Dictionaries | References

कूटः

   
Script: Devanagari

कूटः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यद् व्यङ्गार्थं सूचयति।   Ex. गोप्यः उद्धवेन सह कूटं कुर्वन्ति।
ONTOLOGY:
संप्रेषण (Communication)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯃꯔꯧ꯭ꯂꯩꯕ꯭ꯋꯥ
urdطنزوظرافت , مذاق
 noun  तत् पदं यस्मिन् श्लिष्टानां शब्दानां प्रयोगः क्रियते तथायस्य अर्थः सामान्यानां कृते सुलभः नास्ति।   Ex. सूरस्य भ्रमरगीतानि कूटैः परिपूर्णानि सन्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  एकं नक्षत्रम् ।   Ex. कूटस्य वर्णनं बृहत्संहितायां वर्तते
 noun  एकः विष्णोः रिपुः ।   Ex. कूटस्य वर्णनं भागवतपुराणे वर्तते
   see : क्षवर्णः, अगस्तिः, अपदेशः, असत्यम्, शिखरम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP