तृप्तिदीपः - श्लोक २४१ ते २६०

'सार्थपंचदश्याम्' या ग्रंथात श्रीशंकराचार्यांनी मानवाच्या आयुष्यातील तत्वज्ञान सोप्या भाषेत विशद केले आहे.


यः ब्रह्म वेद ब्रह्म एव भवति एव इति श्रुतिम् । श्रुत्वा तत् एकचित्तः सन् ब्रह्म वेत्ति न च इतरत् ॥२४१॥

देवत्व कामा हि अग्नि आदौ प्रविशन्ति यथा तथा । साक्षित्वेन अवशेषाय स्वविनाशं स वाञ्छति ॥२४२॥

यावत् स्वदेहदाहं स नरत्वं न एव मुञ्चति । तावत् आरब्धदेहं स्यात् न आभासत्व विमोचनम् ॥२४३॥

रज्जुज्ञाने अपि कम्प आदिः शनैः एव उपशाम्यति । पुनः मन्द अन्धकारे सा रज्जुः क्षिप्त उरगी भवेत् ॥२४४॥

एवम् आरब्धभोगः अपि शनैः शाम्यति नः हठात् । भोगकाले कदाचित् तु मर्त्यः अहम् इति भासते ॥२४५॥

न एतावता अपराधेन तत्त्वज्ञानं विनश्यति । जीवन्मुक्तिव्रतं न इदं किन्तु वस्तुस्थितिः खलु ॥२४६॥

दशमः अपि शिरः ताडं रुदन् बुध्वा न रोदिति । शिरोव्रणः तु मासेन शनैः शाम्यति नः तदा ॥२४७॥

दशम अमृतिलाभेन जातः हर्षः व्रणव्यथाम् । तिरोधत्ते मुक्तिलाभः तथा प्रारब्धदुःखिताम् ॥२४८॥

व्रताभावात् यदा अध्यासः तदा भूयः विविच्यताम् । रससेवी दिने भुङ्क्ते भूयः भूयः यथा तथा ॥२४९॥

शमयति औषधेन अयं दशमः स्वं व्रणं यथा । भोगेन शमयित्वा एतत् प्रारब्धं मुच्यते तथा ॥२५०॥

किम् इच्छन् इति वाक्य उक्तः शोक मोक्ष उदीरितः । आभासस्य हि अवस्था एषा षष्ठी तृप्तिः तु सप्तामि ॥२५१॥

साङ्कुशा विषयैः तृप्तिः इयं तृप्तिः निरङ्कुशा । कृतं कृत्यं प्रापणीयं प्राप्तम् इति एव तृप्यति ॥२५२॥

ऐहिक अमुष्मिक व्रात सिद्धै मुक्तेः च सिद्धये । बहु कृत्यं पुरास्य अभूत् तत् सर्वम् अधुना कृतम् ॥२५३॥

तत् एतत् कृत कृत्यत्वं प्रतियोगिपुरःसरम् । अनुसन्दधात् एव अयम् एवं तृप्यति नित्यशः ॥२५४॥

दुःखिनः अज्ञाः संसरन्तु कामं पुत्र आदि अपेक्षया । परमानन्द पूर्णः अहं संसरामि किम् इच्छया ॥२५५॥

अनुतिष्ठन्तु कर्माणि परलोकायियासवः । सर्वलोकात्मकः कस्मात् अनुतिष्ठामि किं कथम् ॥२५६॥

व्याचक्षतां ते शास्त्राणि वेदान् अध्यापयन्तु वा । ये अत्र अधिकारिणः मे तु न अधिकारः अक्रियत्वतः ॥२५७॥

निद्रा भिक्षे स्नान शौचे न इच्छामि न करोमि च । द्रष्टारः चेत् कल्पयन्ति किम् मे स्यात् अन्यकल्पनात् ॥२५८॥

गुञ्जापुञ्जादि दह्येत न अन्य आरोपित वह्निना । न अन्य आरोपित संसारधर्मान् एवम् अहं भजे ॥२५९॥

शृण्वन्तु अज्ञाततत्त्वाः ते जानं कस्मात् शृणोमि अहम् । मन्यन्तां संशय आपन्ना न मन्ये अहम् असंशयः ॥२६०॥

N/A

References : N/A
Last Updated : March 12, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP