सः दण्डः यः गृहाच्छादनस्य आधाररूपेण स्तम्भादिषु स्थाप्यते।
Ex. रामदीनेन स्वस्य कुट्याम् अर्णस्य तुलाधारः स्थापितः।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
तुलादण्डम् अक्षः इन्द्रकीलः तुलायष्टि
Wordnet:
asmচʼতি
bdसौथि
benকড়িকাঠ
gujલાકડાનો મોભ
hinधरन
kasشاہتیٖر
malകഴുക്കോല്
marतुळई
mniꯈꯥꯉꯦꯟ
nepबलो
panਸ਼ਹਤੀਰ
tamஉத்தரம்
urdشہتیر , دھرن