Dictionaries | References

व्याप्तिः

   
Script: Devanagari

व्याप्तिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  द्वयोः वस्तुनोः वर्तमानः अनिवार्यसम्बन्धः यः कदापि न बाधते अथवा यस्मिन् द्वे वस्तुनी परस्पराभ्यां विना न वर्तेते।   Ex. धूमाग्नयोः व्याप्तिः अस्ति।/व्याप्तिः साध्यवदन्यस्मिन्नसम्बन्ध उदाहृतः।(भाषापरिच्छेदः)
ONTOLOGY:
संकल्पना (concept)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  व्यापनस्य अवस्था भावः वा।   Ex. वेदोपनिषदादिषु ईश्वरस्य व्याप्तिः दृश्यते।
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
   see : विभुत्वम्, विस्तारः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP