Dictionaries | References

कर्णः

   
Script: Devanagari

कर्णः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कुन्तेः ज्येष्ठः पुत्रः यः दानवीरः आसीत् ।   Ex. कर्णस्य दानवीरतायाः कथा जनाः अधुनापि शृण्वन्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  अवयवविशेषः, श्रुतिमण्डलम्।   Ex. श्रुत्या शोभते कर्णः न कुण्डलैः।
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  पुरुषनामविशेषः ।   Ex. कर्णः इति नामकानां नैकेषां पुरुषाणाम् उल्लेखः कोषे अस्ति
   see : शुकफलः, व्यासः, विकर्णः, आसञ्जनम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP