Dictionaries | References

शीलः

   
Script: Devanagari

शीलः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः पुरुषः ।   Ex. शीलस्य उल्लेखः बौद्धसाहित्ये वर्तते
 noun  एकः राजा ।   Ex. शीलस्य उल्लेखः राजतरङ्गिण्यां वर्तते
   see : स्वभावः, प्रवृत्तिः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP