Dictionaries | References म मूर्तिः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 मूर्तिः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun आराध्यस्य पार्थिवं प्रतिरूपम्। Ex. अद्य मन्दिरे मूर्तिः स्थाप्यते। HYPONYMY:चैत्रगौरी ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:अर्चा देवः देवता देवप्रतिकृतिः प्रतिमा देवप्रतिमा देवताप्रतिमा सुरःWordnet:asmপ্রতিমা bdमुसुखा benপ্রতিমা kanಪ್ರತಿಮೆ kasپۄتُل nepप्रतिमा oriପ୍ରତିମା panਮੂਰਤੀ tamஉருவசிலை urdمورتی , بت , صنم , , مجسمہ noun मृच्छिलादिनिर्मितं प्रतिरूपकम्। Ex. सः यां कामपि मूर्तिं निर्माति। HOLO MEMBER COLLECTION:गर्भगृहम् HYPONYMY:उत्कीर्ण प्रतिमा क्षदनम् प्रतिमूर्तिः धातुमूर्तिः प्रस्तरमूर्तिः बुद्धमूर्तिः ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:प्रतिमा पुत्तली पुत्तलिकाWordnet:asmমূর্তি bdमुसुखा benমূর্তি gujમૂર્તિ hinमूर्ति kanಮೂರ್ತಿ kokमूर्त malമൂര്ത്തി marमूर्ती mniꯃꯨꯔꯇꯤ nepमूर्ति oriମୂର୍ତ୍ତି panਮੂਰਤੀ tamசிற்பம் telవిగ్రహం urdمجسمہ , بت , مورتی , مورت , صنم noun एकः ऋषिः । Ex. मूर्तेः उल्लेखः कोशे वर्तते noun ज्योतिषशास्त्रे वर्तमानं प्रथमं गृहम् । Ex. मूर्तेः उल्लेखः बृहत्संहितायां वर्तते noun दक्षस्य एका कन्या । Ex. मूर्तिः धर्मस्य पत्नी आसीत् noun वसिष्ठस्य पुत्रः । Ex. मूर्तेः उल्लेखः विष्णुपुराणे वर्तते See : रूपम्, आकृतिः, आकृतिः Related Words मूर्तिः प्रतिमा প্রতিমা உருவசிலை ପ୍ରତିମା પ્રતિમા ಪ್ರತಿಮೆ graven image idol ਮੂਰਤੀ habitus मुसुखा statue body build physique پۄتُل విగ్రహం വിഗ്രഹം god मूर्त shape build cast देवप्रतिकृतिः form सुरः पुत्तलिका शिवमूर्तिः तिरुपतिः बुद्धमूर्तिः धातुमूर्तिः प्रस्तरमूर्तिः सुवर्णनिर्मित देवताप्रतिमा पुत्तली प्रतिमूर्तिः लोहकीलकः देवप्रतिमा गङ्गालहरी अनलप्रभा अन्तःपरिधिः यथारूपम् प्रतिष्ठापय colossus क्षदनम् अपूजित चान्दन देवः पुत्रिका प्रतिष्ठापना सर्वतोमुख द्विभुज एकमुख शिल्पी पुष्करः सम्मुख अर्चा मन्मथ उच्छ्वसित image देवता शश मूर्ति figure तपस् आत्मन् त्रि હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ ୦୦୦ 00000 ০০০০০ 0000000 00000000000 00000000000000000 000 பில்லியன் 000 மனித ஆண்டுகள் Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP