द्वयोः वस्तुनोः वर्तमानः अनिवार्यसम्बन्धः यः कदापि न बाधते अथवा यस्मिन् द्वे वस्तुनी परस्पराभ्यां विना न वर्तेते।
Ex. धूमाग्नयोः व्याप्तिः अस्ति।/व्याप्तिः साध्यवदन्यस्मिन्नसम्बन्ध उदाहृतः।(भाषापरिच्छेदः)
ONTOLOGY:
संकल्पना (concept) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)