Dictionaries | References
h

habit

   
Script: Latin

habit     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
asmঅভ্যাস , স্বভাৱ , প্রকৃতি , চৰিত্র , প্রবৃতি , প্রবৃত্তি , প্রবণতা , ধর্ম , গুণ , ধাত , স্বৰূপ , আত্মভাব
bdहुदा , नेम , आदद
benস্বভাব , চরিত্র , ধাত , আদত , অভ্যাস , চালচলন
gujઆદત , ટેવ , સ્વભાવ , ખાસિયત , મહાવરો , અભ્યાસ
hinआदत , स्वभाव , सुभाव , चरित्र , चाल , बान , अभ्यास , टेव
kasعادت
kokसंवय , संवकळ , पज , कल , बड , वज , सभाव
malശീലം , സ്വഭാവം , പതിവ് , ദിനചര്യ
marसवय
nepबानी , आदत् , स्वभाव , बेहोरा
oriଅଭ୍ୟାସ , ସ୍ୱଭାବ , ଚରିତ୍ର
panਆਦਤ , ਸੁਭਾਅ , ਸੁਭਾਵ , ਅਭਿਆਸ , ਚਰਿੱਤਰ
sanप्रवृत्तिः , चरितम् , चर्या , अनुशीलनम् , आचारः , व्यवहारः , स्वभावः , प्रकृत्तिः , शीलः , स्वरूपम् , निसर्गः
telఅలవాటు , ఆనవాయితి , వాడుక , రివాజు
urdعادت , علت , مزاج , خو , خصلت , طبیعت , خاصیت

habit     

आदत

habit     

 स्त्री. सवय
 पु. सराव
 स्त्री. Biol. प्रकृति

habit     

शरीर परिभाषा  | English  Marathi
 स्त्री. सवय
 पु. सराव

habit     

भूशास्त्र  | English  Marathi
 स्त्री. प्रवृत्ति

habit     

जीवशास्त्र | English  Marathi
 स्त्री. Bot., Zool.(of an organism- as a characteristic mode of growth or occurance; as the general appearance of a plant etc.) प्रकृति
 स्त्री. Zool. (as the established normal behaviour of an animal species) सवय
 पु. सराव

habit     

राज्यशास्त्र  | English  Marathi
रीति
बाह्यरुप
वृत्ति, वर्तन अथवा आहारविषयक सवय, उदा. जीवोपजीवी, स्वोपजीवी
बाहेरून दिसणारी शारीरिक रुपरेखा (स्वरुप)
उदा. गुच्छाकृती, चवरीसारखे, उशीसारखे, सरपटणारे, चढत जाणारे, वृक्ष, क्षुप, औषधी इ.

habit     

परिभाषा  | English  Marathi
 स्त्री. सवय
motive

habit     

लोकप्रशासन  | English  Marathi
 स्त्री. सवय
 पु. सराव

habit     

न्यायव्यवहार  | English  Marathi
 पु. सराव
 स्त्री. सवय
 पु. अभ्यास
 पु. पोषाख

habit     

सवय

habit     

धातूशास्त्र | English  Marathi
 न. (of crystal) (स्फटिकाचे) स्वरुप
 पु. (स्फटिकाचा) आकार

habit     

भूगोल  | English  Marathi
 न. Crystal.Geol.(characteristic or common assemblage of forms at crystallisation leading to a usual appearance) स्वरुप

habit     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Habit,s.
Dress,q. v.
2शीलं, भावः, प्र- -कृतिf.,स्थितिf.,वृत्तिf.,अवस्था, दशा, स्वभावः.
ROOTS:
शीलंभावप्रकृतिस्थितिवृत्तिअवस्थादशास्वभाव
3अभ्यासः, नित्यप्रवृत्तिf.,आचारः, नित्यक्रिया, व्यवहारः, रीतिf.,प्रचारः, क्रमः, आवृत्तिf.,अनुशीलनं; ‘in the h. of’ शील or वृत्ति in comp.; ‘in the h. of stealing’ चौर्यवृत्ति; मृगयाशील, &c.; ‘bad h.’ व्य- -सनं, दुर्गुणः; ‘having bad h. s.’ दुर्वृत्त, दुरा- -चार, पापवृत्ति, भ्रष्टचरित्र. -v. t.
ROOTS:
अभ्यासनित्यप्रवृत्तिआचारनित्यक्रियाव्यवहाररीतिप्रचारक्रमआवृत्तिअनुशीलनंशीलवृत्तिचौर्यवृत्तिमृगयाशीलव्यसनंदुर्गुणदुर्वृत्तदुराचारपापवृत्तिभ्रष्टचरित्र
Dress,q. v.
-a ble,a.,वासक्षम, वसतियोग्य.
ROOTS:
वासक्षमवसतियोग्य
-ation,s. वासः, धामन्n.,वसतिf.,आलयः, गृहं, गेहं, आगारं;See
ROOTS:
वासधामन्वसतिआलयगृहंगेहंआगारं
House. -ual,aअभ्यासज, नित्य, सतत, अनुशीलित, आभ्यासिक-व्याव- -हारिक-स्वाभाविक (कीf.); ‘a h. drunkard’ नित्यपानासक्तः; ‘a h. worker’ क्रियावान्, कर्मसु उद्यतः कार्मः, कर्मशीलः.
ROOTS:
अभ्यासजनित्यसततअनुशीलितआभ्यासिकव्यावहारिकस्वाभाविककीनित्यपानासक्तक्रियावान्कर्मसुउद्यतकार्मकर्मशील
-ually,adv. नित्यं, सततं, यथाभ्यासं, यथारीति, यथाव्यव- -हारं.
ROOTS:
नित्यंसततंयथाभ्यासंयथारीतियथाव्यवहारं
-uate,v. t.अभ्यस् 4 U, अनुशील् 10, शिक्ष् c., परिचि c., अभ्यस्त-परिचित -a.कृ. 8 U; ‘h. ed to distress’ ज्ञातदुःख, परिचितक्लेश; दुःखशील, दुःखाभिज्ञ.
ROOTS:
अभ्यस्अनुशील्शिक्ष्परिचिअभ्यस्तपरिचितकृज्ञातदुखपरिचितक्लेशदुखशीलदुखाभिज्ञ

habit     

A Dictionary: English and Sanskrit | English  Sanskrit
HABIT , s.
(Dress) वेशः, वेषः, वसनं, वस्त्रं, वासस्n., परिधानं, परिच्छदः,सम्बरं. —
(State, condition) अवस्था, स्थितिःf., भावः, वृत्तिःf., दशा,संस्थितिःf., स्वभावः;
‘habit of body,’ शरीरस्थितिःf., देहस्वभावः;
‘habit of mind,’ चित्तवृत्तिःf.
(Temperament, disposition) प्रकृतिःf., शीलः -लता, स्वभावः, अन्तःकरणं. —
(Custom, practice, established manner) आचारः, अभ्यासः, व्यवहारः, समाचारः,नित्यकृत्यं, नित्यक्रिया, रीतिःf., व्यवहृतिःf., शीलः, प्रचारः, चरितं,चर्य्या, क्रमः, नियमः, आवृत्तिःf., व्यापारः, प्रवृत्तिःf., मार्गः, अनुशीलनं;
‘bad habit,’ व्यसनं;
‘having bad habits,’ दुराचारः -रा -रं, पाप-समाचारः -रा -रं, पापचर्य्यः -र्य्या -र्य्यं, दुर्वृत्तः -त्ता -त्तं, दुश्चरित्रः -त्रा-त्रं, व्यसनी -निनी -नि (न्).
ROOTS:
वेशवेषवसनंवस्त्रंवासस्परिधानंपरिच्छदसम्बरंअवस्थास्थितिभाववृत्तिदशासंस्थितिस्वभावशरीरस्थितिदेहस्वभावचित्तवृत्तिप्रकृतिशीललतास्वभावअन्तकरणंआचारअभ्यासव्यवहारसमाचारनित्यकृत्यंनित्यक्रियारीतिव्यवहृतिप्रचारचरितंचर्य्याक्रमनियमआवृत्तिव्यापारप्रवृत्तिमार्गअनुशीलनंव्यसनंदुराचाररारंपापपापचर्य्यर्य्यार्य्यंदुर्वृत्तत्तात्तंदुश्चरित्रत्रात्रंव्यसनीनिनीनि(न्)

To HABIT , v. a.वेष्ट् (c. 1. वेष्टते -ष्टितुं), परिवेष्ट्, आछद् (c. 10. -छाद-यति -यितुं), वस्त्र (nom. वस्त्रयति -यितुं), परिधा in caus. (-धापयति -यितुं).
ROOTS:
वेष्ट्वेष्टतेष्टितुंपरिवेष्ट्आछद्छादयतियितुंवस्त्रवस्त्रयतिपरिधा(धापयतियितुं)

Related Words

habit   fruiting habit   habit deterioration   habit family hierarchy   habit forming drugs   habit hierarchy   habit interference   habit pattern   habit plane   habit strength   effective habit strength   study habit   motor habit   nervous habit   position habit   conceivable habit   banking habit   bearing habit   work habit   sensory habit   social habit   सात्म्यतस्   अतिसेवा   फद   भुकारखोड   वातबद्ध   predatism   अश्र्वदोष   कर्मवेग   कर्माचा वेग   बद्धकुष्ठ   वायुबद्ध   चौणा   छिनालचाळा   preadaptation   सात्मीभाव   सात्मीभू   छिनालनखरा   जहिजोड   मध्यशरीर   प्राव्रज्यम्   क्षपणीभूत   पेहराव   पेहरावा   श्वानपुच्छ   संगगुण   संगतदोष   संगदोष   संव   अभ्यासता   याचिष्णुता   संगतिगुण   संगतिदोष   दुर्व्यसन   चकोरव्रत   सवकल्या भुता, चला जाऊं कालच्या शेता   जी प्रथा पडली ती अंगी जडली   अनागामुक   चालढाळ   तर्तरीक   भिकारचाळा   पेराव   पेरावा   पोटाचा अदळ   लाट्यागंगाजी   वळवटा   अटा   चटावणें   वाग्व्यापार   growth form   चकट   जित्‍याची खोड मेल्‍यावांचून जात नाहीं   अटाट्या   उपाध्या होण्यास, नलगे सायास   संगतगुण   सात्म्य   उच्चटा   जो सरावा पडला, तो स्‍वभावच जडला   अटाटा   ताच्छीलिक   फंद   सवई   आदत   संवई   खोडी   आगामुक   आचारिक   चौर्यम्   दुर्विध   महाश्मशान   प्रावेशिक   अनुसरण   टेव   सवय   सवे   अटन   चरित्रम्   चवणा   चवना   चाळा   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP