यद् आक्रमणं शत्रुं परिश्रित्वा क्रियते।
Ex. अभिमन्युः आसारे उपहतः।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
अतिवेगेन जायमाना वृष्टिः।
Ex. घण्टाद्वयात्मकेन आसारेण नगरे सर्वत्र जलप्लावनं जातम्।
ONTOLOGY:
प्राकृतिक घटना (Natural Event) ➜ घटना (Event) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)