LAWYER , s.धर्म्मज्ञः, धर्म्मशास्त्रज्ञः, धर्म्मशास्त्रवेत्ताm.(त्तृ), स्मृतिशास्त्रज्ञः,व्यवहारपण्डितः, व्यवस्थापकः, व्यवस्थानिरूपकः, आचारज्ञः, व्यवहारसचिवः.
ROOTS:
धर्म्मज्ञधर्म्मशास्त्रज्ञधर्म्मशास्त्रवेत्ता(त्तृ)स्मृतिशास्त्रज्ञव्यवहारपण्डितव्यवस्थापकव्यवस्थानिरूपकआचारज्ञव्यवहारसचिव