Dictionaries | References

नाट्यम्

   { nāṭyam }
Script: Devanagari

नाट्यम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
नाट्यम् [nāṭyam]   [नटस्येदं कृत्यं ष्यञ्]
   dancing.
   dramatic representation, gesticulation; acting; नाट्ये च दक्षा वयम् [Ratn.1.6;] नूनं नाट्ये भवति च चिरं नोर्वशी गर्वशीला [Vikr. 18.29.]
   The science or art of dancing or acting, scenic art; नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम् [M.1.4.]
   The costume of an actor; न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा [Bhāg.1.8.19.]
-ट्यः   An actor. -Comp. -अङ्गानिn. (pl.) ten अङ्गs of नाट्य i. e. गेयपद, स्थितपाद्य, आसीन, पुष्पगण्डिका, प्रच्छेदक, त्रिगूढक, सैन्धव, द्विगूढक, उत्तमोत्तमक, उक्तप्रत्युक्त.
-आगारम्   a dancing room.
-आचार्यः   a dancing preceptor.
-उक्तिः  f. f. dramatic phraseology (as: स्वगत, प्रकाश, अपवाहित, जनान्तिक).
-धर्मिका, -धर्मी   the rules of dramatic representation.
-प्रियः   an epithet of Śiva.
-रासकम्   a kind of play consisting of one act; [S. D.]
-वेदः   the science of drama and dancing.
-वेदी   a stage, scene.
   शाला a dancing-hall.
   a theatre.
   शास्त्रम् the dramatic science, dramaturgy.
   a work on dramatic representation.

नाट्यम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  नाटकस्य कला।   Ex. नशरूद्दीनशाहः नाट्ये प्रवीणः अस्ति।
ONTOLOGY:
art)">कला (art)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  रङ्गमञ्चे रङ्गकारैः नाटयितः प्रसङ्गः।   Ex. नाट्ये गायनं वादनं च आवश्यकम् अस्ति।
MERO COMPONENT OBJECT:
ONTOLOGY:
act)">कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : नृत्यम्, अभिनयः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP