Dictionaries | References

स्मारकचिह्नम्

   
Script: Devanagari

स्मारकचिह्नम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्याश्चित् विशेषघटनायाः कस्यचित् जनस्य वा स्मृतिरूपेण निर्मिता एका संरचना।   Ex. भारतदेशे नैकानि ऐतिहासिकानि स्मारकचिह्नानि सन्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP