Dictionaries | References न नाट्यम् { nāṭyam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 नाट्यम् The Practical Sanskrit-English Dictionary | Sanskrit English | | नाट्यम् [nāṭyam] [नटस्येदं कृत्यं ष्यञ्] dancing. dramatic representation, gesticulation; acting; नाट्ये च दक्षा वयम् [Ratn.1.6;] नूनं नाट्ये भवति च चिरं नोर्वशी गर्वशीला [Vikr. 18.29.] The science or art of dancing or acting, scenic art; नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम् [M.1.4.] The costume of an actor; न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा [Bhāg.1.8.19.] -ट्यः An actor. -Comp. -अङ्गानिn. (pl.) ten अङ्गs of नाट्य i. e. गेयपद, स्थितपाद्य, आसीन, पुष्पगण्डिका, प्रच्छेदक, त्रिगूढक, सैन्धव, द्विगूढक, उत्तमोत्तमक, उक्तप्रत्युक्त.-आगारम् a dancing room.-आचार्यः a dancing preceptor.-उक्तिः f. f. dramatic phraseology (as: स्वगत, प्रकाश, अपवाहित, जनान्तिक).-धर्मिका, -धर्मी the rules of dramatic representation.-प्रियः an epithet of Śiva.-रासकम् a kind of play consisting of one act; [S. D.] -वेदः the science of drama and dancing.-वेदी a stage, scene. शाला a dancing-hall. a theatre. शास्त्रम् the dramatic science, dramaturgy. a work on dramatic representation. Rate this meaning Thank you! 👍 नाट्यम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun नाटकस्य कला। Ex. नशरूद्दीनशाहः नाट्ये प्रवीणः अस्ति। ONTOLOGY:art)">कला (art) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmনাট্যকলা bdफावथाइ आरिमु benনাট্যকলা gujનાટ્યકલા hinनाट्यकला kanನಾಟಕಕಲೆ kasناٹَک بٲزی kokनाट्यकला malനാട്യകല marनाट्यकला mniꯁꯛꯇꯝ꯭ꯂꯥꯡꯕꯒꯤ꯭ꯃꯍꯩ nepनाट्यकला oriନାଟ୍ୟକଳା panਨਾਟਕ ਕਲਾ tamநாடகக்கலை telనాట్యకళ urdفن ڈرامہ noun रङ्गमञ्चे रङ्गकारैः नाटयितः प्रसङ्गः। Ex. नाट्ये गायनं वादनं च आवश्यकम् अस्ति। HYPONYMY:ईहामृगः नृत्यनाटिका लोकनाट्यम् MERO COMPONENT OBJECT:प्रवेशः ONTOLOGY:act)">कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:तौर्यत्रिकम् नाटकम्Wordnet:asmনাট্য bdफाथाइ benনাট্য gujનાટક hinनाटक kanನಾಟಕ kasناٹَک kokनाटक malനാടകം mniꯅꯥꯇꯛ nepनाटक oriନାଟକ panਨਾਟਕ tamநாடகம் telనాట్యం urdڈرامہ see : नृत्यम्, अभिनयः Related Words नाट्यम् নাট্য फाथाइ फावथाइ आरिमु dramatics فن ڈرامہ ناٹَک بٲزی ਨਾਟਕ ਕਲਾ নাট্যকলা नाट्यकला ڈرامہ நாடகக்கலை నాట్యకళ ନାଟ୍ୟକଳା નાટ્યકલા ನಾಟಕಕಲೆ നാട്യകല ناٹَک നാടകം acting performing playacting నాట్యం ನಾಟಕ नाटक playing நாடகம் ਨਾਟਕ ନାଟକ નાટક तौर्यत्रिकम् नटश्रेष्ठः नाटकम् उपदेश कला હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ ୦୦୦ 00000 ০০০০০ 0000000 00000000000 00000000000000000 000 பில்லியன் 000 மனித ஆண்டுகள் 1 १ ১ ੧ ૧ ୧ 1/16 ರೂಪಾಯಿ 1/20 1/3 ૧।। 10 १० ১০ ੧੦ ૧૦ ୧୦ ൧൦ 100 ۱٠٠ १०० ১০০ ੧੦੦ ૧૦૦ ୧୦୦ 1000 १००० ১০০০ ੧੦੦੦ ૧૦૦૦ ୧୦୦୦ 10000 १०००० Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP