥

मुक्तशेषविरोधेन कुलिशव्रणलक्ष्मणा ।

उपस्थितं प्राञ्जलिना विनीतेन गरूत्मता ॥१३॥

योगनिद्रान्तविशदै: पावनैरवलोकनै: ।

भृग्वादीननुगृह्णन्तं सौखशायनिकानृषीन् ॥१४॥

प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषां ।

अथैनं तुष्टुवु: स्तुत्यमवा¨नसगोचरम् ॥१५॥

नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते ।

अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने ॥१६॥

रसान्तराण्येकरसं यथा दिव्यं पयोऽश्नुते ।

देशे देशे गुणेष्वेवमवस्थास्तवमविक्रिय: ॥१७॥

अमेयो मितलोकस्त्वमनर्थी प्रार्थनावह: ।

अजितो जिष्णुरत्यन्तमव्यक्तो व्यक्तकारणम् ॥१८॥

हृदयस्थमनासन्नमकामं त्वां तपस्विनम् ।

दयालुमनघस्पृष्टं पुराणमजरं विदु: ॥१९॥

सर्वज्ञस्त्वमविज्ञात: सर्वयोनिस्त्वमात्मभू: ।

सर्वप्रभुरनीशस्त्वमेकस्त्वं सर्वरूपभाक् ॥२०॥

सप्तसामोपगीतं त्वां सप्तार्णवजलेशयम् ।

सप्तार्चिमुखमाचख्यु: सप्तलोकैकसंश्रयम् ॥२१॥

चतुर्वर्गफलं ज्ञानं कालावस्थाश्चतुर्युगा: ।

चतुर्वर्णमयो लोकस्त्वत्त: सर्वं चतुर्मुखात् ॥२२॥

अभ्यासनिगृहीतेन मनसा हृदयाश्रयम् ।

ज्योतिर्मयं विचिन्वन्ति योगिनस्त्वां विमुक्तये ॥२३॥

अजस्य गृह्णतो जन्म निरीहस्य हतद्विष: ।

स्वपतो जागरूकस्य याथाथ्र्यं वेद कस्तव ॥२४॥

शब्दादीन्विषयान्भोक्तुं चरितुं दुश्चरं तप: ।

पर्याप्तोऽसि प्रजा: पातुमौदासीन्येन वर्तितुम् ॥२५॥

बहुधाप्यागमैर्भिन्ना: पन्थान: सिद्धिहेतव: ।

त्वय्येव निपतन्त्योघा जान्हवीया इवार्णवे ॥२६॥

त्वय्यावेशितचित्तानां त्वत्समर्पितकर्मणाम् ।

गतिस्त्वं वीतरागाणामभूय:संनिवृत्तये ॥२७॥

प्रत्यक्षोऽप्यपरिच्छेद्यो मत्द्यादिर्महिमा तव ।

आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा ॥२८॥

केवलं स्मरणेनैव पुनांसि पुरूषं यत: ।

अनेन वृत्तय: शेषा निवेदितफलास्त्वयि ॥२९॥

उदधेरिव रत्नानि तेजांसीव विवस्वत: ।

स्तुतिभ्यो व्यतिरिच्यन्ते दूराणि चरितानि ते ॥३०॥

अनवाप्तमवाप्तव्यं न ते किञ्चन विद्यते ।

लोकानुग्रह एवैको हेतुस्ते जन्मकर्मणो:॥३१॥

महिमानं यदुत्कीत्र्य तव संह्रियते वच: ।

श्रमेण तदशक्त्या वा न गुणानामियत्तया॥३२॥

इति प्रसादयामासुस्ते सुरास्तमधोक्षजम् ।

भूतार्थव्याहृति: सा हि न स्तुति: परमेष्ठिन: ॥३३॥

तस्मै कुशलसंप्रश्नव्यञ्जितप्रीतये सुरा: ।

भयमप्रलयोद्वेलादाचख्युर्नैर्ऋतोदधे:॥३४॥

अथ वेलासमासन्नशैलरन्ध्रानुवादिना ।

स्वरेणोवाच भगवान् परिभूतार्णवध्वनि:॥३५॥

पुराणस्य कवेस्तस्य वर्णस्थानसमीरिता ।

बभूव कृतसंस्कारा चरितार्थैव भारती॥३६॥

बभौ सदशनज्योत्स्ना सा विभोर्वदनो·ता ।

निर्यातशेषा चरणा·ङ्गेवोध्र्वप्रवर्तिनी॥३७॥

जाने वो रक्षसाक्रान्तावनुभावपराक्रमौ ।

अङ्गिनां तमसेवोभौ गुणौ प्रथममध्यमौ॥३८॥

विदितं तप्यमानं च तेन मे भुवनत्रयम् ।

अकामोपनतेनेव साधोर्हृदयमेनसा॥३९॥

कार्येषु चैककार्यत्वादभ्यथ्र्योऽस्मि न वज्रिणा ।

स्वयमेव हि वातोऽग्ने: सारथ्यं प्रतिपद्यते॥४०॥

स्वासिधारापरिहृत: कामं चक्रस्य तेन मे ।

स्थापितो दशमो मूर्धा लभ्यांश इव रक्षसा॥४१॥

स्रष्टुर्वरातिसर्गात्तु मया तस्य दुरात्मन: ।

अत्यारूढं रिपो: सोढं चन्दनेनेव भोगिन:॥४२॥

धातारं तपसा प्रीतं ययाचे स हि राक्षस: ।

दैवात्सर्गादवध्यत्वं मत्र्येष्वास्थापराङ्मुख:॥४३॥

सोऽहं दाशरथिर्भूत्वा रणभूमेर्बलिक्षमम् ।

करिष्यामि शरैस्तीक्ष्णैस्तच्छिर:कमलोच्चयम्॥४४॥

अचिराद्यज्वभिर्भागं कल्पितं विधिवत्पुन: ।

मायाविभिरनालीढमादास्यध्वे निशाचरै:॥४५॥

वैमानिका: पुण्यकृतस्त्यजन्तु मरूतां पथि ।

पुष्पकालोकसंक्षोभं मेघावरणतत्परा:॥४६॥

मोक्ष्यध्वे स्वर्गबन्दीनां वेणीबन्धनदूषितान् ।

शापयन्त्रितपौलस्त्यबलात्कारकचग्रहै:॥४७॥

रावणावग्रहक्लान्तमिति वागमृतेन स: ।

अभिवृष्य मरूत्सस्यं कृष्णमेघस्तिरोदधे॥४८॥

पुरहूतप्रभृतय: सुरकार्योद्यतं सुरा: ।

अंशैरनुययुर्विष्णुं पुष्पैर्वायुमिव द्रुमा:॥४९॥

अथ तस्य विशांपत्युरन्ते कामस्य कर्मण: ।

पुरूष: प्रबभूवाग्नेर्विस्मयेन सहत्र्विजाम्॥५०॥

हेमपात्रगतं दोभ्र्यामादधान: पयश्चरूम् ।

अनुप्रवेशादाद्यस्य पुंसस्तेनापि दुर्वहम्॥५१॥

प्राजापत्योपनीतं तदन्नं प्रत्यग्रहीन्नृप: ।

वृषेव पयसां सारमाविष्कृतमुदन्वता॥५२॥

अनेन कथिता राज्ञो गुणास्तस्यान्यदुर्लभा: ।

प्रसूतिं चकमे तस्मिंस्त्रैलोक्यप्रभवोऽपि यत्॥५३॥

स तेजो वैष्णवं पत्न्योर्विभेजे चरूसंज्ञितम् ।

द्यावापृथिव्यो: प्रत्यग्रमहर्पतिरिवातपम्॥५४॥

अर्चिता तस्य कौसल्या प्रिया केकयवंशजा ।

अत: संभावितां ताभ्यां सुमित्रामैच्छदीश्वर:॥५५॥

ते बहुज्ञस्य चित्तज्ञे पत्नौ पत्युर्महीक्षित: ।

चरोरर्धार्धभागाभ्यां तामयोजयतामुभे॥५६॥

सा हि प्रणयवत्यासीत्सपत्न्योरूभयोरपि ।

भ्रमरी वारणस्येव मदनिस्यन्दरेखयो:॥५७॥

ताभिर्गर्भ: प्रजाभूत्यै दध्रे देवांशसंभव: ।

सौरीभिरिव नाडीभिरमृताख्याभिरम्मय:॥५८॥

सममापन्नसच्वास्ता रेजुरापाण्डुरत्विष: ।

अन्तर्गतफलारम्भा: सस्यानामिव संपद:॥५९॥

गुप्तं ददृशुरात्मानं सर्वा: स्वप्नेषु वामनै: ।

जलजासिकदाशार्ङ्गचक्रलाञ्छितमूर्तिभि:॥६०॥

हेमपक्षप्रभाजालं गगने च वितन्वता ।

उत्द्यन्ते स्म सुपर्णेन वेगाकृष्टपयोमुचा॥६१॥

बिभ्रत्या कौस्तुभन्यासं स्तनान्तरविलम्बितम् ।

पर्युपास्यन्त लक्ष्म्या च पद्मव्यजनहस्तया॥६२॥

कृताभिषेकैर्दिव्यायां त्रिस्रोतसि च सप्तभि: ।

ब्रह्मर्षिभि: परं ब्रह्म गृणद्भिरूपतस्थिरे॥६३॥

ताभ्यस्तथाविधान्स्वप्नाञ्छ्रुत्वा प्रीतो हि पार्थिव: ।

मेने पराध्र्यमात्मानं गुरूत्वेन जगद्गुरो:॥६४॥

विभक्तात्मा विभुस्तासामेक: कुक्षिष्वनेकधा ।

उवास प्रतिमाचन्द्र: प्रसन्नानामपामिव॥६५॥

अथाग्यमहिषी राज्ञ: प्रसूतिसमये सती ।

पुत्रं तमोपहं लेभे नक्तं ज्योतिरिवौषधि:॥६६॥

राम इत्यभिरामेण वपुषा तस्य चोदित: ।

नामधेयं गुरूश्चक्रे जगत्प्रथममङ्गलम्॥६७॥

रघुवंशप्रदीपेन तेनाप्रतिमतेजसा ।

रक्षागृहगता दीपा: प्रत्यादिष्टा इवाभवन्॥६८॥

शय्यागतेन रामेण माता शातोदरी बभौ ।

सैकताम्भोजबलिना जाह्नवीव शरत्कृशा॥६९॥

कैकेय्यास्तनयो जज्ञे भरतो नाम शीलवान् ।

जनयित्रीमलंचक्रे य: प्रश्रय इव श्रियम्॥७०॥

सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ ।

सम्यगाराधिता विद्या प्रबोधविनयाविव॥७१॥

निर्दोषमभवत्सर्वमाविष्कृतगुणं जगत् ।

अन्वगादिव हि स्वर्गो गां गतं पुरूषोत्तमम्॥७२॥

तस्योदये चतुर्मूर्ते: पौलस्त्यचकितेश्वरा: ।

विरजस्कैर्नभस्वद्भिर्दिश उच्छ्वसिता इव॥७३॥

कृशानुरपधूमत्वात्प्रसन्नत्वात्प्रभाकर: ।

रक्षोविप्रकृतावास्तामपविद्धशुचाविव॥७४॥

दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रिय: ।

मणिव्याजेन पर्यस्ता: पृथिव्यामश्रुबिन्दव:॥७५॥

पुत्रजन्मप्रवेश्यानां तूर्याणां तस्य पुत्रिण: ।

आरम्भं प्रथमं चक्रुर्देवदुन्दुभयो दिवि॥७६॥

संतानकमयी वृष्टिर्भवने चास्य पेतुषी ।

सन्मङ्गलोपचाराणां सैवादिरचनाऽभवत्॥७७॥

कुमारा: कृतसंस्कारास्ते धात्रीस्तन्यपायिन: ।

आनन्देनाग्रजेनेव समं ववृधिरे पितु:॥७८॥

स्वाभाविकं विनीतत्वं तेषां विनयकर्मणा ।

मुमूच्र्छ सहजं तेजो हविषेव हविर्भुजाम्॥७९॥

परस्परविरूद्धास्ते तद्रगोरनघं कुलम् ।

अलमुद्योतयामासुर्देवारण्यमिवर्तव:

समानेऽपि हि सौभ्रात्रे यथेभौ रामलक्ष्मणौ ।

तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतु:॥८१॥

तेषां द्वयोद्र्वयोरैक्यं बिभिदे न कदाचन ।

यथा वायुर्विभावस्वोर्यथा चन्द्रसमुद्रयो:॥८२॥

ते प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च ।

मनो जह्रुर्निदाघान्ते श्यामाभ्रा दिवसा इव॥८३॥

स चतुर्धा बभौ व्यस्त: प्रसव: पृथिवीपते: ।

धर्मार्थकाममोक्षाणामवतार इवाङ्गवान्॥८४॥

गुणैराराधयामासुस्ते गुरूं गुरूवत्सला: ।

तमेव चतुरन्तेशं रत्नैरिव महार्णवा:॥८५॥

सुरगज इव दन्तैर्भग्नदैत्यासिधारैरू

र्नय इव पणबन्धव्यक्तयोगैरूपायै: ।

हरिरिव युगदीर्घैर्दोर्भिरंशैस्तदीयै:

पतिरवनिपतीनां तैश्चकाशे चतुर्भि:॥८६॥

इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ

रामावतारो नाम दशम: सर्ग: ॥

N/A

References : N/A
Last Updated : May 07, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP