Dictionaries | References

विधिज्ञः

   
Script: Devanagari

विधिज्ञः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  येन विधिः अधीतः तथा च यः न्यायालये अन्यस्य प्रतिनिधिरूपेण कार्यं करोति।   Ex. राम जेठमलानी महोदयः ख्यातः विधिज्ञः अस्ति।
HYPONYMY:
विधिवक्ता विधिज्ञः
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  यः विधिविषयस्य परीक्षायाम् उत्तीर्णः तथा च न्यायलये कस्य अपि पक्षं प्रतिपादयति।   Ex. अस्मिन् विवादे तेन नगरस्य सर्वश्रेष्ठः विधिज्ञः नियुक्तः।
HYPONYMY:
महाधिवक्ता शासकीयविधिज्ञः
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP