न्यायशास्त्रानुसारेण वाक्यार्थज्ञानस्य हेतुषु एकः हेतुः।
Ex. आकाङ्क्षा योग्यता संनिद्धिः तथा च तात्पर्यम् इति वाक्यार्थस्य चत्वारि हेतवः सन्ति।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
लब्धुं स्पृहणम्।
Ex. आकाङ्क्षाणाम् अन्तः कदापि न भवति।
ONTOLOGY:
मानसिक अवस्था (Mental State) ➜ अवस्था (State) ➜ संज्ञा (Noun)
Wordnet:
urdہوس , شہوت , نفسانی خواہش