धमन्यां नाड्यां वा शुद्धस्य रक्तस्य प्लाविकायाः वा प्रापणस्य क्रिया।
Ex. कर्करोगेण पीडितेन रुग्णेन प्रत्येकस्मिन् मासे रक्त सङ्क्रामणाय रुग्णालयं गन्तव्यम् एव।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
रुधिर सङ्क्रामणम्
Wordnet:
benরক্তাধান
gujરક્તાભિસરણ
hinरक्ताधान
kasخوٗن بَدلاوُن
kokरक्तसंचारण
malരക്തം കയറ്റല്
marरक्ताधानप्रयोग
oriରକ୍ତଗ୍ରହଣ
panਖੂਨ ਚੜ੍ਹਾਉਣਾ
urdٹریکیوسٹومی