Dictionaries | References

आख्यायिका

   { ākhyāyikā }
Script: Devanagari

आख्यायिका

हिन्दी (hindi) WN | Hindi  Hindi |   | 

आख्यायिका

कोंकणी (Konkani) WN | Konkani  Konkani |   | 

आख्यायिका

Aryabhushan School Dictionary | Marathi  English |   | 
  f  A tale; a tradition.

आख्यायिका

मराठी (Marathi) WN | Marathi  Marathi |   | 

आख्यायिका

  स्त्री. 
   दंतकथा ; कल्पित कथा . या गोष्टी नुसत्या आख्यायिका आहेत .
   इतिहास , पुराण वगैरेंतून परंपरेनें आलेली गोष्ट .
   ( सामा . ) गोष्ट ; कथा ; आख्यान . [ सं . ]

आख्यायिका

नेपाली (Nepali) WN | Nepali  Nepali |   | 
   see : कल्पत कथा

आख्यायिका

A Sanskrit English Dictionary | Sanskrit  English |   | 
आ-ख्यायिका  f. f. a short narrative, [Pāṇ. 4-2, 60] Comm.[Sāṃkhyak.] &c.
ROOTS:
ख्यायिका
°यिक   (, metrically shortened in comp.), ii, 453.">[MBh. ii, 453.]

आख्यायिका

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
आख्यायिका [ākhyāyikā]   1 A species of prose composition, a connected story or narrative; आख्यायिका कथावत् स्यात् कवेर्वंशादिकीर्तनम् । अस्यामन्यकवीनां च वृत्तं गद्यं क्वचित् क्वचित् । कथांशानां व्यवच्छेद आश्वास इति बध्यते । आर्यावक्त्रापवक्त्राणां छन्दसां येन केनचित् ॥ अन्यापदेशेनाश्वासमुखे भाव्यर्थसूचनम् । [S. D.568.] Writers on rhetoric usually divide prose composition into कथा and आख्यायिका and make a distinction between them. thus they regard Bāṇa's हर्षचरित as an आख्यायिका and कादंबरी as a कथा; according to Daṇḍin, however, (Kāv.1.28) there is no distinction between the two; तत्कथाख्यायिकेत्येका जातिः संज्ञाद्वयाङ्किता
   narration (of what is known).

आख्यायिका

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
   see : कथा

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP