Dictionaries | References व विधिज्ञः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 विधिज्ञः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun येन विधिः अधीतः तथा च यः न्यायालये अन्यस्य प्रतिनिधिरूपेण कार्यं करोति। Ex. राम जेठमलानी महोदयः ख्यातः विधिज्ञः अस्ति। HYPONYMY:विधिवक्ता विधिज्ञः ONTOLOGY:व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)Wordnet:asmআইনজ্ঞ bdआयेनगिरि benআইনজ্ঞ gujવકીલ hinविधिज्ञ kanನ್ಯಾಯಶಾಸ್ತ್ರಜ್ಞ kasؤکیٖل kokआदवोगाद malന്യായാധിപന് marविधिज्ञ mniꯑꯥꯏꯅ꯭ꯈꯪꯕ꯭ꯃꯤ nepविधिज्ञ oriବିଧି ବିଶେଷଜ୍ଞ panਕਾਨੂੰਨ ਗਿਆਤਾ tamசட்டம்அறிந்தவன் telన్యాయవాది urdقانون داں , ماہر قانون , ماہر آئین , وکیل noun यः विधिविषयस्य परीक्षायाम् उत्तीर्णः तथा च न्यायलये कस्य अपि पक्षं प्रतिपादयति। Ex. अस्मिन् विवादे तेन नगरस्य सर्वश्रेष्ठः विधिज्ञः नियुक्तः। HYPONYMY:महाधिवक्ता शासकीयविधिज्ञः ONTOLOGY:व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:अधिवक्ता न्यायवादी उत्तरवादी व्यवहारसचिवः व्यवहारपण्डितःWordnet:asmউকীল bdउखिल benউকিল gujવકીલ hinवकील kanವಕೀಲ kokवकील malവക്കീല് marवकील mniꯎꯀꯤꯜ nepवकील oriଓକିଲ panਵਕੀਲ tamவழக்கறிஞர் telన్యాయవాది urdوکیل , مختار , نائب , ڈپٹی Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP