Dictionaries | References

सङ्ग्रहः

   
Script: Devanagari

सङ्ग्रहः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकस्मिन् स्थाने सङ्गृहीतानि वस्तूनि।   Ex. सङ्ग्रहालये अग्नेः कारणात् केचन महत्त्वपूर्णाः सङ्ग्रहाः परिदग्धाः।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
 noun  कानिचित् वस्तूनि एकस्मिन् स्थाने एकत्र वा स्थापनस्य क्रिया भावः वा।   Ex. कपिलः ऐतिहासिकानां वस्तूनां सङ्ग्रहं करोति।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
 noun  ग्रन्थनामविशेषः ।   Ex. नैकेषां ग्रन्थानां नाम सङ्ग्रहः इति वर्तते
 noun  अस्मिन् उपकरणे दत्तांशं लेखितुं, सङ्ग्रहितुं तथा यस्मात् दत्तांशम् आहर्तुं शक्यते ।   Ex. अङ्कीयदृश्यवृत्तकम् इति सङ्ग्रहस्य एकः प्रकारः अस्ति
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
marमेमरी डिव्हाईस
   see : प्रदायः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP