PRECEPTOR , s.उपदेशकः, उपदेशीm.(न्), उपदेष्टाm.(ष्टृ), शिक्षकः,शिक्षाकरः, अध्यापकः, बालाध्यापकः, शासिताm.(तृ), अनुशासिताm., शिक्षादाताm.;
‘spiritual preceptor,’ आचार्य्यः, उपाध्यायः, गुरुःm., पाठकः;
‘family preceptor,’ कुलगुरुःm., कुलाचार्य्यः.
ROOTS:
उपदेशकउपदेशी(न्)उपदेष्टा(ष्टृ)शिक्षकशिक्षाकरअध्यापकबालाध्यापकशासिता(तृ)अनुशासिताशिक्षादाताआचार्य्यउपाध्यायगुरुपाठककुलगुरुकुलाचार्य्य