Dictionaries | References उ उपस्थानम् { upasthānam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 उपस्थानम् The Practical Sanskrit-English Dictionary | Sanskrit English | | उपस्थानम् [upasthānam] 1 Presence, proximity, nearness. Approaching, coming, appearance, coming into the presence of; युगपदाचार्ययोरुपस्थानम् [M.1.] (a) Worshipping, waiting upon (with prayers); attendance, service; सूर्योपस्थानात्प्रतिनिवृत्तं पुरूरवसं मामुपेत्य [V.1;] सूर्यस्योपस्थानं कुर्वः [V.4;] [Y.1.22,3.282.] (b) Obeisance; greeting; ˚स्तोत्रपद्धतिम् U.1 a form of congratulatory panegyric. (c) Accepting, agreeing (as a lover &c.); सोऽयं मामनु- पस्थाने व्यक्तं नैराश्यमागतः [Rām.6.92.47.] Attending to, guarding; रावणहित˚ [Mv.5.] An abode, abode of wrestling; चाणूरो मुष्टिकः कूटः शलस्तोशल एव च । त आसेदुरुप- स्थानं वल्गुवाद्यप्रहर्षिताः ॥ [Bhāg.1.42.37.] The sanctuary, any sacred place (approached with respect). An appeal, application; यदि कुर्युरुपस्थानं वादं तत्र प्रवर्तयेत् [Śukra.4.63.] Remembrance, recollection, memory; तत्त्वस्मृतेरुपस्थानात् (योगः प्रवर्तते) [Y.3.16.] Obtaining, getting; दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः [Rām.6.64.21.] A reception room; assembly; palace; a court; उपस्थानगतः कार्यार्थिनामद्वारासङ्गं कारयेत् [Kau.A.1.14;] [Rām.2.15.1.] A particular part of the संध्या.-Comp.-शाला An assembly-room (in monastery); Buddha. Related Words उपस्थानम् अनुपस्थितिः उप હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ ୦୦୦ 00000 ০০০০০ 0000000 00000000000 00000000000000000 000 பில்லியன் 000 மனித ஆண்டுகள் 1 १ ১ ੧ ૧ ୧ 1/16 ರೂಪಾಯಿ 1/20 1/3 ૧।। 10 १० ১০ ੧੦ ૧૦ ୧୦ ൧൦ 100 ۱٠٠ १०० ১০০ ੧੦੦ ૧૦૦ ୧୦୦ 1000 १००० ১০০০ ੧੦੦੦ ૧૦૦૦ ୧୦୦୦ 10000 १०००० ১০০০০ ੧੦੦੦੦ ૧૦૦૦૦ ୧୦୦୦୦ 100000 ۱٠٠٠٠٠ १००००० ১০০০০০ ੧੦੦੦੦੦ ૧૦૦૦૦૦ 1000000 १०००००० ১০০০০০০ ੧੦੦੦੦੦੦ ૧૦૦૦૦૦૦ ୧୦୦୦୦୦୦ 10000000 १००००००० ১০০০০০০০ ੧੦੦੦੦੦੦੦ ૧૦૦૦૦000 ૧૦૦૦૦૦૦૦ ୧୦୦୦୦୦୦୦ 100000000 १०००००००० ১০০০০০০০০ ੧੦੦੦੦੦੦੦੦ ૧૦૦૦૦૦૦૦૦ 1000000000 १००००००००० ১০০০০০০০০০ ૧૦૦૦૦૦૦૦૦૦ Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP