Dictionaries | References

मतिः

   
Script: Devanagari

मतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  निश्चयात्मिकान्तःकरणवृत्तिः यस्याः बलेन चिन्तयितुं शक्यते।   Ex. धनलाभार्थे अन्यस्य मत्या जीवनाद् भिक्षाटनं वरम्।
ONTOLOGY:
मनोवैज्ञानिक लक्षण (Psychological Feature)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  एकः राजा ।   Ex. मतेः उल्लेखः बौद्धसाहित्ये वर्तते
   see : स्मरणशक्तिः, मतम्, मतम्, इच्छा

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP